Essay name: Yoga-sutra with Bhashya Vivarana (study)
Author:
Susmi Sabu
Affiliation: University of Kerala / Department of Sanskrit
This essay studies the enduring and relevance of Yoga in India, highlighting its evolution from a comprehensive philosophy to primarily a physical practice. It further underscores the importance of studying Yoga texts to understand its historical trajectory. Special attention is given to the Patanjala Yogasutra Bhashya Vivarana, a significant work attributed to Adi Shankaracharya.
Chapter 4 - Textual Examination of the Text
110 (of 124)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
127
अविरतिश्चित्तस्य विषयसम्प्रयोगस्वभावो विषयसम्प्रयोगनिमित्त� वा गर्द्ध� अभिकाङ्क्ष� तृष्णा � ( [aviratiścittasya viṣayasamprayogasvabhāvo viṣayasamprayoganimitto vā garddha� abhikāṅkṣ� tṛṣṇ� | (] Ibid.) 128. भ्रान्तिदर्शनं विपर्ययज्ञान� योगसाधनेषु तन्मार्ग� वा विपरीतवृत्तिः � ( [bhrāntidarśana� viparyayajñāna� yogasādhaneṣu tanmārge vā viparītavṛtti� | (] Ibid, p. 82 ) 129 Ibid. 130 अनवस्थितायामपि समाधिभूम� तत� कथमप� प्रचलितस्य चित्तस्य पुनस्तत्रावस्थितत्वमेव
स्यात्तदलाभस्त्वनवस्थितत्वमुच्यते। ( [anavasthitāyāmapi samādhibhūmau tata� kathamapi pracalitasya cittasya punastatrāvasthitatvameva
syāttadalābhastvanavasthitatvamucyate| (] Ibid.)
131.
"दुःख� येनाभिहताः प्राणिनस्तदपघाता� प्रयतन्त� चेष्टन्त� � ( [duḥkha� yenābhihatā� prāṇinastadapaghātāya prayatante ceṣṭante | (] Ibid.)
132 अध� आत्मनीत्यध्यात्मम्, तत्र भवमाध्यात्मिकम� � तच्च शारीरं मानस� � � शारीरं
धातुवैषम्यादिनिमित्तम् � मानसमिष्टविघातादिहेतुकम् � ( [adhi ātmanītyadhyātmam, tatra bhavamādhyātmikam | tacca śārīra� mānasa� ca | śārīra�
dhātuvaiṣamyādinimittam | mānasamiṣṭavighātādihetukam | ( ] Ibid.)
133 अध� भूतेष्वित्यधिभूतम्, तत्र भवमाधिभौतिकम� � तच्च पशुमृगाद्युपनिपतितम्� ( [adhi bhūteṣvityadhibhūtam, tatra bhavamādhibhautikam | tacca paśumṛgādyupanipatitam| (] Ibid.)
134T.V., p.91, Y.V., p.92.
135 अध� देवेष्वित्यधिदेवम्, तत्र भवमाधिदैविकम� � ... तच्चाप� वातवर्षादिनिमित्तम्। ( [adhi deveṣvityadhidevam, tatra bhavamādhidaivikam | ... taccāpi vātavarṣādinimittam| (] PYSBV.,
p.82)
136T.V., p.91.
137 दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः आकुलीभावः सञ्चलनम्� ( [daurmanasyamicchāvighātāccetasa� kṣobha� ākulībhāva� sañcalanam| (] PYSBV., p. 83)
138यदङ्गान्येजयति कम्पयत� तदङ्गमेजयत्वम्� ( [yadaṅgānyejayati kampayati tadaṅgamejayatvam| (] VBh., under Y.S., I.31)
139.
� यद्बाह्य� वायुमाचामत� बाह्यवायोराकर्षणबाहुलक� [ ल्यम� ] निष्क्रमणमन्दत� �
तद्विपरीतव्यापार� प्रश्वास�... ( [yadbāhya� vāyumācāmati bāhyavāyorākarṣaṇabāhulaka� [ lyam ] niṣkramaṇamandatā ca
tadviparītavyāpāra� praśvāsa�... (] PYSBV., p. 83)
140 141
' see V. Bh., & Y.S., II.16-26.
'दुःख� येनाभिहताः प्राणिनस्तदपघाता� प्रयतन्त� चेष्टन्ते। ( [duḥkha� yenābhihatā� prāṇinastadapaghātāya prayatante ceṣṭante| (] PYSBV., p.82)
श्वासः �
[śvāsa� |
] 256
