Essay name: Shringara-manjari Katha (translation and notes)
Author: Kumari Kalpalata K. Munshi
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.
Page 172 of: Shringara-manjari Katha (translation and notes)
172 (of 314)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
mmm
www
www
(3)
श्रीभोजदेवविरचित�
५९
शून्यदेवायतन� तमनुचरेणोपास्यमानं शयानमपश्यत� � तत� सा तं तदीयमनुचरमवोचत्-
[śīᲹ𱹲
59
śūnyadevāyatane tamanucareṇopāsyamāna� śayānamapaśyat | tata� sā ta� tadīyamanucaramavocat-
] 'भो [bho ] ! सन्ध्यायां शयनं भाग्यवता� नोचितम� � अय� त्वत्सखा भाग्यवानिवालोक्यते
अत� प्रबोधनयैनम् | [sandhyāyā� śayana� bhāgyavatā� nocitam | aya� tvatsakhā bhāgyavānivālokyate
ata� prabodhanayainam |] ' इत्युक्तेन तेनासौ प्रबोधित� � ततस्तयोक्तम्- [ityuktena tenāsau prabodhita� | tatastayoktam- ] ' भो प्रा� [bho prāha ] "णि� [ṇi첹 ] ! कु�
आगम्यत� [kuta
岵ⲹٱ ] ? ' रत्नदत्तेनाभ्यधायि - [ratnadattenābhyadhāyi - ] ' देशान्तराद� वयमायाता� चक्रवर्तिनमवलगयितु�
गमिष्याम� १०
[ [deśāntarād vayamāyātā� cakravartinamavalagayitu�
gamiṣyāma� 10
[] F.101.A] इत� श्रुत्वा वकुलिक� क्षणमि� स्थित्वा रोदितुमारेभे �
अथ ता� रत्नदत्तोऽभ्यधात�- [iti śrutvā vakulikā kṣaṇamiva sthitvā roditumārebhe |
atha tā� ratnadatto'bhyadhāt- ] ' भद्र� [bhadre ] ! किमिति रुद्यस� [kimiti rudyase ] ?' साऽब्रवीत् - [sā'bravīt - ] ' भवता� सदृश�-
कारो मम भ्रातासी [bhavatā� sadṛś�-
kāro mama bhrātāsī ] " त् तमनुस्मृत्� ममाश्र� प्रवृत्तम् � तद� भवन्तोऽप� मम भ्रातर�
भवन्ति � [t tamanusmṛtya mamāśru pravṛttam | tad bhavanto'pi mama bhrātaro
bhavanti |] ' इत्याकर्ण्� तेनोक्तम� - [ityākarṇya tenoktam -] ' सत्यमेतद�, किन्तु त्वाता त्वदर्थक्षतावे� निमित्�-
मासीत्, अह� तु यत्र यत्र क्वचिदातिर्भवत्यास्तत्� तत्र भ्राता � [satyametad, kintu tvātā tvadarthakṣatāveva nimitta-
māsīt, aha� tu yatra yatra kvacidātirbhavatyāstatra tatra bhrātā |] ' इत� श्रुत्वा बकुलिक-
योक्तं- [iti śrutvā bakulika-
ǰٲ�- ] ' तद� गम्यतामस्मद्गृहं तत्र प्राणिकैर्भूयताम� [tad gamyatāmasmadgṛha� tatra prāṇi첹irbhūyatām] ' इत्यभिधा� तमादाय बकुलिक�
लावण्यसुन्दर्य� गृहमगात् � लावण्यसुन्दरी तु स्वगृहस्योपर� स्थिता गृहीतविषग्रन्थिरिद�-
चिन्तयत्-ममाद्य [ityabhidhāya tamādāya bakulikā
lāvaṇyasundaryā gṛhamagāt | lāvaṇyasundarī tu svagṛhasyopari sthitā gṛhītaviṣagranthiridama-
Գٲⲹ-ⲹ] "' किमर्थद्रयक्षतिर्भविष्यत� उतार्थसिद्धिरिति � जाने � यद� तावद�
बक्कुलिक� तं स्वगृहान� नयति [kimarthadrayakṣatirbhaviṣyati utārthasiddhiriti na jāne | yadi tāvad
bakkulikā ta� svagṛhān nayati] " [F. 101. B] तद� सखी मम हस्तादुत्तीर्णा, सोऽप्यभि-
लषित� गत� � तदेवमह� विपत्स्य� - इत� चिन्तयन्त्ये� यावदास्त� तावद� बकुलिक� तदाशयम�-
शङ्कमाना तदीयग� [tadā sakhī mama hastāduttīrṇ�, so'pyabhi-
laṣito gata� | tadevamaha� vipatsye - iti cintayantyeva yāvadāste tāvad bakulikā tadāśayamā-
śaṅkamānā tadīyag� ] "हमेव तमनयत् � दृष्ट्वा तु लावण्यसुन्दरी मनाक� परितुष्टेव प्रा�-
[hameva tamanayat | dṛṣṭvā tu lāvaṇyasundarī manāk parituṣṭeva prāha-
] 'कुलिके [kulike ] ! कोऽय� प्राहृणिकः [ko'ya� prāhṛṇi첹� ] ?' तयाऽभिहितम� - [tayā'bhihitam - ] 'अस्मद्भाता [] ' इत� बकुलिकयाऽभिह� [iti bakulikayā'bhihi] " ते
अपगतशङ्क� कृतकृत्यमात्मानं मन्यमाना तस्योपवेशनकमदापयत् � अथ बकुलिकयाऽभ्य-
धायि - [te
apagataśaṅkā kṛtakṛtyamātmāna� manyamānā tasyopaveśanakamadāpayat | atha bakulikayā'bhya-
dhāyi - ] 'प्राह्वणिमकस्यास्मद्रातु� क्रियताम� � [prāhvaṇimakasyāsmadrātu� kriyatām |] ' इत्यभिहिता सा स्वविभवानुरूपमनुरागा-
नुरूपं � तस्य स्नानभोजनादिकं प्राह्णणिकमकरोत् � क्रमाच्च प्रदोषेऽतिक्रान्ते बकुलिकायां
� स्वगृह� गतायां सा रत्नदत्त� शयनीयमनयत् � तत्र यावत� ते� सह सङ्गच्छत� तावद�
रूपाच्छतगुणं तदीयं वैदग्ध्यमावर्जकत्व� गुणांश्चापश्यत� � ते� तस्यामेव रात्रौ सा तथ�
कथञ्चिदावर्जित� यथ� तत्क्ष� एव� परित्यक्तापरपुरुषाभिलाषा तदेकवारिण्येवाभवत् �
अथ परिणतिमागच्छत्या� रजन्या� तथैव � [ [ityabhihitā sā svavibhavānurūpamanurāgā-
nurūpa� ca tasya snānabhojanādika� prāhṇaṇi첹makarot | kramācca pradoṣe'tikrānte bakulikāyā�
ca svagṛha� gatāyā� sā ratnadatta� śayanīyamanayat | tatra yāvat tena saha saṅgacchate tāvad
rūpācchataguṇa� tadīya� vaidagdhyamāvarjakatva� guṇāṃścāpaśyat | tena tasyāmeva rātrau sā tathā
kathañcidāvarjitā yathā tatkṣaṇa eva� parityaktāparapuruṣābhilāṣ� tadekavāriṇyevābhavat |
atha pariṇatimāgacchatyā� rajanyā� tathaiva la [] F. 102. A ]क्ष्यमाणेष� निखिलेष्वप� तम-
स्तारकाप्रभृतिषु भावेष्वपरिकलितस्वरूपस्� भगवत� कालस्य वशादवसितायामिव प्रतिभ�-
समानायाम�, क्रमेण � विजितातिस्थूलमुक्ताफलत्विष� करेकोपलनिक� इव विलीयमान�
तारागण�, अस्ताचलशिखरवर्तिनः शशधरस्� प्रभापटलेनानुविद्ध [kṣyamāṇeṣu nikhileṣvapi tama-
stārakāprabhṛtiṣu bhāveṣvaparikalitasvarūpasya bhagavata� kālasya vaśādavasitāyāmiva pratibhā-
samānāyām, krameṇa ca vijitātisthūlamuktāphalatviṣi karekopalanikara iva vilīyamāne
tārāgaṇe, astācalaśikharavartina� śaśadharasya prabhāpaṭalenānuviddha ] "मारुणं तेजो दधति,
अमलमुक्तामणिमयूखचुम्बितस्योलसद्वहलविद्रुमलता किरणशोणिनो जलधिपुलिनस्य
लक्ष्मीमुद्वहति गगनतले, व्यपसरत्तिमिरप्रसंरसंवलितेषु उदेष्यतः कमलिनीपतेरंशुभिः
कपिशितेष्वनच्छरजनीरसोन्मार्जितेभ्य� करैटीकपोलस्थलेभ्य� कान्ति [māruṇa� tejo dadhati,
amalamuktāmaṇimayūkhacumbitasyolasadvahalavidrumalatā kiraṇaśoṇino jaladhipulinasya
lakṣmīmudvahati gaganatale, vyapasarattimiraprasaṃrasaṃvaliteṣu udeṣyata� kamalinīpateraṃśubhi�
kapiśiteṣvanaccharajanīrasonmārjitebhya� karaiṭīkapolasthalebhya� kānti] " माहृत्� घटितेष्विव
� कारक� � � प्रसंरसवलितेषु � � करलि �
( [māhṛtya ghaṭiteṣviva
1 kārako | 2 prasaṃrasavaliteṣu | 3 karali |
(] 6)
ww
