365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

113 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 113 has not been proofread.

169
"... वैराग्यद्वयं परापरत्वेन व्याख्यातम� � अभ्यासस्यापि द्वित्वं सामर्थ्यादवसीयत� � ( [vairāgyadvaya� parāparatvena vyākhyātam | abhyāsasyāpi dvitva� sāmarthyādavasīyate | ( ] Ibid., p. 46)
17°T.V., p.48; PYSBV., p.42; Y.V., p.48.
171y.S., 1.13.
172pYSBV., p.85.
173 स्त्रियोऽन्न� पानमैश्वर्यमित� व्यक्त्यपेक्षय� � शब्दादीनामानन्त्येऽपि रागप्रबलत्वमेतेष्वतितरामित�
स्त्र्यादिग्रहणं प्राधान्यात् � ( [striyo'nna� pānamaiśvaryamiti vyaktyapekṣayā | śabdādīnāmānantye'pi rāgaprabalatvameteṣvatitarāmiti
stryādigrahaṇa� prādhānyāt | (
]
Ibid., p. 44 )
174 14 आनुश्रविको ना� आगमि� इह � � � स्वर्गादिप्राप्त्यानुभवनीयः प्रकृतिलयगतभोग्य� वैदेह्यप्राप्त�
उपभोग्यश्च � ( [ānuśraviko nāma āgamika iha | sa ca svargādiprāptyānubhavanīya� prakṛtilayagatabhogyo vaidehyaprāptau
upabhogyaśca | (
]
Ibid.)
175T.V., p.50 & Y.V., p.51.
176pYSBV., p.44.
177 पूर्वस्त� दृष्टानुश्रविकविषयेभ्य� विरक्त� � एष तत्कारणेभ्यो गुणेभ्� एव � ( [pūrvastu dṛṣṭānuśravikaviṣayebhyo virakta� | eṣa tatkāraṇebhyo guṇebhya eva | (] PYSBV., p. 45)
178 एतस्� हि नान्तरीयक� कैवल्य� तत� पर� साधनानपेक्षत्वात� � वैराग्यस्य ज्ञानप्रसादमात्रत्वे
ज्ञानवैराग्ययोरनन्यत्वात� तद्विपरीतयोश्च रागाज्ञानयोरनर्थान्तरत्वमे� सिद्धम्। ( [etasya hi nāntarīyaka� kaivalya� tata� para� sādhanānapekṣatvāt | vairāgyasya jñānaprasādamātratve
jñānavairāgyayorananyatvāt tadviparītayośca rāgājñānayoranarthāntaratvameva siddham| (
]
Ibid., pp. 45-46)
179 " आगमेनानुमाने� ध्यानाभ्यासरसे� � �
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम� ।। ( [āgamenānumānena dhyānābhyāsarasena ca |
tridhā prakalpayan prajñā� labhate yogamuttamam || (
]
quoted in VBh. on Y.S., I.48)
180 ¨ योगाङ्गप्रज्ञा� त्रिधा विभजते � तत्रैक� भागः शास्त्राचार्योपदिष्टार्थानुसारी � द्वितीयस्तस्यै�
युक्त्यानुमाने�
विचार्यागमार्थविरोधिनिराकरणपूर्वकं तत्सम्यगुपपादनपर� � तृतीयस्त�
सदागमानुमानसम्यगुपपन्नार्थालम्बनस्� प्रत्ययस्यानुशीलन� रसोपयोगी� ( [yogāṅgaprajñā� tridhā vibhajate | tatraiko bhāga� śāstrācāryopadiṣṭārthānusārī | dvitīyastasyaiva
ܰٲԳܳԱԲ
vicāryāgamārthavirodhinirākaraṇapūrvaka� tatsamyagupapādanapara� | tṛtīyastu
sadāgamānumānasamyagupapannārthālambanasya pratyayasyānuśīlana� rasopayogī| (
]
PYSBV., p.114)
181 ... तपश्� स्वाध्यायश्चेश्वरप्रणिधानश्च तपस्स्वाध्यायेश्वरप्रणिधानान� � तान्ये� क्रियारूपो योगः
क्रियायोगः� तपआदिक्रिय� � योगार्थत्वाद्योग इत्युच्यते � ( [tapaśca svādhyāyaśceśvarapraṇidhānaśca tapassvādhyāyeśvarapraṇidhānāni | tānyeva kriyārūpo yoga�
kriyāyogaḥ| tapaādikriyā ca yogārthatvādyoga ityucyate | (
]
Ibid., p.123)
182.
'तप इत� कृच्छ्रचान्द्रायणादि, शीतोष्णादिद्वन्द्वसहत्वम्। ( [tapa iti kṛcchracāndrāyaṇādi, śītoṣṇādidvandvasahatvam| (] Ibid.)
183.
'स्वाध्यायः प्रणवस्य मोक्षशास्त्राणां चोपनिषत्प्रभृतीना� पवित्राणां जप� � ( [svādhyāya� praṇavasya mokṣaśāstrāṇāṃ copaniṣatprabhṛtīnā� pavitrāṇāṃ japa� | ( ] Ibid.)
259

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: