365bet

Essay name: Yoga-sutra with Bhashya Vivarana (study)

Author: Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit

This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.

Chapter 4 - Textual Examination of the Text

Page:

110 (of 124)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 110 has not been proofread.

127
अविरतिश्चित्तस्य विषयसम्प्रयोगस्वभावो विषयसम्प्रयोगनिमित्त� वा गर्द्ध� अभिकाङ्क्ष� तृष्णा � ( [aviratiścittasya viṣayasamprayogasvabhāvo viṣayasamprayoganimitto vā garddha� abhikāṅkṣ� tṛṣṇ� | (] Ibid.) 128. भ्रान्तिदर्शनं विपर्ययज्ञान� योगसाधनेषु तन्मार्ग� वा विपरीतवृत्तिः � ( [bhrāntidarśana� viparyayajñāna� yogasādhaneṣu tanmārge vā viparītavṛtti� | (] Ibid, p. 82 ) 129 Ibid. 130 अनवस्थितायामपि समाधिभूम� तत� कथमप� प्रचलितस्य चित्तस्य पुनस्तत्रावस्थितत्वमेव
स्यात्तदलाभस्त्वनवस्थितत्वमुच्यते। ( [anavasthitāyāmapi samādhibhūmau tata� kathamapi pracalitasya cittasya punastatrāvasthitatvameva
syāttadalābhastvanavasthitatvamucyate| (
]
Ibid.)
131.
"दुःख� येनाभिहताः प्राणिनस्तदपघाता� प्रयतन्त� चेष्टन्त� � ( [duḥkha� yenābhihatā� prāṇinastadapaghātāya prayatante ceṣṭante | (] Ibid.)
132 अध� आत्मनीत्यध्यात्मम्, तत्र भवमाध्यात्मिकम� � तच्च शारीरं मानस� � � शारीरं
धातुवैषम्यादिनिमित्तम् � मानसमिष्टविघातादिहेतुकम् � ( [adhi ātmanītyadhyātmam, tatra bhavamādhyātmikam | tacca śārīra� mānasa� ca | śārīra�
dhātuvaiṣamyādinimittam | mānasamiṣṭavighātādihetukam | (
]
Ibid.)
133 अध� भूतेष्वित्यधिभूतम्, तत्र भवमाधिभौतिकम� � तच्च पशुमृगाद्युपनिपतितम्� ( [adhi bhūteṣvityadhibhūtam, tatra bhavamādhibhautikam | tacca paśumṛgādyupanipatitam| (] Ibid.)
134T.V., p.91, Y.V., p.92.
135 अध� देवेष्वित्यधिदेवम्, तत्र भवमाधिदैविकम� � ... तच्चाप� वातवर्षादिनिमित्तम्। ( [adhi deveṣvityadhidevam, tatra bhavamādhidaivikam | ... taccāpi vātavarṣādinimittam| (] PYSBV.,
p.82)
136T.V., p.91.
137 दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः आकुलीभावः सञ्चलनम्� ( [daurmanasyamicchāvighātāccetasa� kṣobha� ākulībhāva� sañcalanam| (] PYSBV., p. 83)
138यदङ्गान्येजयति कम्पयत� तदङ्गमेजयत्वम्� ( [yadaṅgānyejayati kampayati tadaṅgamejayatvam| (] VBh., under Y.S., I.31)
139.
यद्बाह्य� वायुमाचामत� बाह्यवायोराकर्षणबाहुलक� [ ल्यम� ] निष्क्रमणमन्दत� �
तद्विपरीतव्यापार� प्रश्वास�... ( [yadbāhya� vāyumācāmati bāhyavāyorākarṣaṇabāhulaka� [ lyam ] niṣkramaṇamandatā ca
tadviparītavyāpāra� praśvāsa�... (
]
PYSBV., p. 83)
140 141
' see V. Bh., & Y.S., II.16-26.
'दुःख� येनाभिहताः प्राणिनस्तदपघाता� प्रयतन्त� चेष्टन्ते। ( [duḥkha� yenābhihatā� prāṇinastadapaghātāya prayatante ceṣṭante| (] PYSBV., p.82)
श्वासः �
[śvāsa� |
]
256

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: