Essay name: Shringara-manjari Katha (translation and notes)
Author: Kumari Kalpalata K. Munshi
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections including an introduction the Sanskrit text, an English translation, notes, index of rare words and an index of maxims.
Page 135 of: Shringara-manjari Katha (translation and notes)
135 (of 314)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
२२
[22
] <(3)
'
१३
( [13
(] 1)
शृȨगारमञ्जरॶकथ�
१०
( [śṛṅñᲹī첹ٳ
10
(] 2)
(4),
११ ...... घन-
कुहरोद्गतामिर्मसृणमधुरामिः पञ्चमकाकली मिरुद्भिद्� [11 ...... ghana-
kuharodgatāmirmasṛṇamadhurāmi� pañcamakākalī mirudbhidya ] " [F. 36. B ]मानातिनिबिडक-
पिशकुसुमश्रेणितय� कार्तस्वरग्रैवेयकैरि� रतेर्विरहक विटपकै रुद्धासि [दीघीं]
कानीरलेखम् � पा� [پԾḍa첹-
piśakusumaśreṇitayā kārtasvaragraiveyakairiva ratervirahaka viṭapakai ruddhāsi [dīghīṃ]
kānīralekham | pāka] '. द्विस्फुटत� मेला फलानाम� मोदे� सञ्चरत� वसन्तगन्धद्विप-
सामदसुरासौरभेणेव प्रस... दिगन्तम् क्वचिदुन्मिषल्�...... [dvisphuṭatā melā phalānāmā modena sañcarato vasantagandhadvipa-
sāmadasurāsaurabheṇeva prasa... digantam kvacidunmiṣalla......] " मोदलोभादमि-
धावतामितस्तत� सञ्चरद्व� देवताकाची कलाकला� किङ्किणीक्कण� [त] निर्मध�-
कराणां झङ्कृतिभ�... मन्मथोन्माथम� क्वचिन्मुखरशुककुलै रथजग्धानां कक्कोली-
फलानां विसरता परिमलेनामन्त्र रणचक्रवालमुन्मिषन्निबिडम [ǻ岹Dz岹-
dhāvatāmitastata� sañcaradvana devatākācī kalākalāpa kiṅkiṇīkkaṇi [ta] nirmadhu-
karāṇāṃ jhaṅkṛtibhi... manmathonmātham kvacinmukharaśukakulai rathajagdhānā� kakkolī-
phalānā� visaratā parimalenāmantra raṇacakravālamunmiṣannibiḍama ] " खरॶजालक-
स्थगित निखिलाभोगमण्डलतय� [ī첹-
sthagita nikhilābhogamaṇḍalatayā] " वसन्तश्रियोल्लासितैर्मदननरपतेः कनका [vasantaśriyollāsitairmadananarapate� kanakā] '
च्छायै� [ⲹ�] " [F. 37. A] सहका� तरुभिरुपशोभमानम्, दूरादे� विरहिणामाकम्पितहृद-
या भिर्मधुसमयसमारोपित सततसन्निहितशिलीमुखा [sahakāra tarubhirupaśobhamānam, dūrādeva virahiṇāmākampitahṛda-
yā bhirmadhusamayasamāropita satatasannihitaśilīmukhā ] "भि� स्मरधनुर्लताभिरि�
कुसुमवीरुद्भिरुद्भासमान� कुसुमाकराभिधान� क्रीडोद्यानमगच्छ[ त्] [bhi� smaradhanurlatābhiriva
kusumavīrudbhirudbhāsamāna� kusumākarābhidhāna� krīḍodyānamagaccha[ t]] ". . स्फटिकमण�-
शिलासङ्घातनिम्मितं मूर्तयशःपुञ्जभित्र त्रिभुवनविजयार्जि[� ] मकरकेतोरायतनमपश्यत� �
तस्मिंश्� शो� [मणि] [ṭi첹ṇi-
śilāsaṅghātanimmita� mūrtayaśaḥpuñjabhitra tribhuvanavijayārji[ta ] makaraketorāyatanamapaśyat |
tasmiṃśca śoṇa [maṇi] ] "रणोपविष्टा� रागाधि [ देवतामिव ] त्रिभुवनविजयवैजयन्ती-
मि� स्मरस्योन्मादविद्यामिव भुवनत्रयस्यामृतशलाका [वि] �. तलोचनानामन्य�
१०......[कां] [raṇopaviṣṭā� rāgādhi [ devatāmiva ] tribhuvanavijayavaijayantī-
miva smarasyonmādavidyāmiva bhuvanatrayasyāmṛtaśalākā [vi] 6. talocanānāmanyā
10......ڰṃ] ] 'चिदेकामङ्गनामपश्� [त् � ] ता� चावलोक्य [cidekāmaṅganāmapaśya [t | ] tā� cāvalokya] " समुपजातविस्मये� [ܱ貹ٲԲ] " विस्मृता-
न्यकरणीयो मनस्�..... रूपनिर्माण कौशल� [ṛt-
nyakaraṇīyo manasya..... rūpanirmāṇa kauśala� ] " " [ F. 37. B] येनेयमपहसिता खिलत्र�-
दशसुन्दरी सौन्दर्यविभव� परिहृतापरसृष्टिव्यापारेण निजनिर्माण कौशलप्रतिपादनार्�-
मि� महता प्रयत्नेनो त्पादिता � यतोऽस्या� सुन्दर� अध्यवयवोपादानपदार्था�
प्रत्यवयवमेकैकशोऽप� नानुकुर्वन्त� [yeneyamapahasitā khilatri-
daśasundarī saundaryavibhavā parihṛtāparasṛṣṭivyāpāreṇa nijanirmāṇa kauśalapratipādanārtha-
miva mahatā prayatneno tpāditā | yato'syā� sundarā adhyavayavopādānapadārthā�
pratyavayavamekaikaśo'pi nānukurvanti] " कमलकुवलयाशोककिसलयेन्दुप्रभृतयः �
...
( [kamalakuvalayāśokakisalayenduprabhṛtaya� |
...
(] 5)
दृष्ट्वा चाचिन्तयत् - अह� सोऽयमसदृ� उल्लेख� प्रजापतिसर्गस्�, निरुपम�
प्रकार� स्त्रीजाते�, नूतन� रुमाकर� [dṛṣṭvā cācintayat - aho so'yamasadṛśa ullekha� prajāpatisargasya, nirupama�
prakāra� strījāte�, nūtano rumākaro ] " लावण्यस्�, सञ्जीवनौषधिर्मकरकेतोः, नवी� आकार
आकारस्�, तारुण्यस्याप� तारुण्यावतार�, लवणिमा [lāvaṇyassa, sañjīvanauṣadhirmakaraketo�, navīna ākāra
ākārasya, tāruṇyasyāpi tāruṇyāvatāra�, lavaṇimā] " लावण्यस्�, रूपस्याप� [lāvaṇyasya, rūpasyāpi ] " विरूपावेशः,
अमृतरसपूरः प्रेक्षकदृशाम्, कर्पूरशलाक� तरुणिजनलोचनानाम्, अन्य� प्रजापतिरनङ्गवपुषो
निष्पादन�, अजय्यनूतनास्त्� [ [ū屹ś�,
amṛtarasapūra� prekṣakadṛśām, karpūraśalākā taruṇijanalocanānām, anya� prajāpatiranaṅgavapuṣo
niṣpādane, ajayyanūtanāstra [] F. 38. A ] लाभः कुसुमसायकस्य, निखिलजनहृदयभ्र�-
कारकहेतुरन्य� भ्रामक�, मूर्तिमती सफलत� सकलजननयनसृष्टे�, अपरा विलासाना�
विलसनभूमिः, भ्रमैकहेतुर्निजविभ्रमैर्लोकानाम्, एकमायतनं शृङ्गारस्य, जीवितं व्युत्पत्तेः,
( [lābha� kusumasāyakasya, nikhilajanahṛdayabhrama-
kārakaheturanyo bhrāmaka�, mūrtimatī saphalatā sakalajananayanasṛṣṭe�, aparā vilāsānā�
vilasanabhūmi�, bhramaikaheturnijavibhramairlokānām, ekamāyatana� śṛṅgārasya, jīvita� vyutpatte�,
(] 6)
� विनष्टान्यत्� पञ्चषडक्षराण� �
� स्वयैवेय [3 vinaṣṭānyatra pañcaṣaḍakṣarāṇi |
1 svayaiveya] ' � � विनष्टान्यत्� चतुःपञ्चाक्षराणि �
� विनष्टान्यत्� पञ्चषडक्षराण� � � विनष्टान्यत्� त्रिचत्वार्यक्षराण� � � विनष्टान्यत्� त्रीण्यक्षराणि �
� संभूति � � विनष्टान्यत्� त्रीण्यक्षराणि � � कुलै� � १० विनष्टान्यत्� चत्वार्यक्षराण� �
११ मंडलतयां � १२ विनष्टान्यत्� त्रिचत्वार्यक्षराण� |
विनष्टान्यत्� चतुः पञ्चाक्षराणि �
१४ विनष्टान्यत्� चतुःपञ्चाक्षराणि � १५ विनष्टान्यत्� त्रिचत्वार्यक्षराण� � १६ विनष्ट� अत्र द्वे अक्षरे �
१७ विनष्टान्यत्� त्रिचत्वार्यक्षराण� � १८ चावलोक� � १९ विस्मयेत� � २० विनष्टान्यत्� द्वित्राण्यक्षराणि �
२१ विनष्टान्यत्� द्वित्राण्यक्षराणि � २२ व्यापारे� � २३ प्रयत्नोनोत्पादितः � २४ तोस्या | २५ रूमाकुशे �
१३
[| 2 vinaṣṭānyatra catuḥpañcākṣarāṇi |
4 vinaṣṭānyatra pañcaṣaḍakṣarāṇi | 5 vinaṣṭānyatra tricatvāryakṣarāṇi | 6 vinaṣṭānyatra trīṇyakṣarāṇi |
7 saṃbhūti | 8 vinaṣṭānyatra trīṇyakṣarāṇi | 9 kulaiva | 10 vinaṣṭānyatra catvāryakṣarāṇi |
11 maṃḍalatayā� | 12 vinaṣṭānyatra tricatvāryakṣarāṇi |
vinaṣṭānyatra catu� pañcākṣarāṇi |
14 vinaṣṭānyatra catuḥpañcākṣarāṇi | 15 vinaṣṭānyatra tricatvāryakṣarāṇi | 16 vinaṣṭe atra dve akṣare |
17 vinaṣṭānyatra tricatvāryakṣarāṇi | 18 cāvalokaya | 19 vismayet | 20 vinaṣṭānyatra dvitrāṇyakṣarāṇi |
21 vinaṣṭānyatra dvitrāṇyakṣarāṇi | 22 vyāpāreṇa | 23 prayatnonotpādita� | 24 tosyā | 25 rūmākuśe |
13
]
