Harivamsa [appendix] [sanskrit]
101,601 words
The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 40
janamejaya uvÄca bhagavan kena vidhinÄ Å›rotavyaá¹� bhÄrataá¹� budhaiá¸� || 1 ||
[Analyze grammar]
Å›aunaka uvÄca saute sumahadÄkhyÄnaá¹� bhavatÄ parikÄ«rtitam || 1 ||
[Analyze grammar]
prajÄnÄá¹� patibhiá¸� sÄrdhaá¹� devÄnÄmṛṣibhiá¸� saha || 1 ||
[Analyze grammar]
pitá¹›gandharvabhÅ«tÄnÄá¹� piÅ›Äcoragaraká¹£asÄm || 1 ||
[Analyze grammar]
daityÄnÄá¹� dÄnavÄnÄá¹� ca yaká¹£ÄṇÄmatha paká¹£iṇÄm || 1 ||
[Analyze grammar]
pÄṇá¸Å«nÄá¹� dhá¹›tarÄá¹£á¹rÄṇÄṃ yadÅ«nÄá¹� vṛṣṇibhiá¸� saha || 1 ||
[Analyze grammar]
aileyeká¹£vÄkuvaṃśÄnÄá¹� ná¹›pÄṇÄṃ caritaá¹� tathÄ || 1 ||
[Analyze grammar]
divyamÄnuá¹£asaṃbhÅ«taá¸� prÄdurbhÄvo'nukÄ«rtitaá¸� || 1 ||
[Analyze grammar]
mÄhÄtmyaá¹� devadevasya viṣṇoramitatejasaá¸� || 1 ||
[Analyze grammar]
atyadbhutÄni karmÄṇi vikramÄ dharmaniÅ›cayÄá¸� || 1 ||
[Analyze grammar]
vicitrÄÅ›ca kathÄyogÄ janma cÄgryamanuttamam || 1 ||
[Analyze grammar]
tatkathyamÄnamasmÄkaá¹� tvayÄ vai Å›lakṣṇayÄ girÄ || 1 ||
[Analyze grammar]
manaḥkarṇasukhaá¹� sÅ«ta prīṇÄtyamá¹›tasaṃmitam || 1 ||
[Analyze grammar]
mahÄbhÄratamÄkhyÄnaá¹� vidhinÄ kena Å›rÅ«yate || 1 ||
[Analyze grammar]
paurÄṇe kiá¹� phalaá¹� cÄsya tadbhavÄnvaktumarhati || 1 ||
[Analyze grammar]
sÅ«ta uvÄca parvaṇÄṃ Å›ravaṇavidhiá¹� pÄraṇeá¹£u ca yatphalam || 1 ||
[Analyze grammar]
janamejayena yatpṛṣá¹aá¹� tasminnavabhá¹›te kratau || 1 ||
[Analyze grammar]
janamejaya uvÄca vyÄsaproktaá¹� mahÄpuṇyaá¹� vedÄrthasamalaṃká¹›tam || 1 ||
[Analyze grammar]
Å›rutamÄkhyÄnaá¹� akhilamanekasamayÄnvitam || 1 ||
[Analyze grammar]
Å›rutvÄkhyÄnamidaá¹� samyakpÄvanaá¹� vai dvijottama || 1 ||
[Analyze grammar]
ato mahattaraá¹� bhÅ«yo vaká¹£yÄmi vidhimuttamam || 1 ||
[Analyze grammar]
phalaá¹� kiá¹� ke ca devÄÅ›ca pÅ«jyÄ vai pÄraṇeá¹£viha || 2 ||
[Analyze grammar]
deyaá¹� samÄpte bhagavan kiá¹� ca parvaṇi parvaṇi || 3 ||
[Analyze grammar]
vÄcakaá¸� kÄ«dṛśaÅ›cÄtra eá¹£á¹avyastadbravÄ«hi me || 4 ||
[Analyze grammar]
vaiÅ›aṃpÄyana uvÄca śṛṇu rÄjanvidhimimaá¹� phalaá¹� yaccÄpi bhÄratÄt || 5 ||
[Analyze grammar]
samyakpṛṣá¹o'smi rÄjendra tvayÄ buddhimatÄá¹� vara || 4 ||
[Analyze grammar]
mayÄpi bhagavÄnvyÄsaá¸� pṛṣá¹o vedavidÄá¹� vara || 4 ||
[Analyze grammar]
pṛṣá¹ena tu mayÄ guhyaá¹� vidhirukto mahÄtmanÄ || 4 ||
[Analyze grammar]
tathÄ vaká¹£yÄmi te samyaksamÄdhÄya punaá¸� punaá¸� || 4 ||
[Analyze grammar]
Å›rutÄdbhavati rÄjendra yattvaá¹� mÄmanupá¹›cchasi || 6 ||
[Analyze grammar]
divi devÄ mahÄ«pÄla krÄ«á¸Ärthamavaniá¹� gatÄá¸� || 7 ||
[Analyze grammar]
ká¹›tvÄ kÄryamidaá¹� caiva tataÅ›ca divamÄgatÄá¸� || 8 ||
[Analyze grammar]
hanta yatte pravaká¹£yÄmi tacchṛṇuá¹£va samÄhitaá¸� || 9 ||
[Analyze grammar]
ṛṣīṇÄṃ devatÄnÄá¹� ca saṃbhavaá¹� vasudhÄtale || 10 ||
[Analyze grammar]
vasurudrÄstathÄ sÄdhyÄ viÅ›ve devÄÅ›ca Å›ÄÅ›vatÄá¸� || 11 ||
[Analyze grammar]
ÄdityÄÅ›cÄÅ›vinau devau lokapÄlÄá¸� sahará¹£ibhiá¸� || 12 ||
[Analyze grammar]
guhyakÄÅ›ca sagandharvÄ nÄgÄ vidyÄdharÄstathÄ || 13 ||
[Analyze grammar]
siddhÄ dharmaá¸� svayaṃbhūśca muniá¸� kÄtyÄyano varaá¸� || 14 ||
[Analyze grammar]
girayaá¸� sÄgarÄ nadyastathaivÄpsarasÄá¹� gaṇÄḥ || 15 ||
[Analyze grammar]
grahÄá¸� saṃvatsarÄÅ›caiva ayanÄny á¹›tavastathÄ || 16 ||
[Analyze grammar]
sthÄvaraá¹� jaṃgamaá¹� caiva jagatsarvaá¹� surÄsuram || 17 ||
[Analyze grammar]
bhÄrate bharataÅ›reá¹£á¹ha ekasthamiha dṛśyate || 18 ||
[Analyze grammar]
teá¹£Äṃ Å›rutvÄ pratiá¹£á¹hÄnaá¹� nÄmakarmÄnukÄ«rtanÄt || 19 ||
[Analyze grammar]
ká¹›tvÄpi pÄtakaá¹� ghoraá¹� sadyo mucyeta mÄnavaá¸� || 20 ||
[Analyze grammar]
itihÄsamimaá¹� Å›rutvÄ yathÄvadanupÅ«rvaÅ›aá¸� || 21 ||
[Analyze grammar]
saṃyamyÄntaḥśucirbhÅ«tvÄ pÄraá¹� gatvÄ ca bhÄrate || 22 ||
[Analyze grammar]
teá¹£Äṃ Å›reá¹£á¹hÄni deyÄni Å›rutvÄ bhÄrata bhÄratam || 23 ||
[Analyze grammar]
brÄhmaṇebhyo yathÄÅ›aktyÄ bhaktyÄ ca bharatará¹£abha || 24 ||
[Analyze grammar]
mahÄdÄnÄni deyÄni ratnÄni vividhÄni ca || 25 ||
[Analyze grammar]
gÄvaá¸� kÄṃsyopadohÄÅ›ca kanyÄÅ›caiva svalaṃká¹›tÄá¸� || 26 ||
[Analyze grammar]
sarvakÄmaguṇopetÄ yÄnÄni vividhÄni ca || 27 ||
[Analyze grammar]
bhavanÄni ca vicitrÄṇi bhÅ«mirvÄsÄṃsi kÄñcanam || 28 ||
[Analyze grammar]
vÄhanÄni ca deyÄni hayÄ mattÄÅ›ca vÄraṇÄḥ || 29 ||
[Analyze grammar]
Å›ayanaá¹� Å›ibikÄÅ›caiva syandanÄÅ›ca svalaṃká¹›tÄá¸� || 30 ||
[Analyze grammar]
vÄcakÄya pradÄtavyaá¹� gandhamÄlyaá¹� savastrakam || 30 ||
