365betÓéÀÖ

Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

vyÄsa uvÄca |
etacchrutvÄ tu daityeṃdro hiraṇyÄká¹£o mahÄbalaá¸� |
saroá¹£aÅ›cÄtitÄmrÄká¹£o hyasurÄnÄdideÅ›a ha || 1 ||
[Analyze grammar]

svayaá¹� gacchÄmi yuddhÄya devÄnÄá¹� vijighÄṃsayÄ |
nÄgacchaṃti na yuddhyaṃte tena mÄrgÄdviÅ›antvitaá¸� || 2 ||
[Analyze grammar]

etacchrutvÄ tu vacanaá¹� Å›eá¹£Ä� daityagaṇÄdhipÄá¸� |
yuddhÄya prayayuá¸� sarve śūlapÄÅ›Ätipaṃá¸itÄá¸� || 3 ||
[Analyze grammar]

adhikaá¹� pÅ«rvasainyÄÅ›ca tathÄ Å›ataguṇairapi |
niraṃtaraá¹� tathÄkÄÅ›aá¹� prayayuryuddhakÄṃká¹£iṇaá¸� || 4 ||
[Analyze grammar]

tato rudrÄssa sÄdhyÄÅ›ca viÅ›ve ca vasavastathÄ |
skaṃdaÅ›ca gaṇapaÅ›caiva viṣṇujiṣṇupurogamÄá¸� || 5 ||
[Analyze grammar]

sarve yoddhuá¹� gatÄste ca hṛṣṭÄ� raṇasamutsukÄá¸� |
etasminnaṃtare yuddhaá¹� devadÄnavayorapi || 6 ||
[Analyze grammar]

na bhūta� na śruta� pūrva� sarvalokabhayaṃkaram |
Å›astrÄstraibarhudhÄ yuktaá¹� Å›iÅ›ireṇeva kÄnanam || 7 ||
[Analyze grammar]

dharÄá¹� svargauka ÄkÄÅ›aá¹� saṃrudhya yuddhamÄbabhau |
anyonyaá¹� jaghnurÄkÄÅ›e tathÄnyonyaá¹� mahÄ«tale || 8 ||
[Analyze grammar]

śaktibhirmusalairbhallairbahubhi� śaravṛṣṭibhi� |
dÄruṇaiá¸� khaá¸gapÄtaiÅ›ca tathÄ cakraparaḥśvadhaiá¸� || 9 ||
[Analyze grammar]

anyÄyudhaiÅ›ca vividhairnirjaghnuste parasparam |
abhavanghorarÅ«pÄṇi dharÄkÄÅ›e vyayÄni ca || 10 ||
[Analyze grammar]

Å›astraiá¸� Å›arairasá¹›kpÄtaiá¸� kaṃkavÄyasajaṃbukaiá¸� |
yathÄ musaladhÄrÄbhirghanÄ vará¹£aṃti lohitam || 11 ||
[Analyze grammar]

tathaiva ká¹£atajaiá¸� srastaiá¸� svÄá¹…gÄcca devadÄnavÄá¸� |
kecitpataṃti muhyaṃti skhalaṃti ca hasaṃti ca || 12 ||
[Analyze grammar]

muṃcaṃti cÄrtanÄdÄṃśca siṃhanÄdaá¹� muhurmuhuá¸� |
°ì±ðá¹£Äṃ³¦¾±»å²úÄå³ó²¹±¹²¹Å›³¦³ó¾±²Ô²ÔÄåÅ›³¦³ó¾±²Ô²Ô²¹±èÄå»åÄå²õ³Ù²¹³Ù³óÄå±è²¹°ù±ð || 13 ||
[Analyze grammar]

chinnapÄrÅ›vodarÄá¸� kecinnipetuá¸� Å›ataÅ›o bhuvi |
koá¹­ikoá¹­isahasrÄṇi gajavÄjyasurÄṇi ca || 14 ||
[Analyze grammar]

apatandharaṇīpṛṣṭhe raktaughe bahudhÄ bhuvi |
tatastu dharaṇīpṛṣṭhe tvabhavallohitÄrṇavaá¸� || 15 ||
[Analyze grammar]

viparÄ«tÄstato nadyaá¸� sadyastatra visusruvuá¸� |
tṛṇakÄṣṭhaparÄstatra Å›aktayo dÄrusaṃcayÄá¸� || 16 ||
[Analyze grammar]

mudgarÄ musalÄá¸� śūlÄ makarÄdyÄ bhavaṃti ca |
jayaṃtikÄ dhvajÄ mÄ«nÄá¸� kamaá¹­hÄÅ›carmakÄyakÄá¸� || 17 ||
[Analyze grammar]

Å›arÄdibhirmahoṣṭraiÅ›ca niruddhÄá¸� pracuraistathÄ |
keÅ›acÄmaraÅ›aivÄlÄá¸� saṃpÅ«rṇÄstÄstataḥstataá¸� || 18 ||
[Analyze grammar]

patadbhiÅ›ca tathÄnyaiÅ›ca vividhaiá¸� ká¹£atajÄrṇavaá¸� |
tadÄ vasuṃdharÄ sarvÄ saÅ›ailavanakÄnanÄ || 19 ||
[Analyze grammar]

rudhiraughÄ mahÄghorÄ sarvalokabhayaṃkarÄ |
skaṃdasya Å›aktipÄtena gatÄ daityÄ yamaká¹£ayam || 20 ||
[Analyze grammar]

parÅ›unÄ parameṇaiva agninÄgniÅ›ikhaiá¸� Å›araiá¸� |
varuṇasya ca pÄÅ›ena baddhÄ magnÄ yamaká¹£aye || 21 ||
[Analyze grammar]

yeá¹£Äṃ putraiÅ›ca pautraiÅ›ca purogaiá¸� sacivaistathÄ |
nipÄtitÄÅ›ca daiteyÄá¸� Å›araÅ›aktyṛṣṭivṛṣṭibhiá¸� || 22 ||
[Analyze grammar]

grahaiśca śvasanaireva yakṣagaṃdharvakinnarai� |
mahatyÄ gadayÄ caiva kubereṇa ca dhÄ«matÄ || 23 ||
[Analyze grammar]

ghanÄnÄá¹� nikarairvajraistuá¹£Ärairvidhuneritaiá¸� |
pannagÄnÄá¹� viá¹£airghorairdaityÄá¸� peturdharÄtale || 24 ||
[Analyze grammar]

anyaiśca vividhairdevai� koṭikoṭisahasraśa� |
pÄtitÄá¸� prayayussarve dharaṇyÄá¹� tu gatÄsavaá¸� || 25 ||
[Analyze grammar]

dehÄṃstyaktvÄ divaá¹� yÄṃti kecicca yamamaṃdiram |
kecidgacchaṃti pÄtÄlaá¹� puṇyÄpuṇyaprayogataá¸� || 26 ||
[Analyze grammar]

etasminnaṃtare vedÄñjajalpuá¸� paramará¹£ayaá¸� |
svastyastu brÄhmaṇebhyaÅ›ca gobhyaá¸� strÄ«bhyastapasviá¹£u || 27 ||
[Analyze grammar]

prayudhyamÄneá¹£vanyeá¹£u sÄṃprataá¹� sarvajaṃtuá¹£u |
vibudhairarditÄ daityÄá¸� Å›eá¹£Äḥ parvatamÄÅ›ritÄá¸� || 28 ||
[Analyze grammar]

prajagmuÅ›ca diÅ›aá¸� sarvÄá¸� kÄtarÄ raṇabhÄ«ravaá¸� |
daityavyÅ«he prabhagne ca balo nÄma mahÄbalaá¸� || 29 ||
[Analyze grammar]

ardayÄmÄsa devÄṃśca saṃyamyÄgnisamaiá¸� Å›araiá¸� |
tasya bÄṇÄrditÄ devÄ bahavo baladarpitÄá¸� || 30 ||
[Analyze grammar]

patitÄ dharaṇīpṛṣṭhe kecidbhagnÄ raṇÄjire |
dṛṣṭvÄ tasya mahatkarma dÄruṇaá¹� lokabhīṣaṇam || 31 ||
[Analyze grammar]

Å›aÅ›aṃsurṛṣayo devÄstatra Å›iṣṭÄá¸� pracukruÅ›uá¸� |
atha kruddho mahÄtejÄśśatakraturariṃdamaá¸� || 32 ||
[Analyze grammar]

jaghÄna Å›arasaṃdohairbalaá¹� balavatÄá¹� varam |
sopi kruddho balo yuddhe tathÄ Å›akraá¹� sasaṃbhramaá¸� || 33 ||
[Analyze grammar]

rudhireṇÄvasiktÄṃgau prasá¹›tena mahÄbalau |
tau yathÄ mÄdhave mÄsi puá¹£pitau kiṃśukadrumau || 34 ||
[Analyze grammar]

cakrÄṇi ca sahasrÄṇi śūlÄni musalÄni ca |
nicakhÄna raṇe Å›akre capale cÄsurottamaá¸� || 35 ||
[Analyze grammar]

tÄni cakrÄṇi śūlÄni nicakartta Å›arottamaiá¸� |
surarÄá¹­sahasÄ bhrÄṃto lÄ«layÄ samare balÄ« || 36 ||
[Analyze grammar]

sa ca daityo mahÄtejÄá¸� Å›aktyÄ caiva puraṃdaram |
nijaghÄna tadÄ tÅ«rṇaá¹� gajasthaá¹� ca stanÄṃtare || 37 ||
[Analyze grammar]

tayÄ vinihataá¸� Å›akraá¸� pracacÄla gajopari |
labdhasaṃjño balaá¹� jiṣṇurbibheda danujaá¹� ká¹£aṇÄt || 38 ||
[Analyze grammar]

rathasaṃsthasya hastau ca dhanuściccheda ceṣuṇ� |
carmatÄ«kṣṇaá¹� dhvajaá¹� tasya Å›areṇaikena vÄ«rahÄ || 39 ||
[Analyze grammar]

caturbhirniÅ›itairbÄṇairvivyÄdha caturo hayÄn |
Å›areṇaikena sÅ«tasya Å›iraÅ›ciccheda tatká¹£aṇÄt || 40 ||
[Analyze grammar]

chinnadhanvÄ hataratho hatÄÅ›vo hatasÄrathiá¸� |
nipatya mÅ«rcchitaá¸� pá¹›thvyÄá¹� muhÅ«rtÄnmá¹›tyumÄpa saá¸� || 41 ||
[Analyze grammar]

atha kruddho mahÄdaityo namuciá¸� suradarpahÄ |
gadÄmÄdÄya sahasÄ sa jaghÄna mahÄgajam || 42 ||
[Analyze grammar]

yathÄ merugireá¸� śṛṃge vajrapÄto bhaveddhruvam |
tathaiva ca mahÄÅ›abdo hyabhavallomahará¹£aṇaá¸� || 43 ||
[Analyze grammar]

prahÄreṇÄrditaá¸� padmÄ« saṃcacÄla sa vihvalaá¸� |
rudhireṇÄvasiktÄṃgo vimukho vedanÄturaá¸� || 44 ||
[Analyze grammar]

Å›atakratuá¹� vidhÄvaṃti Å›ataÅ›otha sahasraÅ›aá¸� |
ardhacaṃdraiká¹£uḥrapraiÅ›ca ciccheda pÄkaÅ›Äsanaá¸� || 45 ||
[Analyze grammar]

jaṃtubhistasya mÄyÄbhirarditÄssurapuṃgavÄá¸� |
bhÅ«mau nipatitÄá¸� kecitkecitsuptÄ rathopari || 46 ||
[Analyze grammar]

dṛṣṭvÄ tasya mahatkarma mÄdhavo viÅ›ikhÄṃstathÄ |
jaṃtubhÅ«tÄnsa cakreṇa ciccheda dehalagnakÄn || 47 ||
[Analyze grammar]

tato jiṣṇustribhirbÄṇaiá¸� pÄtayÄmÄsa bhÅ«tale |
pá¹›thivyÄá¹� patito daityo mÅ«rcchitaskhalitaá¸� punaá¸� || 48 ||
[Analyze grammar]

dadhÄra mudgaraá¹� ghoraá¹� Å›akraá¹� haṃtuá¹� samudyataá¸� |
tato jaghÄna maghavÄ kuliÅ›ena mahÄsuram || 49 ||
[Analyze grammar]

sa papÄta mahÄ«pṛṣṭhe ká¹£atavaká¹£Ä� mahÄbalaá¸� |
sÄdhusÄdhviti devÄÅ›ca siddhÄÅ›caiva mahará¹£ayaá¸� || 50 ||
[Analyze grammar]

apÅ«jayaṃstadÄ Å›akraá¹� bahubhiá¸� puá¹£pavṛṣṭibhiá¸� |
tato daityagaṇÄḥ sarve bhÄ«tÄstatra pradudruvuá¸� |
gÄ«taá¹� gÄyaṃti gaṃdharvÄ naná¹›tuÅ›cÄpsarogaṇÄḥ || 51 ||
[Analyze grammar]

iti Å›rÄ«pÄdmapurÄṇe prathame sṛṣṭikhaṃá¸e balanamucivadhonÄma saptaá¹£aṣṭitamo'dhyÄyaá¸� || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 67

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદàª� પà«àª°àª£:]

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದà³à²® ಮಹಾಪà³à²°à²¾à²£à²‚]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: