365betÓéÀÖ

Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

sarvamÄyÄsvabhijño'sau nÄma viÅ›rÄvya cÄvyayaá¸� || 1 ||
[Analyze grammar]

aho dÄnava duṣṭÄtman keÅ›avasyÄtmajaá¹� Å›iÅ›um || 2 ||
[Analyze grammar]

harate nirbhayaścaiva bhayamadya karomyaham || 3 ||
[Analyze grammar]

kathaá¹� vai krodhamÄgacchedbadhyate vÄ kathaá¹� mayÄ || 4 ||
[Analyze grammar]

prathamaá¹� kiá¹� kariá¹£yÄmi yena kupyati mandadhÄ«á¸� || 5 ||
[Analyze grammar]

asti cÄsya dhvajaá¹� siṃhaketuvibhūṣitam || 6 ||
[Analyze grammar]

toraṇaá¹� gá¹›hamÄsÄdya ucchritaá¹� meruśṛṅgavat || 7 ||
[Analyze grammar]

etadunmathya pÄtiá¹£ye bhallena niÅ›itena vai || 8 ||
[Analyze grammar]

dhvajacchedaá¹� viditvÄtha Å›ambaro niá¹£kramiá¹£yati || 9 ||
[Analyze grammar]

tato yuddhena hatvÄjau gantÄsmi dvÄrakÄá¹� prati || 10 ||
[Analyze grammar]

ityuktvÄ sajyamÄcakre saÅ›araá¹� cÄpamojasÄ || 11 ||
[Analyze grammar]

ciccheda dhvajaratnaá¹� tu Å›ambarasya mahÄbhujaá¸� || 12 ||
[Analyze grammar]

tacchrutvÄ tu dhvajacchedaá¹� pradyumnena mahÄtmanÄ || 13 ||
[Analyze grammar]

kruddhastvÄjñÄpayÄmÄsa putrÄnvai kÄlaÅ›ambaraá¸� || 14 ||
[Analyze grammar]

jighÄṃsata mahÄvÄ«rÄ raukmiṇeyaá¹� tvarÄnvitaá¸� || 15 ||
[Analyze grammar]

naitaá¹� vai draṣṭumicchÄmi mama vipriyakÄrakam || 16 ||
[Analyze grammar]

Å›rutvÄ tu Å›ambarÄdvÄkyaá¹� sutÄste Å›ambarasya ha || 17 ||
[Analyze grammar]

saṃnaddhÄ niryayurhṛṣṭÄḥ pradyumnavadhakÄá¹…ká¹£ayÄ || 18 ||
[Analyze grammar]

citraseno'tisenaÅ›ca viá¹£vakseno'jitastathÄ || 19 ||
[Analyze grammar]

Å›rutesenaá¸� suá¹£eṇaÅ›ca somaseno damastathÄ || 20 ||
[Analyze grammar]

senÄnÄ«á¸� sainyahantÄ ca senahÄ sainikastathÄ || 21 ||
[Analyze grammar]

senaskandho'tisenaÅ›ca senako'sanakastathÄ || 22 ||
[Analyze grammar]

sutaá¸� sÄkocavikalaá¸� sÄtulaá¸� sarakaá¸� Å›uciá¸� || 23 ||
[Analyze grammar]

kumbhaketuá¸� sudaṃṣṭraÅ›ca keÅ›irityevamÄdayaá¸� || 24 ||
[Analyze grammar]

cakratomaraśūlÄni paá¹­á¹­iÅ›Äni paraÅ›vadhÄn || 25 ||
[Analyze grammar]

gá¹›hÄ«tvÄ niryayurhṛṣṭÄ� manyunÄ paricoditÄá¸� || 26 ||
[Analyze grammar]

Ähvayantamamitraá¹� vai tasthuá¸� saṃgrÄmamÅ«rdhani || 27 ||
[Analyze grammar]

pradyumnastu mahÄbÄhÅ« rathamÄruhya satvaraá¸� || 28 ||
[Analyze grammar]

niryayau cÄpamÄdÄya saṃgrÄmÄbhimukhastadÄ || 29 ||
[Analyze grammar]

tata� pravavṛte yuddha� tumula� lomaharṣaṇam || 30 ||
[Analyze grammar]

Å›ambarasya ca putrÄṇÄṃ keÅ›avasya ca sÅ«nunÄ || 31 ||
[Analyze grammar]

tato devÄá¸� sagandharvÄá¸� samahoragacÄraṇÄḥ || 32 ||
[Analyze grammar]

devarÄjaá¹� puraská¹›tya vimÄnÄgreá¹£u dhiṣṭhitÄá¸� || 33 ||
[Analyze grammar]

nÄradastumbarus caiva hÄhÄ hÅ«hūśca gÄyanÄá¸� || 34 ||
[Analyze grammar]

apsarobhiá¸� parivá¹›tÄá¸� sarve tatrÄvatasthire || 35 ||
[Analyze grammar]

devarÄjapratÄ«hÄro gandharvaÅ›citramadbhutam || 36 ||
[Analyze grammar]

Å›aÅ›aṃsa devarÄjÄya vajriṇe citramadbhutam || 37 ||
[Analyze grammar]

Å›ambarasya Å›ataá¹� putrÄ ekaá¸� kṛṣṇasya cÄtmajaá¸� || 38 ||
[Analyze grammar]

bahÅ«nÄá¹� yudhyatÄmeá¹£a kathaá¹� vijayamÄpnuyÄt || 39 ||
[Analyze grammar]

tacchrutvÄ bhÄá¹£itaá¹� tasya prahasya balasÅ«danaá¸� || 40 ||
[Analyze grammar]

uvÄca vacanaá¹� cedaá¹� śṛṇu yo'sya parÄkramaá¸� || 41 ||
[Analyze grammar]

kÄmo'yaá¹� pÅ«rvadehe tu harakrodhÄgninirjitaá¸� || 42 ||
[Analyze grammar]

ratyÄ prasÄdito devaá¸� kÄmapatnyÄ trilocanaá¸� || 43 ||
[Analyze grammar]

parituṣṭena devena varamasyÄá¸� pradÄ«yate || 44 ||
[Analyze grammar]

viṣṇurmanuá¹£yadehastu dvÄrakÄyÄá¹� bhaviá¹£yati || 45 ||
[Analyze grammar]

tasya putratvamasyaiva bhaviṣyati na saṃśaya� || 46 ||
[Analyze grammar]

anaá¹…ga iti vikhyÄtastrilokeá¹£u mahÄyaÅ›Äá¸� || 47 ||
[Analyze grammar]

tatrotpanno mahÄtejÄá¸� Å›ambaraá¹� ghÄtayiá¹£yati || 48 ||
[Analyze grammar]

saptÄhajÄtamÄtraá¹� tu rukmiṇyÄá¸� kroá¸asaṃsthitam || 49 ||
[Analyze grammar]