[Analyze grammar]
kaá¹akaá¹� kuṇá¸alaá¹� caiva yajñasÅ«traá¹� tathaiva ca || 30 ||
[Analyze grammar]
chatra� copanahoṣṇīka� kañcuka� saviśeṣata� || 30 ||
[Analyze grammar]
evaá¹� saṃpÅ«jya vidhivattato dadyÄcca daká¹£iṇÄm || 30 ||
[Analyze grammar]
vidhihÄ«naá¹� ca yaá¸� kuryÄtphalaá¹� samyaá¹� na cÄpnuyÄt || 30 ||
[Analyze grammar]
kÄmÄl lobhÄttathÄ mohÄnna kartavyÄnyathÄ ná¹›pa || 30 ||
[Analyze grammar]
kurvan sa narakaá¹� yÄti viparÄ«taá¹� phalaá¹� labhet || 30 ||
[Analyze grammar]
yad yadgṛhe vara� kiṃcid yad yadasti mahadvasu || 31 ||
[Analyze grammar]
tattaddeyaá¹� dvijÄtibhya ÄtmÄ dÄrÄÅ›ca sÅ«navaá¸� || 32 ||
[Analyze grammar]
Å›raddhayÄ parayÄ dattaá¹� kramaÅ›astasya pÄragaá¸� || 33 ||
[Analyze grammar]
Å›aktitaá¸� sumanÄ hṛṣá¹aá¸� Å›uÅ›rūṣuravikatthanaá¸� || 34 ||
[Analyze grammar]
satyÄrjavarato dÄntaá¸� Å›uciá¸� Å›aucasamanvitaá¸� || 35 ||
[Analyze grammar]
Å›raddadhÄno jitakrodho yathÄ sidhyati tacchṛṇu || 36 ||
[Analyze grammar]
Å›rotuá¸� Å›rÄvayitÄ rÄjan kathayÄmi samÄsataá¸� || 36 ||
[Analyze grammar]
vÄcake ca guṇÄḥ proktÄ yÄvantastÄñchṛṇuá¹£va me || 36 ||
[Analyze grammar]
Å›uciá¸� śīlÄnvitÄcÄraá¸� Å›uklavÄsÄ jitendriyaá¸� || 37 ||
[Analyze grammar]
saṃská¹›taá¸� sarvaÅ›Ästrajñaá¸� Å›raddadhÄno'nasÅ«yakaá¸� || 38 ||
[Analyze grammar]
chandajño laká¹£aṇajñaÅ›ca satkaviá¸� kÄlavedikaá¸� || 38 ||
[Analyze grammar]
rÅ«pavÄn subhago dÄntaá¸� satyavÄdÄ« jitendriyaá¸� || 39 ||
[Analyze grammar]
dÄnamÄnagá¹›hÄ«taÅ›ca kÄryo bhavati vÄcakaá¸� || 40 ||
[Analyze grammar]
ÄstÄ«kaÅ›ca sadÄkrodhÄ« lobhÄ« caivÄjitendriyaá¸� || 40 ||
[Analyze grammar]
mandabuddhirasaṃtoá¹£Ä� tyÄjyo bhavati vÄcakaá¸� || 40 ||
[Analyze grammar]
vedÄrthavitká¹›tÄ« vÄgmÄ« nyÄyavÄnpadavittamaá¸� || 40 ||
[Analyze grammar]
avilambamanÄyastamadrutaá¹� dhÄ«ramÅ«rjitam || 41 ||
[Analyze grammar]
asaṃsaktÄká¹£arapadaá¹� rasabhÄvasamanvitam || 42 ||
[Analyze grammar]
³Ù°ù¾±á¹£aṣṾ±±¹²¹°ùṇa²õ²¹á¹ƒy³Ü°ì³Ù²¹³¾²¹á¹£á¹²¹²õ³Ù³óÄå²Ô²¹²õ²¹³¾²¹²Ô±¹¾±³Ù²¹³¾ || 43 ||
[Analyze grammar]
vÄcayedvÄcakaá¸� svasthaá¸� svÄsÄ«naá¸� susamÄhitaá¸� || 44 ||
[Analyze grammar]
nÄrÄyaṇaá¹� namaská¹›tya naraá¹� caiva narottamam || 45 ||
[Analyze grammar]
devī� sarasvatī� caiva tato jayamudīrayet || 46 ||
[Analyze grammar]
Ä«dṛśÄdvÄcakÄd rÄjañchrutvÄ bhÄrata bhÄratam || 47 ||
[Analyze grammar]
niyamasthaá¸� Å›uciá¸� Å›rotÄ Å›á¹›á¹‡van sa phalamaÅ›nute || 48 ||
[Analyze grammar]
bhÄrataá¹� Å›ataparvoktaá¹� muninÄ tattvadarÅ›inÄ || 48 ||
[Analyze grammar]
daÅ›abhirdaÅ›abhiÅ›caiva parvaṇÄṃ pÄraṇaá¹� smá¹›tam || 48 ||
[Analyze grammar]
sabhÄntaá¹� prathamaá¹� proktaá¹� dvitÄ«yaá¹� vanavÄsikam || 48 ||
[Analyze grammar]
udyogÄntaá¹� tá¹›tÄ«yaá¹� tu bhīṣmÄntaá¹� ca caturthakam || 48 ||
[Analyze grammar]
pañcamaá¹� droṇaparvÄntaá¹� karṇÄntaá¹� pÄraṇaá¹� tataá¸� || 48 ||
[Analyze grammar]
viÅ›okÄntaá¹� saptamaá¹� tu Å›ÄntiparvÄntamaá¹£á¹amam || 48 ||
[Analyze grammar]
navamaá¹� svargaparvÄntamÄÅ›caryÄntaá¹� tataá¸� param || 48 ||
[Analyze grammar]
kecittu saṃkhyÄkathanÄbhÄvÄtsamatÄniyamena daÅ›asahasraÅ›lokasamÄptiá¸� pÄraṇam || 48 ||
[Analyze grammar]
kecittu mahÄbhÄratasya ekÄvá¹›ttirekapÄraṇamiti ca || 48 ||
[Analyze grammar]
pÄraṇaá¹� prathamaá¹� prÄpya dvijÄn kÄmaiÅ›ca tarpayet || 49 ||
[Analyze grammar]
agniá¹£á¹omasya yÄgasya phalaá¹� vai labhate naraá¸� || 50 ||
[Analyze grammar]
apsarogaṇasaṃkÄ«rṇa vimÄnaá¹� labhate mahat || 51 ||
[Analyze grammar]
prahṛṣá¹aá¸� sa tu devaiÅ›ca divaá¹� yÄti samÄhitaá¸� || 52 ||
[Analyze grammar]
haṃsayuktaá¹� vimÄnaá¹� sa prahṛṣá¹aá¸� saha devataiá¸� || 52 ||
[Analyze grammar]
sevyamÄno'maragaṇairdivaá¹� yÄti samÄhitaá¸� || 52 ||
[Analyze grammar]
dvitÄ«yaá¹� pÄraṇaá¹� prÄpya atirÄtraphalaá¹� labhet || 53 ||
[Analyze grammar]
sadopaná¹›tyamÄnaá¸� san gandharvÄpsarasÄá¹� gaṇaiá¸� || 53 ||
[Analyze grammar]
candraraÅ›mipratÄ«kÄÅ›airhayairyuktaá¹� manojavaiá¸� || 53 ||
[Analyze grammar]
taptahÄá¹akaniryÅ«haá¹� vimÄnamadhirohati || 53 ||
[Analyze grammar]
svargataÅ›ca mudÄ yukto ramate nandane vane || 53 ||
[Analyze grammar]
sarvaratnamayaá¹� divyaá¹� vimÄnamadhirohati || 54 ||
[Analyze grammar]
divyamÄlyÄmbaradharo divyagandhÄnulepanaá¸� || 55 ||
[Analyze grammar]
divyÄá¹…gadadharo nityaá¹� devaloke mahÄ«yate || 56 ||
[Analyze grammar]
vimÄnaá¹� suká¹›taá¹� vÄsaá¹� sukhenaivopapadyate || 56 ||
[Analyze grammar]
mukuá¹enÄgnivarṇena jÄmbÅ«nadavibhūṣiṇÄ� || 56 ||
