Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
113 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
169
"... वैराग्यद्वयं परापरत्वेन व्याख्यातम� � अभ्यासस्यापि द्वित्वं सामर्थ्यादवसीयत� � ( [vairāgyadvaya� parāparatvena vyākhyātam | abhyāsasyāpi dvitva� sāmarthyādavasīyate | ( ] Ibid., p. 46)
17°T.V., p.48; PYSBV., p.42; Y.V., p.48.
171y.S., 1.13.
172pYSBV., p.85.
173 स्त्रियोऽन्न� पानमैश्वर्यमित� व्यक्त्यपेक्षय� � शब्दादीनामानन्त्येऽपि रागप्रबलत्वमेतेष्वतितरामित�
स्त्र्यादिग्रहणं प्राधान्यात् � ( [striyo'nna� pānamaiśvaryamiti vyaktyapekṣayā | śabdādīnāmānantye'pi rāgaprabalatvameteṣvatitarāmiti
stryādigrahaṇa� prādhānyāt | ( ] Ibid., p. 44 )
174 14 आनुश्रविको ना� आगमि� इह � � � स्वर्गादिप्राप्त्यानुभवनीयः प्रकृतिलयगतभोग्य� वैदेह्यप्राप्त�
उपभोग्यश्च � ( [ānuśraviko nāma āgamika iha | sa ca svargādiprāptyānubhavanīya� prakṛtilayagatabhogyo vaidehyaprāptau
upabhogyaśca | (] Ibid.)
175T.V., p.50 & Y.V., p.51.
176pYSBV., p.44.
177 पूर्वस्त� दृष्टानुश्रविकविषयेभ्य� विरक्त� � एष तत्कारणेभ्यो गुणेभ्� एव � ( [pūrvastu dṛṣṭānuśravikaviṣayebhyo virakta� | eṣa tatkāraṇebhyo guṇebhya eva | (] PYSBV., p. 45)
178 एतस्� हि नान्तरीयक� कैवल्य� तत� पर� साधनानपेक्षत्वात� � वैराग्यस्य ज्ञानप्रसादमात्रत्वे
ज्ञानवैराग्ययोरनन्यत्वात� तद्विपरीतयोश्च रागाज्ञानयोरनर्थान्तरत्वमे� सिद्धम्। ( [etasya hi nāntarīyaka� kaivalya� tata� para� sādhanānapekṣatvāt | vairāgyasya jñānaprasādamātratve
jñānavairāgyayorananyatvāt tadviparītayośca rāgājñānayoranarthāntaratvameva siddham| (] Ibid., pp. 45-46)
179 " आगमेनानुमाने� ध्यानाभ्यासरसे� � �
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम� ।। ( [āgamenānumānena dhyānābhyāsarasena ca |
tridhā prakalpayan prajñā� labhate yogamuttamam || (] quoted in VBh. on Y.S., I.48)
180 ¨ योगाङ्गप्रज्ञा� त्रिधा विभजते � तत्रैक� भागः शास्त्राचार्योपदिष्टार्थानुसारी � द्वितीयस्तस्यै�
युक्त्यानुमाने�
विचार्यागमार्थविरोधिनिराकरणपूर्वकं तत्सम्यगुपपादनपर� � तृतीयस्त�
सदागमानुमानसम्यगुपपन्नार्थालम्बनस्� प्रत्ययस्यानुशीलन� रसोपयोगी� ( [yogāṅgaprajñā� tridhā vibhajate | tatraiko bhāga� śāstrācāryopadiṣṭārthānusārī | dvitīyastasyaiva
ܰٲԳܳԱԲ
vicāryāgamārthavirodhinirākaraṇapūrvaka� tatsamyagupapādanapara� | tṛtīyastu
sadāgamānumānasamyagupapannārthālambanasya pratyayasyānuśīlana� rasopayogī| (] PYSBV., p.114)
181 ... तपश्� स्वाध्यायश्चेश्वरप्रणिधानश्च तपस्स्वाध्यायेश्वरप्रणिधानान� � तान्ये� क्रियारूपो योगः
क्रियायोगः� तपआदिक्रिय� � योगार्थत्वाद्योग इत्युच्यते � ( [tapaśca svādhyāyaśceśvarapraṇidhānaśca tapassvādhyāyeśvarapraṇidhānāni | tānyeva kriyārūpo yoga�
kriyāyogaḥ| tapaādikriyā ca yogārthatvādyoga ityucyate | (] Ibid., p.123)
182.
'तप इत� कृच्छ्रचान्द्रायणादि, शीतोष्णादिद्वन्द्वसहत्वम्। ( [tapa iti kṛcchracāndrāyaṇādi, śītoṣṇādidvandvasahatvam| (] Ibid.)
183.
'स्वाध्यायः प्रणवस्य मोक्षशास्त्राणां चोपनिषत्प्रभृतीना� पवित्राणां जप� � ( [svādhyāya� praṇavasya mokṣaśāstrāṇāṃ copaniṣatprabhṛtīnā� pavitrāṇāṃ japa� | ( ] Ibid.)
259