ÄsthÄya Å›ambaro mÄyÄá¹� pradyumnamapaneá¹£yati || 50 ||
[Analyze grammar]

tac gaccha Å›ambaragá¹›haá¹� bhÄryÄ mÄyÄvatÄ« bhava || 51 ||
[Analyze grammar]

mÄyÄrÅ«papraticchannÄ Å›ambaraá¹� mohayiá¹£yasi || 52 ||
[Analyze grammar]

tatra tvamÄtmanaá¸� kÄntaá¹� bÄlarÅ«paá¹� vivardhaya || 53 ||
[Analyze grammar]

prÄptayauvanadehastu Å›ambaraá¹� nihaniá¹£yati || 54 ||
[Analyze grammar]

tatastvayÄ sahÄnaá¹…go dvÄrakÄá¹� vai gamiá¹£yati || 55 ||
[Analyze grammar]

ramiá¹£yati tvayÄ sÄrdhaá¹� Å›ailÄputryÄ tvahaá¹� yathÄ || 56 ||
[Analyze grammar]

evamÄdiÅ›ya deveÅ›o jagÄma puruá¹£ottamaá¸� || 57 ||
[Analyze grammar]

kailÄsaá¹� merusaṃkÄÅ›aá¹� siddhacÄraṇasevitam || 58 ||
[Analyze grammar]

kÄmapatnÄ« praṇamyÄtha devadevamumÄpatim || 59 ||
[Analyze grammar]

jagÄma Å›ambaragá¹›haá¹� kÄlasyÄntaá¹� pratÄ«ká¹£atÄ« || 60 ||
[Analyze grammar]

evameá¹£a mahÄbÄhuá¸� Å›ambaraá¹� nihaniá¹£yati || 61 ||
[Analyze grammar]

saputriṇo vai pradyumno hantÄ tasya durÄtmanaá¸� || 62 ||
[Analyze grammar]

pradyumnaá¸� Å›ambaraá¹� hatvÄ dvÄrakÄá¹� pratiyÄsyati || 62 ||
[Analyze grammar]

saha putreṇa govindo bhaviṣyati na saṃśaya� || 62 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca tataá¸� pravavá¹›te yuddhaá¹� tumulaá¹� lomahará¹£aṇam || 63 ||
[Analyze grammar]

Å›ambarasya tu putrÄṇÄṃ rukmiṇyÄ nandanasya ca || 64 ||
[Analyze grammar]

tataá¸� kruddhÄ mahÄdaityÄá¸� Å›araÅ›aktiparaÅ›vadhÄn || 65 ||
[Analyze grammar]

cakratomarakuntÄni bhuÅ›uṇá¸Ä«rmusalÄni ca || 66 ||
[Analyze grammar]

yugapatpÄtayanti sma pradyumnopari vegitÄá¸� || 67 ||
[Analyze grammar]

kÄrṣṇÄyanistu saṃkruddhaá¸� sarvÄstrairdhanuá¹£aÅ›cyutaiá¸� || 68 ||
[Analyze grammar]

ekaika� paṅcabhi� kruddhaściccheda raṇamūrdhani || 69 ||
[Analyze grammar]

tato'surÄ kruddhatarÄá¸� sarve te ká¹›taniÅ›cayÄá¸� || 70 ||
[Analyze grammar]

vavará¹£uá¸� Å›arajÄlÄni pradyumnavadhakÄá¹…ká¹£ayÄ || 71 ||
[Analyze grammar]

tataá¸� prakupito'naá¹…go dhanurÄyamya satvaraá¸� || 72 ||
[Analyze grammar]

Å›ambarasya jaghÄnÄÅ›u daÅ›a putrÄnmahaujasaá¸� || 73 ||
[Analyze grammar]

tato'pareṇa bhallena kupitaá¸� keÅ›avÄtmajaá¸� || 74 ||
[Analyze grammar]

cicchedÄÅ›u Å›irastasya citrasenasya vÄ«ryavÄn || 75 ||
[Analyze grammar]

tataste hataÅ›eá¹£Ästu sametya samayudhyata || 76 ||
[Analyze grammar]

Å›aravará¹£aá¹� vimuñcanto abhyadhÄvañjighÄṃsitum || 77 ||
[Analyze grammar]

tataá¸� saṃdhÄya bÄṇÄṃstu vimuá¹…can sa raṇotsukaá¸� || 78 ||
[Analyze grammar]

krÄ«á¸anniva mahÄtejÄsteá¹£Äṃ śīrá¹£ÄṇyapÄtayat || 79 ||
[Analyze grammar]

nihatya samare sarvÄñchatamuttamadhanvinÄm || 80 ||
[Analyze grammar]

pradyumnaá¸� samarÄkaá¹…ká¹£Ä� tasthau saṃgrÄmamÅ«rdhani || 81 ||
[Analyze grammar]

hataá¹� putraÅ›ataá¹� Å›rutvÄ Å›ambaraá¸� krodhamÄdadhe || 82 ||
[Analyze grammar]

sÅ«taá¹� saṃcodayÄmÄsa rathaá¹� me saṃprayojaya || 83 ||
[Analyze grammar]

rÄjño vÄkyaá¹� niÅ›amyÄtha praṇamya Å›irasÄ bhuvi || 84 ||
[Analyze grammar]

sa sainyaá¹� codayÄmÄsa rathaá¹� ca susamÄhitam || 85 ||
[Analyze grammar]

aṣṭanalvapratÄ«kÄÅ›aá¹� kÄmagaá¹� kÄmabhinnabham || 85 ||
[Analyze grammar]

yuktamṛkṣasahasreṇa sarpayoktreṇa yoktritam || 86 ||
[Analyze grammar]

Å›ÄrdÅ«lacarmasaṃceṣṭaá¹� kiṃkiṇījÄlamÄlinam || 87 ||
[Analyze grammar]

Ä«hÄmá¹›gagaṇÄkÄ«rṇaá¹� paá¹…ktibhaktivirÄjitam || 88 ||
[Analyze grammar]

tÄrÄcitrapinaddhÄá¹…gaá¹� svarṇakÅ«barabhūṣitam || 89 ||
[Analyze grammar]

sapatÄkaá¹� mahocchrÄyaá¹� má¹›garÄjograketanam || 90 ||
[Analyze grammar]

suvibhaktavarÅ«thaá¹� ca loheá¹£Ävajrabandhuram || 91 ||
[Analyze grammar]

mandarodagraÅ›ikharaá¹� cÄrucÄmarabhūṣitam || 92 ||
[Analyze grammar]

naká¹£atramÄlÄpihitaá¹� hemadaṇá¸asamÄhitam || 93 ||
[Analyze grammar]

virÄjamÄnaá¹� Å›rÄ«mantamÄrohacchambarastadÄ || 94 ||
[Analyze grammar]

kÄñcanaá¹� citrasaṃnÄhaá¹� dhanurgá¹›hya Å›arÄṃstathÄ || 95 ||
[Analyze grammar]

prasthitaá¸� samarÄkÄá¹…ká¹£Ä� má¹›tyunÄ paricoditaá¸� || 96 ||
[Analyze grammar]

caturbhiá¸� sacivaiá¸� sÄrdhaá¹� sainyena mahatÄ vá¹›taá¸� || 97 ||
[Analyze grammar]

durdharaá¸� ketumÄlÄ« ca Å›atruhantÄ pramardanaá¸� || 98 ||
[Analyze grammar]

etaiá¸� parivá¹›to'mÄtyairyuyutsuá¸� prasthito raṇe || 99 ||
[Analyze grammar]

daÅ›a nÄgasahasrÄṇi rathÄnÄá¹� dve Å›ate tathÄ || 100 ||
[Analyze grammar]

hayÄnÄá¹� cÄṣṭasÄhasraiá¸� prayutaiÅ›ca padÄtinÄm || 101 ||
[Analyze grammar]

etaiá¸� parivá¹›to yodhaiá¸� Å›ambaraá¸� prayayau tadÄ || 102 ||
[Analyze grammar]

prayÄtasya tu saṃgrÄme utpÄtÄnyutthitÄni vai || 103 ||
[Analyze grammar]

gá¹›dhracakrÄkule vyomni saṃdhyÄkÄrÄbhranÄdite || 104 ||
[Analyze grammar]

garjanti puruá¹£aá¹� medhÄ nirghÄtaÅ›cÄmbarÄtpatat || 105 ||
[Analyze grammar]

Å›ivÄ vineduraÅ›ivaá¹� sainyaá¹� saṃkÄlayanmahat || 106 ||
[Analyze grammar]

dhvajaśīrá¹£e'patadgá¹›dhraá¸� kÄá¹…ká¹£anvai dÄnavÄsá¹›jam || 107 ||
[Analyze grammar]

rathÄgre patitaÅ›cÄsya kabandho bhuvi dṛśyate || 108 ||
[Analyze grammar]

cÄ«cÄ«kÅ«cÄ«ti vÄÅ›anti Å›ambarasya rathopari || 109 ||
[Analyze grammar]

svarbhÄnugrasta Ädityaá¸� parighaiá¸� pariveṣṭitaá¸� || 110 ||
[Analyze grammar]

sphurate nayanaá¹� cÄsya savyaá¹� bhayanivedanam || 111 ||
[Analyze grammar]

bÄhuá¸� prakampate savyaá¸� prÄskhalan rathavÄjinaá¸� || 112 ||
[Analyze grammar]

dhvÄá¹…ká¹£o mÅ«rdhni nipatitaá¸� Å›ambarasya surÄriṇaá¸� || 113 ||
[Analyze grammar]

vavará¹£a rudhiraá¹� devaá¸� sÄ«karodgÄramiÅ›ritam || 114 ||
[Analyze grammar]

ulkÄpÄtasahasrÄṇi nipetÅ« raṇamÅ«rdhani || 115 ||
[Analyze grammar]

pratodo nyapataddhastÄtsÄratherhayayÄyinaá¸� || 116 ||
[Analyze grammar]

etÄnacintayitvÄ tu utpÄtÄn samupasthitÄn || 117 ||
[Analyze grammar]

prayayau Å›ambaraá¸� kruddhaá¸� pradyumnavadhakÄá¹…ká¹£ayÄ || 118 ||
[Analyze grammar]

bherīśaá¹…khamá¹›daá¹…gÄnÄá¹� paṇavÄnakaduṃdubheá¸� || 119 ||
[Analyze grammar]

yugapattÄá¸yamÄnÄnÄá¹� pá¹›thivÄ« samakampata || 120 ||
[Analyze grammar]

tena Å›abdena mahatÄ saṃtrastÄ má¹›gapaká¹£iṇaá¸� || 121 ||
[Analyze grammar]

²õ²¹³¾²¹²õ³ÙÄå»å»å³Ü»å°ù³Ü±¹³Ü²õ³Ù²¹²õ³¾Äå»å²ú³ó²¹²â²¹±¹¾±°ì±ô²¹±¹²¹³¦±ð³Ù²¹²ÔÄåá¸� || 122 ||
[Analyze grammar]

raṇamadhye sthitaá¸� kÄrṣṇiÅ›cintayannidhanaá¹� ripoá¸� || 123 ||
[Analyze grammar]

taá¹� dṛṣṭvÄ Å›ambaro mÄyÄ« raukmiṇeyaá¹� mahÄbalam || 123 ||
[Analyze grammar]

sainyaiá¸� parivá¹›taá¸� saṃkhye yuddhÄya ká¹›taniÅ›cayaá¸� || 124 ||
[Analyze grammar]

kruddhaá¸� Å›arasahasreṇa pradyumnaá¹� samatÄá¸ayat || 125 ||
[Analyze grammar]

asaṃprÄptÄṃśca tÄnbÄṇÄṃściccheda ká¹›tahastavat || 126 ||
[Analyze grammar]

pradyumno dhanurÄdÄya Å›aravará¹£aá¹� mumoca ha || 127 ||
[Analyze grammar]

na tasya sainye'bhimukho yo na viddha� śareṇa vai || 128 ||
[Analyze grammar]

pradyumnaÅ›arapÄtena tatsainyaá¹� vimukhÄ«ká¹›tam || 129 ||
[Analyze grammar]

Å›ambarasya tathÄbhyÄÅ›e sthitaá¹� saṃhá¹›tya bhÄ«tavat || 130 ||
[Analyze grammar]

svabalaá¹� vidrutaá¹� dṛṣṭvÄ Å›ambaraá¸� krodhamÅ«rchitaá¸� || 131 ||
[Analyze grammar]

ÄjñÄpayÄmÄsa tadÄ sacivÄndÄnaveÅ›varaá¸� || 132 ||
[Analyze grammar]

gacchadhva� manniyogena praharadhva� ripo� sutam || 133 ||
[Analyze grammar]

nopeká¹£aṇīyaá¸� Å›atrurvai vadhyatÄá¹� ká¹£iprameá¹£a vai || 134 ||
[Analyze grammar]

upeká¹£ita iva vyÄdhiá¸� Å›arÄ«raá¹� nÄÅ›ayeddhruvam || 135 ||
[Analyze grammar]

tadeá¹£a durgatiá¸� pÄpo vadhyatÄá¹� matpriyecchayÄ || 136 ||
[Analyze grammar]

tataste sacivÄá¸� kruddhÄá¸� Å›irasÄ gá¹›hya Å›Äsanam || 137 ||
[Analyze grammar]

Å›aravará¹£aá¹� pramuñcantastvaritÄÅ›codayan rathÄn || 138 ||
[Analyze grammar]

tÄndṛṣṭvÄ dhÄvataá¸� saṃkhye kruddho makaraketanaá¸� || 139 ||
[Analyze grammar]

cÄpamudyamya saṃbhrÄntastasthau pramukhato balÄ« || 140 ||
[Analyze grammar]

durdharaá¹� pañcaviṃśatyÄ Å›araiá¸� saṃnataparvabhiá¸� || 141 ||
[Analyze grammar]

bibheda sumahÄtejÄá¸� ketumÄliá¹� triá¹£aṣṭibhiá¸� || 142 ||
[Analyze grammar]

saptatyÄ Å›atruhantÄraá¹� dvyaśītyÄ tu pramardanam || 143 ||
[Analyze grammar]

bibheda paramÄmará¹£Ä� rukmiṇyÄ nandivardhanaá¸� || 144 ||
[Analyze grammar]

tataste savicÄá¸� kruddhÄ pradyumnaá¹� Å›aravṛṣṭibhiá¸� || 145 ||
[Analyze grammar]

nijaghnuá¸� samare vÄ«rÄstadadbhÅ«tamivÄbhavat || 145 ||
[Analyze grammar]

ekaikaÅ›o bibhedÄjau á¹£aṣṭibhiá¸� á¹£aṣṭibhiá¸� Å›araiá¸� || 146 ||
[Analyze grammar]

tÄnaprÄptÄñcharÄnbÄṇaiÅ›ciccheda makaradhvajaá¸� || 147 ||
[Analyze grammar]

tato'rdhacandramÄdÄya durdharasya sa sÄrathim || 148 ||
[Analyze grammar]

jaghÄna paÅ›yatÄá¹� rÄjñÄá¹� sarveá¹£Äṃ sainikasya vai || 149 ||
[Analyze grammar]

caturbhiratha nÄrÄcaiá¸� suparvaiá¸� kaá¹…kavÄjitaiá¸� || 150 ||
[Analyze grammar]

jaghÄna caturaá¸� so'Å›vÄndurdharasya rathaá¹� prati || 151 ||
[Analyze grammar]

ekena yoktra� chatra� ca dhvajamekena bandhuram || 152 ||
[Analyze grammar]

á¹£aṣṭyÄ ca yugacakrÄká¹£aá¹� ciccheda makaradhvajaá¸� || 153 ||
[Analyze grammar]

athÄparaá¹� Å›araá¹� gá¹›hya kaá¹…kapatraá¹� sutejitam || 154 ||
[Analyze grammar]

mumoca há¹›daye tasya durdharasyÄlpajÄ«vinaá¸� || 155 ||
[Analyze grammar]

sa gatÄsurgataÅ›rÄ«ko gatasattvo gataprabhaá¸� || 156 ||
[Analyze grammar]

nipapÄta rathopasthÄtkṣīṇapuṇya iva grahaá¸� || 157 ||
[Analyze grammar]

durdhare nihate śūre dÄnave dÄnaveÅ›varaá¸� || 158 ||
[Analyze grammar]

ketumÄlÄ« Å›aravrÄtairabhidudrÄva kṛṣṇajam || 159 ||
[Analyze grammar]

pradyumnamabhisaṃkruddho bhrukuá¹­Ä«bhīṣaṇÄnanam || 160 ||
[Analyze grammar]

ká¹›tvÄbhyadhÄvatsahasÄ tiṣṭha tiṣṭheti cÄbravÄ«t || 161 ||
[Analyze grammar]

saṃkruddhaá¸� kṛṣṇasÅ«nustu Å›aravará¹£airavÄkirat || 162 ||
[Analyze grammar]

parvataá¹� vÄridhÄrÄbhiá¸� prÄvṛṣīva yathÄ ghanaá¸� || 163 ||
[Analyze grammar]

sa viddho dÄnavÄmÄtyaá¸� pradyumnena dhanuá¹£matÄ || 164 ||
[Analyze grammar]

cakramÄdÄya ciká¹£epa pradyumnavadhakaá¹…ká¹£ayÄ || 165 ||
[Analyze grammar]

tamaprÄptaá¹� sahasrÄraá¹� kṛṣṇacakrasamadyutim || 166 ||
[Analyze grammar]

nipatyotpatya jagrÄha sarveá¹£Ämeva paÅ›yatÄm || 167 ||
[Analyze grammar]

tenaiva tasya ciccheda ketumÄleá¸� Å›irastadÄ || 168 ||
[Analyze grammar]

taddṛṣṭvÄ karma vipulaá¹� raukmiṇeyasya devarÄá¹� || 169 ||
[Analyze grammar]

vismayaá¹� paramaá¹� prÄptaá¸� sarvairdevagaṇaiá¸� saha || 170 ||
[Analyze grammar]

gandharvÄpsarasaÅ›caiva puá¹£pavará¹£airavÄkiran || 171 ||
[Analyze grammar]

ketumÄliá¹� hataá¹� dṛṣṭvÄ Å›atruhantÄ pramardanaá¸� || 172 ||
[Analyze grammar]

mahÄbalasamÅ«hena pradyumnamatha dudruve || 173 ||
[Analyze grammar]

te gadÄá¹� musalaá¹� cakraá¹� prÄsatomarasÄyakÄn || 174 ||
[Analyze grammar]

bhindipÄlÄn kuá¹­hÄrÄṃśca bhÄsvarÄn kūṭamudgarÄn || 175 ||
[Analyze grammar]

yugapatsaṃká¹£ipanti sma vadhÄrthaá¹� kṛṣṇanandane || 176 ||
[Analyze grammar]

so'pi tÄnyastrajÄlÄni Å›astrajÄlairanekadhÄ || 177 ||
[Analyze grammar]

ciccheda bahudhÄ vÄ«ro darÅ›ayanpÄṇilÄghavam || 178 ||
[Analyze grammar]

gajÄn so'bhyahanatkruddho gajÄrohÄn sahasraÅ›aá¸� || 179 ||
[Analyze grammar]

rathÄn sÄrathibhiá¸� sÄrdhaá¹� hayÄṃścaiva tu mardayan || 180 ||
[Analyze grammar]

pÄtayaṃstÄñcharavrÄtairnÄviddhaá¸� kaÅ›cidÄ«ká¹£yate || 181 ||
[Analyze grammar]

evaá¹� sarvÄṇi sainyÄni mamantha makaradhvajaá¸� || 182 ||
[Analyze grammar]

nadÄ«á¹� prÄvartayadghorÄá¹� Å›oṇitÄmbutaraṃgiṇīm || 183 ||
[Analyze grammar]

muktÄhÄrormibahulÄá¹� mÄṃsamedosthipaá¹…kinÄ«m || 184 ||
[Analyze grammar]

chatradvÄ«paÅ›arÄvartÄá¹� rathaiá¸� pulinamaṇá¸itÄm || 185 ||
[Analyze grammar]

keyÅ«rakuṇá¸alÄkÅ«rmÄá¹� dhvajamatsyavibhūṣitÄm || 186 ||
[Analyze grammar]

nÄgagrÄhavatÄ«á¹� raudrÄ«á¹� matsyanakravibhūṣitÄm || 187 ||
[Analyze grammar]

keÅ›aÅ›aivÄlasaṃchannÄá¹� Å›roṇisÅ«tramṛṇÄlikÄm || 188 ||
[Analyze grammar]

narÄnanasupadmÄá¹� ca haṃsacÄmaravÄ«jitÄm || 189 ||
[Analyze grammar]

Å›irastimisamÄkÄ«rṇÄṃ Å›oṇitaughapravartinÄ«m || 190 ||
[Analyze grammar]

nadÄ«á¹� dustaraṇīṃ bhÄ«mÄmanaá¹…gena pravartitÄm || 191 ||
[Analyze grammar]

duá¹£preká¹£Äṃ durgamÄá¹� raudrÄá¹� hÄ«natejaḥsudustarÄm || 192 ||
[Analyze grammar]

Å›astragrÄhavatÄ«á¹� ghorÄá¹� yamarÄṣṭravivardhanÄ«m || 193 ||
[Analyze grammar]

tÄn rukmiṇīṣutaá¸� Å›rÄ«mÄnviloá¸ayati dhanvinaá¸� || 194 ||
[Analyze grammar]

Å›atruhantÄramÄÅ›ritya Å›arÄnabhyakiranbahÅ«n || 195 ||
[Analyze grammar]

Å›atruhantÄ punaá¸� kruddho mumoca Å›aramuttamam || 196 ||
[Analyze grammar]

pradyumnaá¹� sa samÄsÄdya há¹›daye nipapÄta ha || 197 ||
[Analyze grammar]

sa viddhastena bÄṇena pradyumno na vyakampata || 198 ||
[Analyze grammar]

Å›aktiá¹� jagrÄha balavÄñchatruhantre mumÅ«rá¹£ave || 199 ||
[Analyze grammar]

sÄ ká¹£iptÄ raukmiṇeyena Å›aktirjvÄlÄkulÄ raṇe || 200 ||
[Analyze grammar]

patÄta há¹›dayaá¹� bhittvÄ vajrÄÅ›anisamasvanÄ || 201 ||
[Analyze grammar]

bhinnahá¹›dayaá¸� srastÄá¹…go muktamarmÄsthibandhanaá¸� || 202 ||
[Analyze grammar]

papÄta rudhirodgÄrÄ« Å›atruhantÄ mahÄbalaá¸� || 203 ||
[Analyze grammar]

patitaá¹� Å›atruhantÄraá¹� dṛṣṭvÄ tasthau pramardanaá¸� || 204 ||
[Analyze grammar]

jagrÄha musalaá¹� so'tha vacanaá¹� cedamÄdade || 205 ||
[Analyze grammar]

tiṣṭha kiá¹� prÄká¹›tairebhiá¸� kariá¹£yasi raṇapriya || 206 ||
[Analyze grammar]

mÄá¹� yodhaya sudurbuddhe tatastvaá¹� na bhaviá¹£yasi || 207 ||
[Analyze grammar]

vṛṣṇivaṃśakule jÄtaá¸� Å›atrurasmatpitÄ tava || 208 ||
[Analyze grammar]

putraá¹� hantÄsmyahaá¹� tasya tato'sau nihato bhavet || 209 ||
[Analyze grammar]

má¹›tena tena durbuddhe sarvadevaká¹£ayo bhavet || 210 ||
[Analyze grammar]

daiteyÄ dÄnavÄá¸� sarve modantÄá¹� hataÅ›atravaá¸� || 211 ||
[Analyze grammar]

hate tvayi mamÄstreṇa tvatsamutthaiÅ›ca Å›oṇitaiá¸� || 212 ||
[Analyze grammar]

Å›ambarasya tu putrÄṇÄṃ karomyudakasatkriyÄm || 213 ||
[Analyze grammar]

adya bhīṣmasutÄ mandÄ karuṇaá¹� vilapiá¹£yati || 214 ||
[Analyze grammar]

nihataá¹� tvÄá¹� ca Å›rutvaiva yauvanasthaá¹� gatÄyuá¹£am || 215 ||
[Analyze grammar]

sa te pitÄ cakradharo viphalÄÅ›o bhaviá¹£yati || 216 ||
[Analyze grammar]

hataá¹� tvÄá¹� sa viditvÄ tu prÄṇÄṃstyaká¹£yati mandadhÄ«á¸� || 217 ||
[Analyze grammar]

ityuktvÄ parigheṇÄÅ›u tÄá¸ayad rukmiṇīsutam || 218 ||
[Analyze grammar]

sa tÄá¸ito mahÄtejÄ raukmiṇeyaá¸� pratÄpavÄn || 219 ||
[Analyze grammar]

dorbhyÄmÄká¹£ipya tasyaiva rathamukhyaá¹� vyacÅ«rṇayat || 220 ||
[Analyze grammar]

so'vaplutya rathÄttasmÄtpadÄtiravatasthivÄn || 221 ||
[Analyze grammar]

tÄá¹� gadÄá¹� gá¹›hya sahasÄ raukmiṇeyamupÄdravat || 222 ||
[Analyze grammar]

tathaiva gadayÄ kÄmaá¸� pramardanamapothayat || 223 ||
[Analyze grammar]

hataá¹� pramardanaá¹� daityaá¹� dṛṣṭvÄ sarve pradudruvuá¸� || 224 ||
[Analyze grammar]

na Å›aktÄá¸� pramukhe sthÄtuá¹� siṃhatrÄsÄdgajÄ iva || 225 ||
[Analyze grammar]

sÄrameyaá¹� yathÄ dṛṣṭvÄ vigaṇo vipraṇaÅ›yate || 226 ||
[Analyze grammar]

tathÄ sainyÄ viṣīdanti pradyumnasya bhayÄrditÄá¸� || 227 ||
[Analyze grammar]

ká¹£atajÄdigdhavaktrÄ vai muktakeÅ›Ä hyaÅ›obhata || 228 ||
[Analyze grammar]

rajasvaleva yuvatiá¸� senÄ samavagÅ«hate || 229 ||
[Analyze grammar]

madanaÅ›aravibhinnÄ sainikÄnabhyupÄyÄd || 230 ||
[Analyze grammar]

yuvatisadṛśaveá¹£Ä� sÄdhvasaiá¸� pÄ«á¸yamÄnÄ || 231 ||
[Analyze grammar]

ratisamaramaÅ›aktÄ vÄ«ká¹£ituá¹� socchvasantÄ« || 232 ||
[Analyze grammar]

svagá¹›hagamanakÄmÄ necchate sthÄtumatra || 233 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca Å›ambarastu tataá¸� kruddhaá¸� sÅ«tamÄha viÅ›Äá¹� pate || 234 ||
[Analyze grammar]

Å›atrupramukhato vÄ«ra rathaá¹� me śīgramÄvaha || 235 ||
[Analyze grammar]

yÄvadenaá¹� Å›arairhanmi mama vipriyakÄrakam || 236 ||
[Analyze grammar]

tato bharturvacaá¸� Å›rutvÄ sÅ«tastatpriyakÄrakaá¸� || 237 ||
[Analyze grammar]

á¹›ká¹£Än saṃcodayaÄmÄsa cÄmÄ«karavibhūṣitÄn || 238 ||
[Analyze grammar]

taá¹� dṛṣṭvÄ rathamÄyÄntaá¹� pradyumnaá¸� phullalocanaá¸� || 239 ||
[Analyze grammar]

saṃdadhe cÄpamÄdÄya Å›araá¹� kanakabhūṣaṇam || 240 ||
[Analyze grammar]

tenÄhanatsusaṃkruddhaá¸� kopayañchambaraá¹� raṇe || 241 ||
[Analyze grammar]

há¹›daye tÄá¸itastena devaÅ›atruá¸� suviklavaá¸� || 242 ||
[Analyze grammar]

rathopasthaá¹� samÄÅ›ritya tasthau so'tha vicetanaá¸� || 243 ||
[Analyze grammar]

sa cetanÄá¹� punaá¸� prÄpya dhanurÄdÄya Å›ambaraá¸� || 244 ||
[Analyze grammar]

vivyÄdha kÄrṣṇiá¹� kupitaá¸� saptabhirniÅ›itaiá¸� Å›araiá¸� || 245 ||
[Analyze grammar]

tÄnaprÄptÄñcharÄn so'tha saptabhiá¸� saptadhÄcchinat || 246 ||
[Analyze grammar]

Å›ambaraá¹� ca jaghÄnÄtha saptatyÄ niÅ›itaiá¸� Å›araiá¸� || 247 ||
[Analyze grammar]

punaá¸� Å›arasahasreṇa kaá¹…kabarhiṇavÄsasÄ || 248 ||
[Analyze grammar]

ahanacchambaraá¹� krodhÄddhÄrÄbhiriva parvatam || 249 ||
[Analyze grammar]

pradiÅ›o vidiÅ›aÅ›caiva Å›aradhÄrÄsamÄvá¹›tÄá¸� || 250 ||
[Analyze grammar]

sa diÅ›o vidiÅ›aÅ›caiva Å›aradhÄrÄá¸� samÄvṛṇot || 250 ||
[Analyze grammar]

andhakÄrÄ«ká¹›taá¹� vyoma dineÅ›o naiva dṛśyate || 251 ||
[Analyze grammar]

tato'ndhakÄramutsÄrya vaidyutÄstreṇa Å›ambaraá¸� || 252 ||
[Analyze grammar]

pradyumnasya rathopasthe śaravarṣa� mumoca ha || 253 ||
[Analyze grammar]

tadastrajÄlaá¹� pradyumnaá¸� Å›areṇÄnataparvaṇÄ� || 254 ||
[Analyze grammar]

ciccheda bahudhÄ rÄjandarÅ›ayanpÄṇilÄghavam || 255 ||
[Analyze grammar]

hate tasminmahÄvará¹£e Å›arÄṇÄṃ kÄrṣṇinÄ tadÄ || 256 ||
[Analyze grammar]

drumavará¹£aá¹� mumocÄtha mÄyayÄ kÄlaÅ›ambaraá¸� || 257 ||
[Analyze grammar]

drumavará¹£occhritaá¹� dṛṣṭvÄ pradyumnaá¸� krodhamÅ«rchitaá¸� || 258 ||
[Analyze grammar]

ÄgneyÄstraá¹� mumocÄtha tena vá¹›ká¹£ÄnaÅ›Ätayat || 259 ||
[Analyze grammar]

bhasmÄ«bhÅ«te vá¹›ká¹£vará¹£e Å›ilÄsaṃghÄtamutsá¹›jat || 260 ||
[Analyze grammar]

pradyumnastaá¹� tu vÄyavyaiá¸� protsÄrayata saṃyuge || 261 ||
[Analyze grammar]

tato mÄyÄá¹� parÄá¹� cakre devaÅ›atruá¸� pratÄpavÄn || 262 ||
[Analyze grammar]

siṃhÄnvyÄghrÄnvarÄhÄṃśca tarakṣūná¹›ká¹£avÄnarÄn || 263 ||
[Analyze grammar]

vÄraṇÄnvÄridaprakhyÄn hayÄnuṣṭrÄnviÅ›Äá¹� pate || 264 ||
[Analyze grammar]

mumoca dhanurÄyamya pradyumnasya rathopari || 265 ||
[Analyze grammar]

gÄndharvÄstreṇa ciccheda sarvÄṃstÄn khaṇá¸aÅ›astadÄ || 266 ||
[Analyze grammar]

pradyumnena tu sÄ mÄyÄ hatÄ tÄá¹� vÄ«ká¹£ya Å›ambaraá¸� || 267 ||
[Analyze grammar]

anyÄá¹� mÄyÄá¹� mumocÄtha Å›ambaraá¸� krodhamÅ«rchitaá¸� || 268 ||
[Analyze grammar]

gajendrÄnbhinnavadanÄn á¹£aṣṭihÄyanayauvanÄn || 269 ||
[Analyze grammar]

mahÄmÄtrottamÄrÅ«á¸hÄn kalpitÄn raṇagarvitÄn || 270 ||
[Analyze grammar]

tÄmÄpatantÄ«á¹� mÄyÄá¹� tu kÄrṣṇiá¸� kamalalocanaá¸� || 271 ||
[Analyze grammar]

saiṃhÄ«á¹� mÄyÄá¹� samutsraṣṭuá¹� cakre buddhiá¹� mahÄmanÄá¸� || 272 ||
[Analyze grammar]

utsraṣṭukÄmaá¹� taá¹� dṛṣṭÄ� Å›ambaro'pi mumoca tÄm || 272 ||
[Analyze grammar]

sṛṣṭÄyÄá¹� siṃhamÄyÄyÄá¹� raukmiṇeyena dhÄ«matÄ || 273 ||
[Analyze grammar]

mÄyÄ nÄgamayÄ« naá¹£á¹­Ä Ädityeneva Å›arvarÄ« || 274 ||
[Analyze grammar]

nihatÄá¹� hastimÄyÄá¹� tu dṛṣṭvÄsau dÄnaveÅ›varaá¸� || 275 ||
[Analyze grammar]

mÄyÄá¹� saṃmohanÄ«á¹� nÄma so'sá¹›jaddÄnaveÅ›varaá¸� || 276 ||
[Analyze grammar]

tÄá¹� sṛṣṭÄṃ mohinÄ«á¹� nÄma mÄyÄá¹� mayavinirmitÄm || 277 ||
[Analyze grammar]

saṃjñÄstreṇa tu pradyumno nÄÅ›ayÄmÄsa vÄ«ryavÄn || 278 ||
[Analyze grammar]

Å›ambarastu tataá¸� kruddho mÄyayÄ naṣṭayÄ tathÄ || 279 ||
[Analyze grammar]

saiṃhÄ«á¹� mÄyÄá¹� mahÄtejÄá¸� so'sá¹›jaddÄnaveÅ›varaá¸� || 280 ||
[Analyze grammar]

siṃhÄnÄpatato dṛṣṭvÄ raukmiṇeyaá¸� pratÄpavÄn || 281 ||
[Analyze grammar]

astraá¹� gÄndharvamÄdÄya Å›arabhÄnasá¹›jattadÄ || 282 ||
[Analyze grammar]

te'ṣṭÄpadÄ balodagrÄ nakhadaṃṣṭrÄyudhÄ raṇe || 283 ||
[Analyze grammar]

²õ¾±á¹ƒhÄå²Ô±¹¾±»å°ùÄå±¹²¹²âÄå³¾Äå²õ³Ü°ù±¹Äå²â³Ü°ùÂá²¹±ô²¹»å³ó²¹°ùÄå²Ô¾±±¹²¹ || 284 ||
[Analyze grammar]

siṃhÄnvidrÄvitÄndṛṣṭvÄ mÄyayÄṣṭÄpadena vai || 285 ||
[Analyze grammar]

Å›ambaraÅ›cintayÄmÄsa kathamenaá¹� nihanmi vai || 286 ||
[Analyze grammar]

aho mÅ«rkhasvabhÄvo'haá¹� yanmayÄ na hataá¸� Å›iÅ›uá¸� || 287 ||
[Analyze grammar]

prÄptayauvanadehastu ká¹›tÄstraÅ›cÄpi durmatiá¸� || 288 ||
[Analyze grammar]

tatkathaá¹� nihaniá¹£yÄmi Å›atruá¹� raṇaÅ›iraḥsthitam || 289 ||
[Analyze grammar]

mÄyÄ sÄ tiṣṭhate tÄ«vrÄ pannagÄ« nÄma bhīṣaṇÄ� || 290 ||
[Analyze grammar]

dattÄ me devadevena hareṇÄsuraghÄtinÄ || 291 ||
[Analyze grammar]

tÄá¹� sá¹›jÄmi mahÄmÄyÄmÄśīviá¹£asamÄkulÄm || 292 ||
[Analyze grammar]

tayÄ dahyeta duṣṭÄtmÄ hyeá¹£a mÄyÄmayena vai || 293 ||
[Analyze grammar]

sÄ sṛṣṭÄ� pÄnnagÄ« mÄyÄ viá¹£ajvÄlÄsamÄkulÄ || 294 ||
[Analyze grammar]

tayÄ pannagamayyÄ tu sarathaá¹� sahavÄjinam || 295 ||
[Analyze grammar]

sasūta� sa hi pradyumna� babandha śarabandhanai� || 296 ||
[Analyze grammar]

badhyamÄnaá¹� tadÄ dṛṣṭvÄ ÄtmÄnaá¹� vṛṣṇivaṃśajaá¸� || 297 ||
[Analyze grammar]

mÄyÄá¹� saṃcintayÄmÄsa sauparṇīṃ sarpanÄÅ›anÄ«m || 298 ||
[Analyze grammar]

sÄ cintitÄ mahÄmÄyÄ pradyumnena mahÄtmanÄ || 299 ||
[Analyze grammar]

abhyÄjagÄma tÄá¹� so'pi mumocÄsyÄ vinirgataá¸� || 299 ||
[Analyze grammar]

suparṇÄ� vicaranti sma sarpÄ naá¹£á¹­Ä mahÄviá¹£Äḥ || 300 ||
[Analyze grammar]

bhagnÄyÄá¹� sarpamÄyÄyÄá¹� praÅ›aṃsanti surÄsurÄá¸� || 301 ||
[Analyze grammar]

sÄdhu vÄ«ra mahÄbÄho sÄdhu rukmiṇinandana || 302 ||
[Analyze grammar]

yattvayÄ dhará¹£itÄ mÄyÄ tena sma paritoá¹£itÄá¸� || 303 ||
[Analyze grammar]

hatÄyÄá¹� sarpamÄyÄyÄá¹� Å›ambaro'cintayatpunaá¸� || 304 ||
[Analyze grammar]

asti me kÄladaṇá¸Äbho mudgaro hemabhūṣitaá¸� || 305 ||
[Analyze grammar]

tamapratihataá¹� yuddhe devadÄnavamÄnuá¹£aiá¸� || 306 ||
[Analyze grammar]

mayÄ sṛṣṭaá¹� svadehena tapastaptvÄ suduÅ›caram || 307 ||
[Analyze grammar]

purÄ yo mama pÄrvatyÄ dattaá¸� paramatuṣṭayÄ || 308 ||
[Analyze grammar]

gá¹›hÄṇa Å›ambaremaá¹� tvaá¹� mudgaraá¹� hemabhūṣitam || 309 ||
[Analyze grammar]

mÄyÄntakaraṇaá¹� nÄma sarvÄsuravinÄÅ›anam || 310 ||
[Analyze grammar]

anena dÄnavau raudrau balinau nagacÄriṇau || 311 ||
[Analyze grammar]

Å›umbhaÅ›caiva niÅ›umbhaÅ›ca sagaṇau sÅ«ditau mayÄ || 312 ||
[Analyze grammar]

prÄṇasaṃśayamÄpanne tvayÄ moká¹£yaá¸� sa Å›atrave || 313 ||
[Analyze grammar]

ityuktvÄ pÄrvatÄ« devÄ« tatraivÄntaradhÄ«yata || 314 ||
[Analyze grammar]

tadahaá¹� mudgaraÅ›reṣṭhaá¹� mocayiá¹£yÄmi Å›atrave || 315 ||
[Analyze grammar]

tasya vijñÄya cittaá¹� tu devarÄjo'bhyabhÄá¹£ata || 316 ||
[Analyze grammar]

gaccha nÄrada śīgraá¹� tvaá¹� pradyumnasya rathaá¹� prati || 317 ||
[Analyze grammar]

saṃbodhaya mahÄbÄhuá¹� pÅ«rvajÄtiá¹� ca smÄraya || 318 ||
[Analyze grammar]

vaiṣṇavÄstraá¹� prayacchÄsmai vadhÄrthaá¹� Å›ambarasya ca || 319 ||
[Analyze grammar]

abhedyaá¹� kavacaá¹� cÄsya prayacchÄsurasÅ«danam || 320 ||
[Analyze grammar]

evamukto maghavatÄ nÄradaá¸� prayayau tvaran || 321 ||
[Analyze grammar]

Äå°ìÄåÅ›´Ç'»å³ó¾±á¹£á¹­³ó¾±³Ù´Ç'±¹´Ç³¦²¹²Ô³¾²¹°ì²¹°ù²¹»å³ó±¹²¹Âá²¹°ì±ð³Ù²¹²Ô²¹³¾ || 322 ||
[Analyze grammar]

kumÄra paÅ›ya mÄá¹� prÄptaá¹� devagandharvanÄradam || 323 ||
[Analyze grammar]

preá¹£itaá¹� devarÄjena tava saṃbodhanÄya vai || 324 ||
[Analyze grammar]

smara tvaá¹� pÅ«rvakaá¹� bhÄvaá¹� kÄmadevo'si mÄnada || 325 ||
[Analyze grammar]

harakopÄnalÄddagdhastenÄnaá¹…ga ihocyase || 326 ||
[Analyze grammar]

tvaá¹� vṛṣṇivaṃśe jÄto'si rukmiṇyÄ garbhasaṃbhavaá¸� || 327 ||
[Analyze grammar]

jÄto'si keÅ›avena tvaá¹� pradyumna iti kÄ«rtyase || 328 ||
[Analyze grammar]

Ähá¹›tya Å›ambareṇa tvamihÄnÄ«to'si mÄnada || 329 ||
[Analyze grammar]

saptarÄtre tvasaṃpÅ«rṇe sÅ«tikÄgÄramadhyataá¸� || 330 ||
[Analyze grammar]

vadhÄrthaá¹� Å›ambarasya tvaá¹� hriyamÄṇo hyapeká¹£itaá¸� || 331 ||
[Analyze grammar]

keÅ›avena mahÄbÄho devakÄryÄrthasiddhaye || 332 ||
[Analyze grammar]

yaiá¹£Ä� mÄyÄvatÄ« nÄma bhÄryÄ vai Å›ambarasya tu || 333 ||
[Analyze grammar]

ratiá¹� tÄá¹� viddhi kalyÄṇīṃ tava bhÄryÄá¹� purÄtanÄ«m || 334 ||
[Analyze grammar]

tava sÄ raká¹£aṇÄrthÄya Å›ambarasya gá¹›he'vasat || 335 ||
[Analyze grammar]

mÄyÄá¹� Å›arÄ«rajÄá¹� nyasya mohanÄrthaá¹� durÄtmanaá¸� || 336 ||
[Analyze grammar]

raterutpÄdanÄrthÄya preá¹£ayatyaniÅ›aá¹� tadÄ || 337 ||
[Analyze grammar]

evaá¹� pradyumna buddhyÄ vai tava bhÄryÄ pratiṣṭhitÄ || 338 ||
[Analyze grammar]

hatvÄ tvaá¹� Å›ambaraá¹� vÄ«ra vaiṣṇavÄstreṇa saṃyuge || 339 ||
[Analyze grammar]

gá¹›hya mÄyÄvatÄ«á¹� bhÄryÄá¹� dvÄrakÄá¹� gantumarhasi || 340 ||
[Analyze grammar]

gá¹›hÄṇa vaiṣṇavaá¹� cÄstraá¹� kavacaá¹� ca mahÄprabham || 341 ||
[Analyze grammar]

śakreṇa tava saṃgṛhya preṣita� śatrusūdana || 342 ||
[Analyze grammar]

śṛṇu me hyaparaá¹� vÄkyaá¹� kriyatÄmaviÅ›aá¹…kayÄ || 343 ||
[Analyze grammar]

asya devaripostÄta mudgaro nityapÅ«jitaá¸� || 344 ||
[Analyze grammar]

pÄrvatyÄ tuṣṭayÄ dattaá¸� sarvaÅ›atrubarhaṇaá¸� || 345 ||
[Analyze grammar]

amoghaÅ›caiva saṃgrÄme devadÄnavamÄnavaiá¸� || 346 ||
[Analyze grammar]

tadastrapratighÄtÄrthaá¹� devÄ«á¹� saṃsmartumarhasi || 347 ||
[Analyze grammar]

gá¹›hÄṇa vaiṣṇavaá¹� cÄstraá¹� devyai caiva namasya ca || 347 ||
[Analyze grammar]

stavyÄ caiva namasyÄ ca mahÄdevÄ« raṇotsukaiá¸� || 348 ||
[Analyze grammar]

tatra vai kriyatÄá¹� yatnaá¸� saṃgrÄme ripuṇÄ� saha || 349 ||
[Analyze grammar]

ityuktvÄ nÄrado vÄkyaá¹� prayayau yatra vÄsavaá¸� || 350 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca Å›ambarastu tataá¸� kruddho mudgaraá¹� taá¹� samÄdade || 351 ||
[Analyze grammar]

mudgare gá¹›hyamÄṇe tu dvÄdaÅ›ÄrkÄá¸� samutthitÄá¸� || 352 ||
[Analyze grammar]

parvatÄÅ›calitÄá¸� sarve calitaá¹� vasudhÄtalam || 353 ||
[Analyze grammar]

udmÄrgÄá¸� sÄgarÄ jÄtÄá¸� saṃká¹£ubdhÄÅ›cÄpi devatÄá¸� || 354 ||
[Analyze grammar]

gá¹›dhracakrÄkulaá¹� vyoma ulkÄpÄto babhÅ«va ha || 355 ||
[Analyze grammar]

vavarṣa rudhira� deva� puruṣa� pavano vavau || 356 ||
[Analyze grammar]

evaá¹� dṛṣṭvÄ mahotpÄtÄnpradyumnaá¸� sa tvarÄnvitaá¸� || 357 ||
[Analyze grammar]

avatÄ«rya rathÄdvÄ«raá¸� ká¹›tÄñjalipuá¹­aá¸� sthitaá¸� || 358 ||
[Analyze grammar]

devÄ«á¹� sasmÄra manasÄ pÄrvatÄ«á¹� Å›aṃkarapriyÄm || 359 ||
[Analyze grammar]

praṇamya Å›irasÄ devÄ«á¹� stotuá¹� samupacakrame || 360 ||
[Analyze grammar]

pradyumna uvÄca oá¹� namaá¸� kÄtyÄyanyai guhasya jananyai namaá¸� || 361 ||
[Analyze grammar]

namastrailokyamÄyÄyai kÄtyÄyanyai namo namaá¸� || 362 ||
[Analyze grammar]

namaá¸� Å›atruvinÄÅ›inyai namo gÄrgyai girīśaye || 363 ||
[Analyze grammar]