[Analyze grammar]
divyÄpsarová¹›taÅ›caiva devagandharvasevitaá¸� || 56 ||
[Analyze grammar]
tá¹›tÄ«yaá¹� pÄraṇaá¹� prÄpya dvÄdaÅ›Ähaphalaá¹� labhet || 57 ||
[Analyze grammar]
vasatyamarasaṃkÄÅ›o vará¹£ÄṇyayutaÅ›o divi || 58 ||
[Analyze grammar]
caturthe vÄjapeyasya pañcame dviguṇaá¹� labhet || 59 ||
[Analyze grammar]
phalaá¹� naravaraÅ›reá¹£á¹ha pÄraṇe pÄraṇe sati || 59 ||
[Analyze grammar]
uditÄdityasaṃkÄÅ›aá¹� jvalantamanalopamam || 60 ||
[Analyze grammar]
vimÄnaá¹� vibudhaiá¸� sÄrdhamÄruhya divi gacchati || 61 ||
[Analyze grammar]
vará¹£ÄyutÄni bhavane Å›akrasya divi modate || 62 ||
[Analyze grammar]
á¹£aá¹£á¹he dviguṇamastÄ«ti saptame triguṇaá¹� phalam || 63 ||
[Analyze grammar]
kailÄsaÅ›ikharÄkÄraá¹� vaidÅ«ryamayavedikam || 64 ||
[Analyze grammar]
pariká¹£iptaá¹� ca bahudhÄ maṇividrumabhūṣitam || 65 ||
[Analyze grammar]
vimÄnaá¹� samadhiá¹£á¹hÄya kÄmagaá¹� sÄpsarogaṇam || 66 ||
[Analyze grammar]
sarvÄṃl lokÄnvicarate dvitÄ«ya iva bhÄskaraá¸� || 67 ||
[Analyze grammar]
aá¹£á¹ame rÄjasÅ«yasya pÄraṇe labhate phalam || 68 ||
[Analyze grammar]
candrodayanibhaá¹� ramyaá¹� vimÄnamadhirohati || 69 ||
[Analyze grammar]
candraraÅ›mipratÄ«kÄÅ›airhayairyuktaá¹� manojavaiá¸� || 70 ||
[Analyze grammar]
sevyamÄno varastrīṇÄṃ candrÄtkÄntatarairmukhaiá¸� || 71 ||
[Analyze grammar]
mekhalÄnÄá¹� ninÄdena nÅ«purÄṇÄṃ ca nisvanaiá¸� || 72 ||
[Analyze grammar]
aá¹…ke paramanÄrīṇÄṃ sukhasupto vibudhyate || 73 ||
[Analyze grammar]
navame kraturÄjasya vÄjimedhasya bhÄrata || 74 ||
[Analyze grammar]
phalaá¹� sa labhate martyo vimÄnaá¹� caiva kÄmikam || 74 ||
[Analyze grammar]
kÄñcanastambhanirvyÅ«haá¹� vaidÅ«ryamayavedikam || 75 ||
[Analyze grammar]
jÄmbÅ«nadamayairdivyairgavÄká¹£aiá¸� sarvato vá¹›tam || 76 ||
[Analyze grammar]
sevitaá¹� cÄpsaraḥsaṃghairgandharvairdivicÄribhiá¸� || 77 ||
[Analyze grammar]
vimÄnaá¹� samadhiá¹£á¹hÄya Å›riyÄ paramayÄ jvalan || 78 ||
[Analyze grammar]
divyamÄlyÄmbaradharo divyacandanabhūṣitaá¸� || 79 ||
[Analyze grammar]
modate daivataiá¸� sÄrdhaá¹� divi deva ivÄparaá¸� || 80 ||
[Analyze grammar]
daÅ›amaá¹� pÄraṇaá¹� prÄpya dvijÄtÄ«nabhivandya ca || 81 ||
[Analyze grammar]
kiṃkiṇījÄlanirghoá¹£aá¹� patÄkÄdhvajaÅ›obhitam || 82 ||
[Analyze grammar]
vajravedikasaṃkÄÅ›aá¹� vaidÅ«ryamaṇitoraṇam || 83 ||
[Analyze grammar]
hemajÄlapariká¹£iptaá¹� pravÄlavalabhÄ«mukham || 84 ||
[Analyze grammar]
gandharvairgītakuśalairapsarobhiśca śobhitam || 85 ||
[Analyze grammar]
vimÄnaá¹� vibudhÄvÄsaá¹� sukhenaivopapadyate || 86 ||
[Analyze grammar]
mukuá¹enÄgnivarṇena jÄmbÅ«nadavibhūṣaṇaá¸� || 87 ||
[Analyze grammar]
divyacandanadigdhÄá¹…go divyamÄlyavibhūṣitaá¸� || 88 ||
[Analyze grammar]
divyÄṃl lokÄnvicarati divyairbhogaiá¸� samanvitaá¸� || 89 ||
[Analyze grammar]
vibudhÄnÄá¹� prasÄdena Å›riyÄ paramayÄ yutaá¸� || 90 ||
[Analyze grammar]
atha vará¹£agaṇÄnevaá¹� svargaloke mahÄ«yate || 91 ||
[Analyze grammar]
tato gandharvasahitaá¸� sahasrÄṇyekaviṃśatim || 92 ||
[Analyze grammar]
nivÄseá¹£u vasetsukham || 92 ||
[Analyze grammar]
tato vará¹£asahasrÄṇÄṃ || 92 ||
[Analyze grammar]
puraṃdarapure ramye śakreṇa saha modate || 93 ||
[Analyze grammar]
dÄ«pyamÄno vimÄneá¹£u lokeá¹£u vividheá¹£u ca || 94 ||
[Analyze grammar]
divyanÄrÄ«gaṇÄkÄ«rṇo nivasatyamaro yathÄ || 95 ||
[Analyze grammar]
tataá¸� sÅ«ryasya bhavane candrasya bhavane tathÄ || 96 ||
[Analyze grammar]
Å›ivasya bhavane rÄjanviṣṇoryÄti salokatÄm || 97 ||
[Analyze grammar]
evametanmahÄrÄja nÄtra kÄryÄ vicÄraṇÄ� || 98 ||
[Analyze grammar]
Å›raddhadhÄnena vai bhÄvyamevamÄha gururmama || 99 ||
[Analyze grammar]
lekhakasya tu dÄtavyaá¹� manasÄ yad yadicchati || 100 ||
[Analyze grammar]
pustakaá¹� harivaṃśasya dÄtavyaá¹� daká¹£iṇÄnvitam || 100 ||
[Analyze grammar]
veá¹£á¹anaá¹� rajjusaṃyuktaá¹� dadyÄdvaibhavasÄrataá¸� || 100 ||
[Analyze grammar]
puá¹ike ca Å›ubhe caiva phalasyÄnantyahetave || 100 ||
[Analyze grammar]
vÄcakÄya pradÄtavyamÄtmanaá¸� putramicchatÄ || 100 ||
[Analyze grammar]
kÄṃsyapÄtraá¹� pradÄtavyaá¹� sarpiḥsaṃpÅ«rṇameva ca || 100 ||
[Analyze grammar]
hiraṇyaá¹� daká¹£iṇÄ� caiva sarvapÄpaiá¸� pramucyate || 100 ||
[Analyze grammar]
hastyaÅ›varathayÄnÄni vÄhanaá¹� ca viÅ›eá¹£ataá¸� || 101 ||
[Analyze grammar]
kaá¹ake kuṇá¸ale caiva brahmasÅ«traá¹� tathÄparam || 102 ||
[Analyze grammar]
vastra� caiva vicitra� ca gandha� caiva viśeṣata� || 102 ||
[Analyze grammar]
devavatpÅ«jayettaá¹� tu viṣṇulokamavÄpnuyÄt || 102 ||
[Analyze grammar]
daṃpatÄ« paridhÄnaá¹� ca deyaá¹� svarṇaá¹� tathÄ vasu || 102 ||
[Analyze grammar]
pitaraá¸� pitá¹›lokasthÄ jalpanti bahuÅ›o vacaá¸� || 102 ||
[Analyze grammar]
ko'pi asmatkule bhÅ«yÄddharivaṃśaá¹� śṛṇoti yaá¸� || 102 ||
[Analyze grammar]
nÅ«naá¹� vai tÄritÄstena tasya tuá¹£á¹Ä varapradÄá¸� || 102 ||
[Analyze grammar]
Å›rute tu harivaṃśe vai dadÄmaá¸� putrasaṃtatim || 102 ||
[Analyze grammar]
putravÄn sa bhavennÅ«naá¹� daÅ›a janmÄni pañca ca || 102 ||
[Analyze grammar]
putrÄnpavitrÄnÄpnoti yajñakarmakarÄnapi || 102 ||
[Analyze grammar]
vaiṣṇavÄnviṣṇubhaktÄṃśca dvijabhaktÄṃstathaiva ca || 102 ||
[Analyze grammar]
harivaṃśasya vai Å›rotÄ punÄtyÄ saptamaá¹� kulam || 102 ||
[Analyze grammar]
ataá¸� paraá¹� pravaká¹£yÄmi yÄni deyÄni bhÄrata || 103 ||
[Analyze grammar]
vÄcyamÄne ca viprebhyo rÄjanparvaṇi parvaṇi || 104 ||
[Analyze grammar]
jÄtiá¹� deÅ›aá¹� ca sattvaá¹� ca mÄhÄtmyaá¹� bharatará¹£abha || 105 ||
[Analyze grammar]
dharmaá¹� vá¹›ttiá¹� ca vijñÄya ká¹£atriyÄṇÄṃ narÄdhipa || 106 ||
[Analyze grammar]
svasti vÄcya dvijÄnÄdau tataá¸� kÄryaá¹� pravartate || 107 ||
[Analyze grammar]
samÄpte parvaṇi tataá¸� svaÅ›aktyÄ tarpayeddvijÄn || 108 ||
[Analyze grammar]
Ädau tu bharataÅ›reá¹£á¹ha gandhamÄlyÄrcitÄndvijÄn || 109 ||
[Analyze grammar]
Ädau tu vÄcakaá¹� caiva vastragandhasamanvitam || 109 ||
[Analyze grammar]
paulome bharataÅ›reá¹£á¹ha gandhamÄlyojjvalÄndvijÄn || 109 ||
[Analyze grammar]
vidhivadbhojayed rÄjanmadhupÄyasamuttamam || 110 ||
[Analyze grammar]
tato mÅ«laphalaprÄyaá¹� pÄyasaá¹� madhusarpiá¹£Ä� || 111 ||
[Analyze grammar]
Ästike bhojayed rÄjandadyÄccaiva guá¸audanam || 112 ||
[Analyze grammar]
tata� sarvaguṇopetamanna� saṃbhavaparvaṇi || 112 ||
[Analyze grammar]
apūpaiścaiva pūpaiśca modakaiśca samanvitam || 113 ||
[Analyze grammar]
sabhÄparvaṇi rÄjendra haviá¹£yaá¹� bhojayeddvijÄn || 114 ||
[Analyze grammar]
Äraṇyake mÅ«laphalaistarpayeta dvijottamÄn || 115 ||
[Analyze grammar]
ÄraṇyaparvamÄsÄdya jalakumbhaá¹� pradÄpayet || 116 ||
[Analyze grammar]
tarpaṇÄni ca mukhyÄni vanyamÅ«laphalÄni ca || 117 ||
[Analyze grammar]
sarvakÄmaguṇopetaá¹� viprebhyo'nnaá¹� pradÄpayet || 118 ||
[Analyze grammar]
virÄá¹aparvaṇi tathÄ vÄsÄṃsi vividhÄni ca || 119 ||
[Analyze grammar]
kÄṃsyopadohanÄ gÄÅ›ca kÄraṇÄrthaá¹� pradÄpayet || 119 ||
[Analyze grammar]
udyoge bharataÅ›reá¹£á¹ha sarvakÄmaguṇÄnvitam || 120 ||
[Analyze grammar]
suvarṇaá¹� ca tathÄ dadyÄdudyoge ca Å›rute tathÄ || 120 ||
[Analyze grammar]
bhojanaá¹� bhojayedviprÄn gandhamÄlyairalaṃká¹›tÄn || 121 ||
[Analyze grammar]
bhīṣmaparvaṇi rÄjendra dattvÄ yÄnamanuttamam || 122 ||
[Analyze grammar]
bhojanaá¹� caiva mṛṣá¹Ännamaá¹£á¹au dÄnÄni dÄpayet || 122 ||
[Analyze grammar]
tataá¸� sarvaguṇopetamannaá¹� dadyÄtsusaṃská¹›tam || 123 ||
[Analyze grammar]
droṇaparvaṇi viprebhyo bhojanaá¹� paramÄrcitam || 124 ||
[Analyze grammar]
sarvakÄmaguṇopetaá¹� droṇaparvani bhÄrata || 123 ||
[Analyze grammar]
Å›arÄÅ›ca deyÄ rÄjendra cÄpÄnyasivarÄstathÄ || 125 ||
[Analyze grammar]
varmavastrÄṇyalaṃkÄrÄnpÅ«jayecca dvijottamÄn || 125 ||
[Analyze grammar]
karṇaparvaṇyapi tathÄ bhojanaá¹� sÄrvakÄmikam || 126 ||
[Analyze grammar]
viprebhaá¸� saṃská¹›taá¹� samyagdadyÄtsaṃyatamÄnasaá¸� || 126 ||
[Analyze grammar]
Å›alyaparvaṇi rÄjendra modakaiá¸� saguá¸audanaiá¸� || 127 ||
[Analyze grammar]
apÅ«paistarpaṇaiÅ›caiva sarvamannaá¹� pradÄpayet || 128 ||
[Analyze grammar]
gadÄparvaṇyapi tathÄ mudgamiÅ›raá¹� pradÄpayet || 129 ||
[Analyze grammar]
sauptike parvaṇi tathÄ bhojanaá¹� sÄrvakÄmikam || 129 ||
[Analyze grammar]
strÄ«parvaṇi tathÄ ratnaistarpayeta dvijottamÄn || 130 ||
[Analyze grammar]
ghá¹›taudanaá¹� purastÄcca aiṣīke dÄpayetpunaá¸� || 131 ||
[Analyze grammar]
tataá¸� sarvaguṇopetamannaá¹� dadyÄtsusaṃská¹›tam || 132 ||
[Analyze grammar]
Å›Äntiparvaṇyapi gate haviá¹£yaá¹� bhojayeddvijÄn || 133 ||
[Analyze grammar]
anuÅ›Äsanike rÄjanmṛṣá¹Ännaá¹� bhojayeddvijÄn || 133 ||
[Analyze grammar]
ÄÅ›vamedhikamÄsÄdya bhojanaá¹� sÄrvakÄmikam || 134 ||
[Analyze grammar]
tathÄÅ›ramanivÄse tu haviá¹£yaá¹� bhojayeddvijÄn || 135 ||
[Analyze grammar]
mausale sÄrvaguṇikaá¹� gandhamÄlyÄnulepanam || 136 ||
[Analyze grammar]
mahÄprasthÄnike tadvatsarvakÄmaguṇÄnvitam || 137 ||
[Analyze grammar]
prasthÄne bharataÅ›reá¹£á¹ha dadyÄccopÄnahau Å›ubhau || 137 ||
[Analyze grammar]
prÄsthÄnike tathÄ parve miá¹£á¹Ännaá¹� dÄpayeddvijÄn || 137 ||
[Analyze grammar]
svargaparvaṇyapi tathÄ haviá¹£yaá¹� bhojayeddvijÄn || 138 ||
[Analyze grammar]
svargÄrohaṇake dadyÄdbhojanaá¹� sarvakÄmikam || 138 ||
[Analyze grammar]
suvarṇena ca saṃyuktaá¹� vÄcakÄya nivedayet || 138 ||
[Analyze grammar]
harivaṃśasamÄptau tu sahasraá¹� bhojayeddvijÄn || 139 ||
[Analyze grammar]
harivaṃśe tataá¸� parvaá¹� pÄyasaá¹� tatra bhojanam || 139 ||
[Analyze grammar]
harivaṃśe tu vai deyaá¹� yaccÄsya dayitaá¹� gá¹›he || 139 ||
[Analyze grammar]
harivaṃśe tathÄ parve pÄyasaá¹� tatra bhojayet || 139 ||
[Analyze grammar]
niá¹£kamÄtrasuvarṇena pustakaá¹� ca pradÄpayet || 139 ||
[Analyze grammar]
Å›ravaṇena ca dÄnena putraprÄptirna saṃśayaá¸� || 139 ||
[Analyze grammar]
gÄmekÄá¹� niá¹£kasaṃyuktÄá¹� brÄhmaṇÄya nivedayet || 139 ||
[Analyze grammar]
tadardhenÄpi dÄtavyÄ daridreṇÄpi pÄrthiva || 139 ||
[Analyze grammar]
laká¹£mÄ«nÄrÄyaṇau pÅ«jyau gandhapuá¹£pÄdyalaṃká¹›taiá¸� || 139 ||
[Analyze grammar]
umÄmaheÅ›varaá¹� caiva tadagre sthÄpayed sudhÄ«á¸� || 139 ||
[Analyze grammar]
pustakaá¹� pÅ«jayitvÄ tu vastrÄgandhÄdyalaṃká¹›tam || 139 ||
[Analyze grammar]
Å›ravaṇaá¹� harivaṃśasya kartavyaá¹� ca yathÄvidhi || 139 ||
[Analyze grammar]
vÄcake hemakeyÅ«raá¹� uṇá¸alÄbharaṇÄdikam || 139 ||
[Analyze grammar]
umÄmaheÅ›varaá¹� caiva daṃpatyoÅ›ca yathÄvidhim || 139 ||
[Analyze grammar]
pustakaá¹� harivaṃśasya vÄcakÄya pradÄpayet || 139 ||
[Analyze grammar]
juhuyÄcca daÅ›Äṃśena tilamÄjyapariplutaiá¸� || 139 ||
[Analyze grammar]
ekÄdaÅ›a varṇaniá¹£kÄá¸� pradÄtavyÄ ca daká¹£iṇÄ� || 139 ||
[Analyze grammar]
pratiparvasamÄptau tu pustakaá¹� vai vicaká¹£aṇaá¸� || 139 ||
[Analyze grammar]
suvarṇena ca saṃyuktaá¹� vÄcakÄya nivedayet || 139 ||
[Analyze grammar]
Å›lokaá¹� vÄ Å›lokapÄdaá¹� vÄ aká¹£araá¹� vÄ ná¹›pÄtmaja || 139 ||
[Analyze grammar]
śṛṇuyÄdekacittastu viṣṇudayito bhavet || 139 ||
[Analyze grammar]
vyÄsaá¹� caiva sapatnÄ«kaá¹� pÅ«jayecca yathÄvidhi || 139 ||
[Analyze grammar]
laká¹£mÄ«nÄrÄyaṇaá¹� devaá¹� pÅ«jitaá¹� tacca pÅ«jayet || 139 ||
[Analyze grammar]
vÄcakaá¹� pÅ«jayed yastu bhÅ«mivastrasudhenubhiá¸� || 139 ||
[Analyze grammar]
viṣṇuá¸� saṃpÅ«jitastena sa sÄká¹£ÄddevakÄ«sutaá¸� || 139 ||
[Analyze grammar]
pÄraṇe pÄraṇe rÄjanyathÄvadbharatará¹£abha || 140 ||
[Analyze grammar]
samÄpya sarvÄá¸� prayataá¸� saṃhitÄá¸� Å›Ästrakovidaá¸� || 141 ||
[Analyze grammar]
Å›ubhe deÅ›e niveÅ›yÄtha ká¹£aumavastrÄbhisaṃvá¹›tÄá¸� || 142 ||
[Analyze grammar]
Å›uklÄmbaradharaá¸� sragvÄ« Å›ucirbhÅ«tvÄ svalaṃká¹›taá¸� || 143 ||
[Analyze grammar]
arcayeta yathÄnyÄyaá¹� gandhamÄlyaiá¸� pá¹›thakpá¹›thak || 144 ||
[Analyze grammar]
pustaka� prayata� pūjya svarṇaratnairduḥkūlakai� || 144 ||
[Analyze grammar]
prÄrthayeta tato nÅ«naá¹� sarvakÄmÄnyathepsitÄn || 144 ||
[Analyze grammar]
Å›rÄ«phalÄrghyaá¹� karÄbhyÄá¹� ca gá¹›hÄ«tvÄ tatra daṃpatÄ« || 144 ||
[Analyze grammar]
atha prÄrthanÄ |
oá¹� brahmanviṣṇo maheÅ›Äna putrÄndehi mamÄnaghÄn || 144 ||
[Analyze grammar]
sÄvitrÄ«sahito brahmaṃl laká¹£mÄ«sahita keÅ›ava || 144 ||
[Analyze grammar]
pÄrvatÄ«sahitaá¸� svÄmiñchiva putrÄndadasva naá¸� || 144 ||
[Analyze grammar]
putradÄnene deveÅ›a putravantaá¹� kuruá¹£va mÄm || 144 ||
[Analyze grammar]
iti prÄrthanÄ |
pradaká¹£iṇÄṃ namaskÄro harau pustakameva || 144 ||
[Analyze grammar]
jaya devÄdhideveÅ›a laká¹£mÄ«vÄsa namo'stu te || 144 ||
[Analyze grammar]
jaya tvaá¹� jagatÄá¹� nÄtha kÄmanÄá¹� mama pÅ«raya || 144 ||
[Analyze grammar]
yaá¹� yaá¹� cintayate kÄmaá¹� taá¹� tamÄpnoti niá¹£citam || 144 ||
[Analyze grammar]
harivaṃśa� śruto yena tasya hastagato jaya� || 144 ||
[Analyze grammar]
viṣṇureva mahÄyogÄ« yogena stÅ«yate hi yaá¸� || 144 ||
[Analyze grammar]
stūyate brahmasahitairṛṣibhi� śaṃkareṇa ca || 144 ||
[Analyze grammar]
stūyate sarvadevaiśca prasannabalapauruṣai� || 144 ||
[Analyze grammar]
kuryÄt á¹£oá¸aÅ›abhiá¸� kará¹£airmÅ«rtiá¹� nÄrÄyaṇasya tu || 144 ||
[Analyze grammar]
narasya daÅ›abhiá¸� kará¹£aiá¸� suvarṇasya narÄdhipa || 144 ||
[Analyze grammar]
bhūṣaṇaiá¸� samalaṃká¹›tya pratiá¹£á¹á¸¥Äṃ kÄrayettayoá¸� || 144 ||
[Analyze grammar]
mahÄpuruá¹£asÅ«ktena hyabhiá¹£ekaá¹� tu kÄrayet || 144 ||
[Analyze grammar]
pÅ«jayitvÄ gandhamÄlyaiá¸� svastivÄcanapÅ«rvakam || 144 ||
[Analyze grammar]
juhuyÄdvaiṣṇavairmantrairaá¹£á¹ottaraÅ›ataá¹� tilaiá¸� || 144 ||
[Analyze grammar]
homÄnte mÅ«rtisahitaá¹� harivaṃśasya pustakam || 144 ||
[Analyze grammar]
pÅ«jayetprayato bhÅ«tvÄ Å›raddadhÄnena cetasÄ || 144 ||
[Analyze grammar]
sarvÄlaṃkÄrasaṃyuktaá¹� mÅ«rtiyuktaá¹� savedanam || 144 ||
[Analyze grammar]
citrapuá¹£á¹advayayutamÄcÄryÄya nivedayet || 144 ||
[Analyze grammar]
tataÅ›ca brÄhmaṇÄn rÄjanprayataá¸� Å›iá¹£á¹amÄnasaá¸� || 144 ||
[Analyze grammar]
saṃhitÄpustakÄn rÄjanprayataá¸� susamÄhitaá¸� || 145 ||
[Analyze grammar]
bhaktairmÄṃsaiÅ›ca peyaiÅ›ca kÄmaiÅ›ca vividhaiá¸� Å›ubhaiá¸� || 146 ||
[Analyze grammar]
hiraṇyaá¹� ca suvarṇaá¹� ca daká¹£iṇÄmatha dÄpayet || 147 ||
[Analyze grammar]
sarvatra tripalaá¹� svarṇaá¹� dÄtavyaá¹� prayatÄtmanÄ || 147 ||
[Analyze grammar]
tadardhaá¹� pÄdaÅ›eá¹£aá¹� vÄ vittaÅ›Äá¹yavivarjitam || 147 ||
[Analyze grammar]
yad yadevÄtmano'bhīṣá¹aá¹� tad taddeyaá¹� dvijÄtaye || 147 ||
[Analyze grammar]
sarvathÄ toá¹£ayedbhaktyÄ vÄcakaá¹� gurumÄtmanaá¸� || 147 ||
[Analyze grammar]
devatÄá¸� kÄ«rtayetsarvÄ naranÄrÄyaṇau tathÄ || 148 ||
[Analyze grammar]
tato gandhaiÅ›ca mÄlyaiÅ›ca svalaṃká¹›tya dvijottamÄn || 149 ||
[Analyze grammar]
tarpayeddvividhaiá¸� kÄmairdÄnaiÅ›coccÄvacaistathÄ || 150 ||
[Analyze grammar]
atirÄtrasya yajñasya phalaá¹� prÄpnoti mÄnavaá¸� || 151 ||
[Analyze grammar]
prÄpnuyÄcca kratuphalaá¹� tathÄ parvaṇi parvaṇi || 152 ||
[Analyze grammar]
vÄcako bharataÅ›reá¹£á¹ha vyaktÄká¹£arapadasvaraá¸� || 152 ||
[Analyze grammar]
bhaviá¹£yaá¹� Å›rÄvayedviprÄnbhÄrataá¹� bharatará¹£abha || 152 ||
[Analyze grammar]
bhuktavatsu dvijendreá¹£u yathÄvatsaṃpradÄpayet || 152 ||
[Analyze grammar]
vÄcakaá¹� bharataÅ›reá¹£á¹ha bhojayitvÄ svalaṃká¹›tam || 153 ||
[Analyze grammar]
brÄhmaṇeá¹£u tu tuá¹£á¹eá¹£u prasannÄá¸� sarvadevatÄá¸� || 153 ||
[Analyze grammar]
anena vidhinÄ yastu harivaṃśaá¹� śṛṇoti hi || 153 ||
[Analyze grammar]
atirÄtrasya yajñasya phalaá¹� prÄpnoti mÄnavaá¸� || 153 ||
[Analyze grammar]
vittaÅ›Äá¹yaá¹� samÄÅ›ritya yo nu kuryÄdimaá¹� vidhim || 153 ||
[Analyze grammar]
yathokta� na phala� tasya bhavediha na saṃśaya� || 153 ||
[Analyze grammar]
Å›rutvÄ tatpustakaá¹� deyaá¹� pratimÄ parvaṇi tathÄ || 153 ||
[Analyze grammar]
ÄcÄryÄya prayatnena toá¹£ayedbrÄhmaṇaá¹� tathÄ || 153 ||
[Analyze grammar]
vÄcakaá¸� parituá¹£á¹aÅ›ca Å›ubhÄá¹� prÄ«timanuttamÄm || 154 ||
[Analyze grammar]
vÄcake parituá¹£á¹e tu Å›ubhÄ prÄ«tiranuttamÄ || 154 ||
[Analyze grammar]
tato hi varaṇaá¹� kÄryaá¹� dvijÄnÄá¹� bharatará¹£abha || 155 ||
[Analyze grammar]
sarvakÄmairyathÄnyÄyaá¹� sÄdhubhiÅ›ca pá¹›thagvidhaiá¸� || 155 ||
[Analyze grammar]
ityeá¹£a vidhiruddiá¹£á¹o mayÄ te dvipadÄá¹� vara || 156 ||
[Analyze grammar]
Å›raddadhÄnena vai bhÄvyaá¹� yanmÄá¹� tvaá¹� paripá¹›cchasi || 157 ||
[Analyze grammar]
janamejayaá¸� harivaṃśamimaá¹� puṇyaá¹� vidhinÄ kena suvrata || 157 ||
[Analyze grammar]
śṛṇuyÄtpuruá¹£o nityaá¹� paá¹hecca niyatÄtmavÄn || 157 ||
[Analyze grammar]
vaiÅ›aṃpÄyanaá¸� tathÄ vaká¹£yÄmi te sarvaá¹� śṛṇuá¹£vaikamanÄ ná¹›pa || 157 ||
[Analyze grammar]
namaská¹›tya jagannÄthaá¹� devaá¹� nÄrÄyaṇaá¹� harim || 157 ||
[Analyze grammar]
pÄrÄÅ›aryaá¹� tathÄ vyÄsaá¹� mÄá¹� ca tvÄá¹� ca jagatpate || 157 ||
[Analyze grammar]
arcayetpustakaá¹� pÅ«rvaá¹� gandhapuá¹£pÄdinÄ saha || 157 ||
[Analyze grammar]
snÄtvÄ Å›uciá¸� prasannÄtmÄ savyenÄdÄya pustakam || 157 ||
[Analyze grammar]
daká¹£iṇena namaská¹›tya kareṇa vidhinÄ naraá¸� || 157 ||
[Analyze grammar]
adhyÄyaá¹� ekaá¹� devebhyaá¸� Å›rÄvayeta sadÄ naraá¸� || 157 ||
[Analyze grammar]
gandharvebhyaá¸� piÅ›Äcebhyo guhyakebhyastathaiva ca || 157 ||
[Analyze grammar]
vÄgyataá¸� prayato bhÅ«tvÄ ekamadhyÄyamÄcaret || 157 ||
[Analyze grammar]
tataÅ›cÄpi yathÄÅ›akti paá¹heta niyatÄtmavÄn || 157 ||
[Analyze grammar]
Å›rÄvayetsatataá¹� vipro nityaá¹� deveÅ›vare harau || 157 ||
[Analyze grammar]
sukhaduḥkhe tathÄ krodhe devakÄrye tathaiva ca || 157 ||
[Analyze grammar]
pitá¹›kÄrye tathÄ yÄne vivÄhe maṃgale'pi ca || 157 ||
[Analyze grammar]
sÄyaá¹� prÄtaá¸� sadÄ rÄjanmanaḥká¹£obhe tathaiva ca || 157 ||
[Analyze grammar]
vidyÄrambhe tathÄ cÄnte vidyÄgrahaṇasaṃnidhau || 157 ||
[Analyze grammar]
vÄcayeta mahÄrÄja tatra tatra samá¹›ddhaye || 157 ||
[Analyze grammar]
caritaá¹� devadevasya puṇyÄtyeva divÄniÅ›am || 157 ||
[Analyze grammar]
tasmÄtsarvaprayatnena paá¹hedvaṃśaá¹� harerná¹›pa || 157 ||
[Analyze grammar]
na nÄstikeá¹£u vaktavyaá¹� ká¹›taghne na ca pÄpiá¹£u || 157 ||
[Analyze grammar]
vÄcayanvÄpi rÄjendra tadÄ tūṣṇīá¹� tu saṃyataá¸� || 157 ||
[Analyze grammar]
anyathÄ kilbiá¹£Ä� rÄjannÄtra kÄryÄ vicÄraṇÄ� || 157 ||
[Analyze grammar]
caturvargaprada� nitya� carita� keśavasya ha || 157 ||
[Analyze grammar]
tasmÄddhi bhavatÄ nityaá¹� gopyaá¹� sarvatra bhÄrata || 157 ||
[Analyze grammar]
Å›uÅ›rūṣave ca vaktavyaá¹� namaská¹›tya janÄrdanam || 157 ||
[Analyze grammar]
niyamasthaá¸� Å›uciá¸� Å›rotÄ Å›á¹›á¹‡uyÄnnÄnyamÄnasaá¸� || 157 ||
[Analyze grammar]
idaá¹� cÄpyaparaá¹� rÄjañchṛṇu yatnaparo bhava || 157 ||
[Analyze grammar]
pÄraṇakramamevaitatpÄtre darbhÄn samÄnayet || 157 ||
[Analyze grammar]
udakumbhÄn samÄnÄ«ya kuryÄtpÄraṇamÄditaá¸� || 157 ||
[Analyze grammar]
samÄpte pÄraṇe rÄjan snÄnaá¹� tena samÄrabhet || 157 ||
[Analyze grammar]
vÄcakasyÄpi rÄjendra Å›lakṣṇaá¹� vÄsoyugaá¹� dadet || 157 ||
[Analyze grammar]
mÄṇikyaá¹� hÄá¹akaá¹� vÄpi bhÅ«miá¹� gÄÅ›cÄpi yatnataá¸� || 157 ||
[Analyze grammar]
tena prÄ«to harirviṣṇurÄtmasÄyujyamÄnayet || 157 ||
[Analyze grammar]
idaá¹� puṇyamidaá¹� puṇyamityuvÄca mahÄmuniá¸� || 157 ||
[Analyze grammar]
yaá¸� Å›rÄvayeddharernityaá¹� yathÄÅ›akti naraá¸� sadÄ || 157 ||
[Analyze grammar]
harervaṃśaá¹� harervaṃśaá¹� iti vÄ nityamÄcaret || 157 ||
[Analyze grammar]
harivaṃśe sthite rÄjan ko nÄma narakaá¹� vrajet || 157 ||
[Analyze grammar]
ká¹›paṇo vÄ yadi syÄttu kasyÄhurnarake bhayam || 157 ||
[Analyze grammar]
etasya Å›ravaṇe rÄjanpÄraṇe ca narottama || 157 ||
[Analyze grammar]
tasmÄd yatnavatÄ nityaá¹� Å›reyaÅ›ca paramá¹›cchati || 157 ||
[Analyze grammar]
sÅ«ta uvÄca ityetatpÄraṇe puṇyaá¹� Å›ravaṇeá¹£u ca yo vidhiá¸� || 157 ||
[Analyze grammar]
proktÄvetau mayÄ vipra mahÄbhÄratakÄ«rtane || 157 ||
[Analyze grammar]
mahÄgranthaá¹� mahÄrthaá¹� ca mahad yuddhasamÄÅ›rayam || 157 ||
[Analyze grammar]
mahadbhirdhÄryate yasmÄnmahÄbhÄratamucyate || 157 ||
[Analyze grammar]
bhÄrataá¹� śṛṇuyÄnnityaá¹� bhÄrataá¹� parikÄ«rtayet || 157 ||
[Analyze grammar]
bhÄrataá¹� bhavane yasya tasya haste gato jayaá¸� || 157 ||
[Analyze grammar]
yaá¸� śṛṇoti vividhena saṃhitÄá¹� || 157 ||
[Analyze grammar]
Å›rÄvayeddvijavarÄṃśca bhaktitaá¸� || 157 ||
[Analyze grammar]
sottamÄá¹� gatiá¹� avÄpya modate || 157 ||
[Analyze grammar]
devasaṃgha saṃhitastriviá¹£á¹ape || 157 ||
[Analyze grammar]
»å±¹²¹¾±±èÄå²â²¹²Ô´ÇṣṲ¹±è³Üá¹a²Ô¾±á¸¥sá¹›t²¹³¾²¹±è°ù²¹³¾±ð²â²¹á¹� || 157 ||
[Analyze grammar]
puṇyaá¹� pavitramatha pÄpaharaá¹� Å›ivaá¹� ca || 157 ||
[Analyze grammar]
yo bhÄrataá¹� samadhigacchati vÄcyamÄnaá¹� || 157 ||
[Analyze grammar]
ki� tasya puṣkarajalairabhiśecanena || 157 ||
[Analyze grammar]
yo goÅ›ataá¹� kanakaśṛṅgakhuraá¹� pradadyÄd || 157 ||
[Analyze grammar]
viprÄya vedaviduá¹£e vinayÄnvitÄya || 157 ||
[Analyze grammar]
puṇyÄá¹� ca bhÄratakathÄá¹� śṛṇuyÄtsademÄá¹� || 157 ||
[Analyze grammar]
tulya� phala� bhavati tasya ca tasya caiva || 157 ||
[Analyze grammar]
ityuktvÄ virarÄmaivaá¹� vyÄsaÅ›iá¹£yo mahÄtapÄá¸� || 157 ||
[Analyze grammar]
janamejayastu rÄjará¹£irviṣṇorbhaktiá¹� samudvahan || 157 ||
[Analyze grammar]
Å›aÅ›Äsa ca ná¹›po rÄjÄ rÄjyaá¹� nihatakaṇá¹akam || 157 ||
[Analyze grammar]
ubhau sukṛtinau loke kṛṣṇaprītisamanvitau || 157 ||
[Analyze grammar]
niyataá¹� svargagÄminau || 157 ||
[Analyze grammar]
bhÄratÄdvividhaá¹� puṇyaá¹� bhÄrate vividhÄá¸� kathÄá¸� || 157 ||
[Analyze grammar]
bhÄrataá¹� sevate yaÅ›ca dÄ«rghamÄyuravÄpnuyÄt || 157 ||
[Analyze grammar]
sa yÄti paramaá¹� padam || 157 ||
[Analyze grammar]
bhÄrataá¹� sarvaÅ›ÄstrÄṇÄmuttamaá¹� bharatará¹£abha || 157 ||
[Analyze grammar]
bhÄratÄtprÄpyate Å›reyo moká¹£astena bravÄ«mi te || 157 ||
[Analyze grammar]
mahÄbhÄratamÄkhyÄnaá¹� ká¹£itiá¹� gÄá¹� ca sarasvatÄ«á¹� || 157 ||
[Analyze grammar]
brÄhmaṇÄn keÅ›avaá¹� caiva prÄtarutthÄya kÄ«rtayet || 157 ||
[Analyze grammar]
°ìÄ«°ù³Ù²¹²â²¹²Ô²ÔÄå±¹²¹²õÄ«»å²¹³Ù¾± || 157 ||
[Analyze grammar]
vande mÄyÄraṇe puṇye bhÄrate bharatará¹£abha || 157 ||
[Analyze grammar]
Ädau cÄnte ca madhye ca hariá¸� sarvatra gÄ«yate || 157 ||
[Analyze grammar]
yatra viṣṇukathÄ divyÄ Å›rÅ«yate ca sanÄtanaá¸� || 157 ||
[Analyze grammar]
tacchrotavyaá¹� manuá¹£yeṇa paraá¹� sukhamihecchatÄ || 157 ||
[Analyze grammar]
eta mahÄrthaá¹� ca mahad yuddhasamÄÅ›rayam || 157 ||
[Analyze grammar]
mahadbhirdhriyate yasmÄnmahÄbhÄratamucyate || 157 ||
[Analyze grammar]
bhÄrata neha saṃhitÄá¹� || 157 ||
[Analyze grammar]
Å›rÄvayedbudhajanÄṃśca bhaktitaá¸� || 157 ||
[Analyze grammar]
sottamÄá¹� gatimavÄpya modate || 157 ||
[Analyze grammar]
»å±ð±¹²¹²õ²¹á¹ƒg³ó²¹²õ²¹³ó¾±³Ù²¹²õ³Ù°ù¾±±¹¾±á¹£á¹²¹±è±ð || 157 ||
[Analyze grammar]
putrapautrasahitaÅ›ca vÄ«ryavÄn || 157 ||
[Analyze grammar]
bhÄrataÅ›ravaṇe rÄjanpÄraṇe ca ná¹›pottama || 158 ||
[Analyze grammar]
sadÄ yatnavatÄ bhÄvyaá¹� Å›reyastu paramicchatÄ || 159 ||
[Analyze grammar]
bhÄrataá¹� śṛṇuyÄnnityaá¹� bhÄrataá¹� parikÄ«rtayet || 160 ||
[Analyze grammar]
bhÄrataá¹� bhavane yasya tasya hastagato jayaá¸� || 161 ||
[Analyze grammar]
bhÄrataá¹� paramaá¹� puṇyaá¹� bhÄrate vividhÄá¸� kathÄá¸� || 162 ||
[Analyze grammar]
bhÄrataá¹� sevyate devairbhÄrataá¹� paramaá¹� padam || 163 ||
[Analyze grammar]
bhÄrate Å›riyamabhyeti bhÄrataá¹� yÄga ucyate || 163 ||
[Analyze grammar]
bhÄrataá¹� sarvaÅ›ÄstrÄṇÄmuttamaá¹� bharatará¹£abha || 164 ||
[Analyze grammar]
bhÄratÄtprÄpyate moká¹£astattvametadbravÄ«mi te || 165 ||
[Analyze grammar]
mahÄbhÄratamÄkhyÄnaá¹� ká¹£itiá¹� gÄá¹� ca sarasvatÄ«m || 166 ||
[Analyze grammar]
brahmÄṇaá¹� keÅ›avaá¹� caiva °ìÄ«°ù³Ù²¹²â²¹²Ô²ÔÄå±¹²¹²õÄ«»å²¹³Ù¾± || 167 ||
[Analyze grammar]
vede rÄmÄyaṇe puṇye bhÄrate bharatará¹£abha || 168 ||
[Analyze grammar]
Ädau cÄnte ca madhye ca hariá¸� sarvatra gÄ«yate || 169 ||
[Analyze grammar]
yatra viṣṇukathÄ divyÄá¸� Å›rutayaÅ›ca sanÄtanÄá¸� || 170 ||
[Analyze grammar]
tacchrotavyaá¹� manuá¹£yena paraá¹� padamihecchatÄ || 171 ||
[Analyze grammar]
etatpavitra� paramametaddharmanidarśanam || 172 ||
[Analyze grammar]
etatsarvaguṇopetaá¹� Å›rotavyaá¹� bhÅ«timicchatÄ || 173 ||
[Analyze grammar]
yaddattaá¹� śṛṇuyÄnnityaá¹� Å›raddhÄyuktena saṃyutam || 173 ||
[Analyze grammar]
kriyate'sÄrasaṃsÄre vÄñchitasyaiva kÄraṇam || 173 ||
[Analyze grammar]
harivaṃśasya Å›ravaṇamiti dvaipÄyano'bravÄ«t || 173 ||
[Analyze grammar]
aÅ›vamedhasahasreṇa vÄjapeyaÅ›ataistathÄ || 173 ||
[Analyze grammar]
yatphalaá¹� prÄpyate puṃbhistaddharervaṃśapÄraṇÄt || 173 ||
[Analyze grammar]
ajaramamaramekaá¹� dhyeyamÄdyantaśūnyaá¹� || 173 ||
[Analyze grammar]
saguṇamaguṇamÄdyaá¹� sthÅ«lamatyantasÅ«ká¹£mam || 173 ||
[Analyze grammar]
nirupamamanumeyaá¹� yoginÄá¹� jñÄnagamyaá¹� || 173 ||
[Analyze grammar]
tribhuvanagurumīśaá¹� tvÄá¹� prapanno'smi viṣṇo || 173 ||
[Analyze grammar]
sarvastaratu durgÄṇi sarvo bhadrÄṇi paÅ›yatu || 173 ||
[Analyze grammar]
sarveá¹£Äṃ vÄñchitÄ arthÄ bhavantvasya ca pÄraṇÄt || 173 ||
[Analyze grammar]
yathÄnukÄ«rtanaá¹� puṇyaá¹� pavitraá¹� pÄpanÄÅ›anam || 173 ||
[Analyze grammar]
gosahasrasamaá¹� puṇyaá¹� vÄjimedhaÅ›ataá¹� phalam || 173 ||
[Analyze grammar]
dharmÄrthakÄmamoká¹£Äṃśca labhate nÄtra saṃśayaá¸� || 173 ||
[Analyze grammar]
kÄyikaá¹� vÄcikaá¹� caiva manasÄ samupÄrjitam || 173 ||
[Analyze grammar]
tatsarvaá¹� nÄÅ›amÄyÄti tamaá¸� sÅ«ryodaye yathÄ || 173 ||
[Analyze grammar]
aá¹£á¹ÄdaÅ›apurÄṇÄnÄá¹� Å›ravaṇÄd yatphalaá¹� bhavet || 173 ||
[Analyze grammar]
tatphalaá¹� samavÄpnoti vaiṣṇavo nÄtra saṃśayaá¸� || 173 ||
[Analyze grammar]
striyaÅ›ca puruá¹£ÄÅ›caiva vaiṣṇavaá¹� padamÄpnuyuá¸� || 173 ||
[Analyze grammar]
strÄ«bhiÅ›ca putrakÄmÄbhiá¸� Å›rotavyaá¹� vaiṣṇavaá¹� yaÅ›aá¸� || 173 ||
[Analyze grammar]
daká¹£iṇÄ� cÄtra deyÄ vai niá¹£kapañcasuvarṇakam || 173 ||
[Analyze grammar]
vÄcakÄya yathÄÅ›aktyÄ yathoktaá¹� phalamicchatÄ || 173 ||
[Analyze grammar]
svarṇaśṛṃgÄ«á¹� ca kapilÄá¹� savatsÄá¹� vastrasaṃvá¹›tÄm || 173 ||
[Analyze grammar]
vÄcakÄya ca dadyÄddhi Ätmanaḥśreyaá¸� icchatÄ || 173 ||
[Analyze grammar]
alaṃkÄraá¹� pradadyÄcca pÄṇyorvai bharatará¹£abha || 173 ||
[Analyze grammar]
karṇasyÄbharaṇaá¹� dadyÄddhanaá¹� caiva viÅ›eá¹£ataá¸� || 173 ||
[Analyze grammar]
bhÅ«midÄnaá¹� samÄdadyÄdvÄcakÄya narÄdhipa || 173 ||
[Analyze grammar]
bhÅ«midÄnasamaá¹� dÄnaá¹� na bhÅ«taá¹� na bhaviá¹£yati || 173 ||
[Analyze grammar]
śṛṇoti Å›rÄvayedvÄpi satataá¹� caiva yo naraá¸� || 173 ||
[Analyze grammar]
sarvapÄpavinimukto vaiṣṇavaá¹� padamÄpnuyÄt || 173 ||
[Analyze grammar]
pitá¹nuddharate sarvÄnekÄdaÅ›a samudbhavÄn || 173 ||
[Analyze grammar]
ÄtmÄnaá¹� sasutaá¹� caiva striyaá¹� ca bharatará¹£abha || 173 ||
[Analyze grammar]
daÅ›ÄṃśaÅ›caiva homo'pi kartavyo'tra narÄdhipa || 173 ||
[Analyze grammar]
idaá¹� mayÄ tavÄgre ca proktaá¹� sarvaá¹� narará¹£abha || 173 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 40
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)
1568 pages
Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)
હરિવંશપà«àª°àª¾àª�
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]