namasye Å›umbhahananÄ«á¹� niÅ›umbhahá¹›didÄraṇīm || 364 ||
[Analyze grammar]

kÄlarÄtriá¹� namasye'haá¹� kumÄrÄ«á¹� cÄpi nityaÅ›aá¸� || 365 ||
[Analyze grammar]

kÄntÄravÄsinÄ«á¹� devÄ«á¹� namasyÄmi ká¹›tÄñjaliá¸� || 366 ||
[Analyze grammar]

vindhyavÄsinÄ«á¹� durgaghnÄ«á¹� raṇadurgÄá¹� raṇapriyÄm || 367 ||
[Analyze grammar]

namasyÄmi mahÄdevÄ«á¹� jayÄá¹� ca vijayÄá¹� tathÄ || 368 ||
[Analyze grammar]

aparÄjitÄá¹� namasye'hamajitÄá¹� Å›atrutÄpanÄ«m || 369 ||
[Analyze grammar]

ghaṇṭÄhastÄá¹� namasyÄmi ghaṇṭÄmÄlÄkulÄá¹� tathÄ || 370 ||
[Analyze grammar]

triśūlinÄ«á¹� namasyÄmi mahiá¹£ÄsuraghÄtinÄ«m || 371 ||
[Analyze grammar]

siṃhavÄhÄá¹� namasyÄmi siṃhapravaraketanÄm || 372 ||
[Analyze grammar]

ekÄnaṃśÄṃ namasyÄmi gÄyatrÄ«á¹� yajñasatkriyÄm || 373 ||
[Analyze grammar]

sÄvitrÄ«á¹� cÄpi viprÄṇÄṃ namasye'haá¹� ká¹›tÄñjaliá¸� || 374 ||
[Analyze grammar]

raká¹£a mÄá¹� devi satataá¹� saṃgrÄme vijayaá¹� kuru || 375 ||
[Analyze grammar]

iti kÄmavacaá¸� Å›rutvÄ durgÄ suprÄ«tamÄnasÄ || 376 ||
[Analyze grammar]

uvÄca vacanaá¹� devÄ« suprÄ«tenÄntarÄtmanÄ || 377 ||
[Analyze grammar]

paÅ›ya paÅ›ya mahÄbÄho rukmiṇyÄnandavardhana || 378 ||
[Analyze grammar]

vara� varaya vatsa tvamamogha� darśana� mama || 379 ||
[Analyze grammar]

devyÄstu vacanaá¹� Å›rutvÄ romÄñcodgatamÄnasaá¸� || 380 ||
[Analyze grammar]

praṇamya Å›irasÄ devÄ«á¹� vijñaptumupacakrame || 381 ||
[Analyze grammar]

yadi tvaá¹� devi tuṣṭÄsi dÄ«yatÄá¹� me yadÄ«psitam || 382 ||
[Analyze grammar]

varaá¹� ca varade yÄce sarvÄmitreá¹£u me jayaá¸� || 383 ||
[Analyze grammar]

yastvayÄ mudgaro dattaá¸� Å›ambarasyÄtmasaṃbhavaá¸� || 384 ||
[Analyze grammar]

eá¹£a me gÄtramÄsÄdya mÄlÄ padmamayÄ« bhavet || 385 ||
[Analyze grammar]

tathÄstviti ca sÄpyuktvÄ tatraivantaradhÄ«yata || 386 ||
[Analyze grammar]

pradyumnastu mahÄtejÄ hṛṣṭo rathamathÄruhat || 387 ||
[Analyze grammar]

mudgaraá¹� tu gá¹›hÄ«tvÄ ca Å›ambaraá¸� krodhamÅ«rchitaá¸� || 388 ||
[Analyze grammar]

bhrÄmayitvÄ sa ciká¹£epa pradyumnorasi vÄ«ryavÄn || 389 ||
[Analyze grammar]

sa gatvÄ madanÄbhyÄÅ›aá¹� mÄlÄ bhÅ«tvÄtha pauá¹£karÄ« || 390 ||
[Analyze grammar]

pradyumnasya ca kaṇṭhe sÄ samÄyuktÄ vyarÄjata || 391 ||
[Analyze grammar]

naká¹£atrÄṇÄṃ tu mÄlÄyÄá¹� yathÄ parivá¹›to vidhuá¸� || 392 ||
[Analyze grammar]

tato devÄá¸� sagandharvÄá¸� siddhÄÅ›ca paramará¹£ayaá¸� || 393 ||
[Analyze grammar]

sÄdhu sÄdhviti vÄcocuá¸� pÅ«jayan keÅ›avÄtmajam || 394 ||
[Analyze grammar]

mudgaraá¹� puá¹£pabhÅ«taá¹� tu dṛṣṭvÄ pradyumnasaṃnidhau || 395 ||
[Analyze grammar]

vaiṣṇavaá¹� paramÄstraá¹� tu nÄradena yadÄhá¹›tam || 396 ||
[Analyze grammar]

saṃdadhe cÄpamÄyamya idaá¹� vacanamabravÄ«t || 397 ||
[Analyze grammar]

yadyahaá¹� rukmiṇīputraá¸� keÅ›avasyÄtmajo hyaham || 398 ||
[Analyze grammar]

tena satyena bÄṇemaá¹� jahi tvaá¹� Å›ambaraá¹� raṇe || 399 ||
[Analyze grammar]

ityuktvÄ cÄpamÄkṛṣya saṃdhÄya ca mahÄmanÄá¸� || 400 ||
[Analyze grammar]

ciká¹£epa Å›ambarÄÄyÄtha dahaṃl lokatrayaá¹� tviá¹£Ä� || 401 ||
[Analyze grammar]

sa ká¹£ipto vṛṣṇisiṃhena bÄṇaá¸� kravyÄdamohanaá¸� || 402 ||
[Analyze grammar]

há¹›dayaá¹� Å›ambarasyÄtha bhittvÄ dharaṇimÄgamat || 403 ||
[Analyze grammar]

naivÄsya mÄṃsaá¹� na snÄyurnÄsthi na tvaá¹� na Å›oṇitam || 404 ||
[Analyze grammar]

sarvaá¹� tadbhasmasÄdbhÅ«taá¹� vaiṣṇavÄstrasya tejasÄ || 405 ||
[Analyze grammar]

hate daitye mahÄkÄye dÄnave Å›ambare'dhame || 406 ||
[Analyze grammar]

jahṛṣurdevagandharvÄ naná¹›tuÅ›cÄpsarogaṇÄḥ || 407 ||
[Analyze grammar]

Å«rvaśī menakÄ rambhÄ vipracittistilottamÄ || 408 ||
[Analyze grammar]

naná¹›turhṛṣṭamanaso jagatsthÄvarajaṃgamam || 409 ||
[Analyze grammar]

devarÄjastu suprÄ«taá¸� sarvairdevagaṇaiá¸� saha || 410 ||
[Analyze grammar]

pradyumna� puṣpavarṣeṇa samabhyarcya prahṛṣṭavat || 411 ||
[Analyze grammar]

atha samarahate tu daityarÄje || 412 ||
[Analyze grammar]

madhumathanasya sutena vaiṣṇavÄstraiá¸� || 413 ||
[Analyze grammar]

vigataripubhayÄá¸� surÄÅ›ca jagmur || 414 ||
[Analyze grammar]

makaravibhūṣaṇaketana� stuvanta� || 415 ||
[Analyze grammar]

sa ca samarapariśrama� vahanvai || 416 ||
[Analyze grammar]

nagaramukha� praviveśa raukmiṇeya� || 417 ||
[Analyze grammar]

priyatama iva kÄntayÄ prahṛṣṭas || 418 ||
[Analyze grammar]

tvaritapadaá¹� ratidarÅ›anaá¹� cakÄra || 419 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 30

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપà«àª°àª¾àª�

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: