365betÓéÀÖ

Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 29A

janamejaya uvÄca puṇyakÄnÄá¹� mamotpattiá¹� kathayasva dvijottama || 1 ||
[Analyze grammar]

dvaipÄyanaprasÄdena sarvaá¹� hi viditaá¹� tava || 2 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca umayÄ puṇyakavidhirnarendrotpÄditaá¸� purÄ || 3 ||
[Analyze grammar]

śṛṇu yena vidhÄnena loke djarmabhá¹›tÄá¹� vara || 4 ||
[Analyze grammar]

svargÄnnÄ«te pÄrijÄte kṛṣṇenÄkliṣṭakarmaṇÄ� || 5 ||
[Analyze grammar]

yayau dvÄravatÄ«á¹� dhÄ«mÄnnÄrado munisattamaá¸� || 6 ||
[Analyze grammar]

devÄsure ná¹›paÅ›reṣṭha saṃgrÄme samupasthite || 7 ||
[Analyze grammar]

á¹£aá¹­purasya vadhe ghore mahÄdevÄjñayÄnagha || 8 ||
[Analyze grammar]

kṛṣṇena sahitaá¹� vipraá¹� nÄradaá¹� dharmavittamam || 9 ||
[Analyze grammar]

ÄsÄ«naá¹� paripapraccha rukmiṇÄ� bhaiá¹£makÄ« ná¹›pa || 10 ||
[Analyze grammar]

tatra jÄmbavatÄ« devÄ« satyamhÄmÄ ca bhÄminÄ« || 11 ||
[Analyze grammar]

gÄndhÄrarÄjaputrÄ« ca yogayuktÄ narÄdhipa || 12 ||
[Analyze grammar]

devyaÅ›ca ná¹›pa kṛṣṇasya bahvyo'nyÄ vai samÄgatÄá¸� || 13 ||
[Analyze grammar]

kulaśīlaguṇopetÄ dharmaśīlÄá¸� pativratÄá¸� || 14 ||
[Analyze grammar]

rukmiṇyuvÄca mune dharmabhá¹›tÄá¹� Å›reṣṭha sarvajñÄnabhá¹›tÄá¹� vara || 15 ||
[Analyze grammar]

utpattiá¹� puṇyakÄnÄá¹� tvaṃnvaktumarhasyaÅ›eá¹£ataá¸� || 16 ||
[Analyze grammar]

vidhiá¹� ca phalayojaá¹� ye dÄnakÄlaá¹� tathaiva ca || 17 ||
[Analyze grammar]

kautÅ«halaá¹� naá¸� paramaá¹� tacchindhi dvipadÄá¹� vara || 18 ||
[Analyze grammar]

nÄrada uvÄca śṛṇu vaidarbhi dharmajñe sapatnÄ«bhiá¸� sahÄnaghe || 19 ||
[Analyze grammar]

puṇyakÄnÄá¹� vidhiá¸� prokto yathÄ devyomayÄ purÄ || 20 ||
[Analyze grammar]

cacÄromÄ vrataá¹� devi puṇyakÄnÄá¹� Å›ucivratÄ || 21 ||
[Analyze grammar]

vratÄvasÄne'tha tayÄ sakhyo devi nimantritÄá¸� || 22 ||
[Analyze grammar]

adityÄdyÄá¸� sutÄá¸� sarvÄ daká¹£asyÄkliṣṭakarmaṇaá¸� || 23 ||
[Analyze grammar]

paulomÄ« ca Å›acÄ« devÄ« khyÄtÄ like pativratÄ || 24 ||
[Analyze grammar]

rohiṇÄ� ca mahÄbhÄgÄ somasyadayitÄ satÄ« || 25 ||
[Analyze grammar]

phalgunÄ« ca tahtÄ pÅ«rvÄ revatÄ« ca visÄá¹� pate || 26 ||
[Analyze grammar]

tathÄ Å›atabhiá¹£Ä� caiva maghÄ ca kurunandana || 27 ||
[Analyze grammar]

etÄbhirhi mahÄdevÄ« pÅ«rvamÄrÄdhitÄ satÄ« || 28 ||
[Analyze grammar]

gaá¹…gÄ sarasvatÄ« caiva celagaá¹…gÄ ca nimnagÄ || 29 ||
[Analyze grammar]

tathÄ vaitaraṇÄ� caiva gaṇá¸akÄ« yÄ ca bhÄrata || 30 ||
[Analyze grammar]

anyÄÅ›ca sarito ramyÄ lopÄmudrÄ ca bhÄrata || 31 ||
[Analyze grammar]

satyaÅ›cÄnyÄ jagaddevi dhÄrayanti hi tÄá¸� Å›ubhÄá¸� || 32 ||
[Analyze grammar]

Å›ubhÄÅ›ca girinandinyo vahnikanyÄÅ›ca suvratÄá¸� || 33 ||
[Analyze grammar]

svÄhÄ vahnipriyÄ devÄ« sÄvitrÄ« ca yaÅ›asvinÄ« || 34 ||
[Analyze grammar]

á¹›ddhiá¸� kuberakÄntÄ ca jaleÅ›amahiá¹£Ä� tathÄ || 35 ||
[Analyze grammar]

bhÄryÄ pitá¹›pateÅ›caiva vasupatnyastathaiva ca || 36 ||
[Analyze grammar]

hrÄ«á¸� Å›rÄ«rdhá¹›tistathÄ kÄ«rtirÄÅ›Ä meghÄ ca suvratÄ || 37 ||
[Analyze grammar]

prÄ«tirmatiÅ›ca khyÄtiÅ›ca saṃyatiÅ›ca tapodhanÄá¸� || 38 ||
[Analyze grammar]

devyaá¸� satyastathaivÄnyÄá¸� sarvabhÅ«tahite ratÄá¸� || 39 ||
[Analyze grammar]

tÄsÄá¹� vratÄvasÄne ca pÅ«jÄá¹� cakre'mbikÄ tadÄ || 40 ||
[Analyze grammar]

tilaratnamayaá¹� dattvÄ parvataá¹� sarvadhÄnyavat || 41 ||
[Analyze grammar]

vÄsobhirbahubhirmukhyairnÄnÄrÄgaiá¸� sumadhyame || 42 ||
[Analyze grammar]

pratigá¹›hya tu tÄá¹� pÅ«jÄá¹� dattÄá¹� devyÄ tapodhanÄá¸� || 43 ||
[Analyze grammar]

upaviṣṭÄá¸� kathÄÅ›citrÄá¸� kurvantyo bhartá¹›devatÄá¸� || 44 ||
[Analyze grammar]

puṇyakÄrthaá¹� kathÄstÄsÄmÄsandevÄ« Å›aÅ›aṃsa yÄá¸� || 45 ||
[Analyze grammar]

vidhiá¹� ca puṇyakasyÄtha satÄ«nÄá¹� bhartá¹›devate || 46 ||
[Analyze grammar]

tÄsÄá¹� matena sÄdhvÄ«nÄá¹� sarvÄsÄá¹� somanandinÄ« || 47 ||
[Analyze grammar]

paryapá¹›cchadumÄá¹� devÄ«á¹� puṇyakÄnÄá¹� vidhiá¹� varam || 48 ||
[Analyze grammar]

umÄ tÄsÄá¹� priyÄrthaá¹� tu puṇyakÄnyabravÄ«ttadÄ || 49 ||
[Analyze grammar]

samaká¹£aá¹� mama vaidarbhi sarvabhÅ«tahite ratÄ || 50 ||
[Analyze grammar]

mamaiva comayÄ dattaá¸� sa tadÄ ratnaparvataá¸� || 51 ||
[Analyze grammar]

pratigá¹›hya mayÄ caiva ká¹›to brÄhmaṇÄcchubhe || 52 ||
[Analyze grammar]

umÄ tvarundhatÄ«á¹� sÄdhvÄ«mÄmantrya yadabhÄá¹£ata || 53 ||
[Analyze grammar]

śṛṇu kalyÄṇi vaká¹£yÄmi sarvÄbhiá¸� sahitÄ Å›ubhe || 54 ||
[Analyze grammar]

puṇyakÄnÄá¹� vidhiá¹� ká¹›tsnaá¹� yathÄvadanupÅ«rvaÅ›aá¸� || 55 ||
[Analyze grammar]

yathÄ caiva mayÄ dṛṣṭastata eá¹£a vidhiá¸� Å›ubhe || 56 ||
[Analyze grammar]

umovÄca sarvajñÄhaá¹� yadÄ bhartuá¸� prasÄdena Å›aucismite || 57 ||
[Analyze grammar]

tadÄ purÄ mayÄdiṣṭo dṛṣṭaá¸� puṇyavidhiá¸� Å›ubhaá¸� || 58 ||
[Analyze grammar]

sanÄtanaá¸� puṇyavidhiriti buddhyÄvagamyatÄm || 59 ||
[Analyze grammar]

mahÄdevaprasÄdena mayÄ dṛṣṭastvarundhati || 60 ||
[Analyze grammar]

puṇyakÄni ca sarvÄṇi cÄ«rṇavatyasmyanindite || 61 ||
[Analyze grammar]

anujñayÄ bhagavato bhartuá¸� Å›arvasya dhÄ«mataá¸� || 62 ||
[Analyze grammar]

satÄ«tvaá¹� dharmacaraṇaá¹� yasyÄ nityamakhaṇá¸itam || 63 ||
[Analyze grammar]

satÄ« yÄ dharmacÄriṇÄ� bharturnityasukhÄnvitÄ || 63 ||
[Analyze grammar]

puṇyakÄnÄá¹� vidhistasyÄá¸� purÄṇe parikÄ«rtitaá¸� || 64 ||
[Analyze grammar]

dÄnopavÄsapuṇyÄni suká¹›tÄnyapyarundhati || 65 ||
[Analyze grammar]

niá¹£phalÄnyasatÄ«nÄá¹� hi puṇyakÄni tathÄ Å›ubhe || 66 ||
[Analyze grammar]

yÄ vañcayanti bhartÄraá¹� yoniduṣṭÄÅ›ca yÄá¸� striyaá¸� || 67 ||
[Analyze grammar]

yoniduṣṭÄtpuṇyaphalaá¹� nÄÅ›nanti nirayaṃgamÄá¸� || 68 ||
[Analyze grammar]

sÄdhvyo jagaddhÄrayanti suśīlÄá¸� patidevatÄá¸� || 69 ||
[Analyze grammar]

ananyÄ dharmanityÄÅ›ca satÄá¹� panthÄnamÄÅ›ritÄá¸� || 70 ||
[Analyze grammar]

avÄgduṣṭÄá¸� Å›auciyuktÄ dhá¹›timatyÄá¸� Å›ubhavratÄá¸� || 71 ||
[Analyze grammar]

satataá¹� sÄdhuvÄdinyo dhÄrayanti jagatkhalu || 72 ||
[Analyze grammar]

vyÄdhitaá¸� patito vÄpi dÄ«no vÄpi katkhaṃcana || 73 ||
[Analyze grammar]

na tyaktavyaá¸� striyÄ bhartÄ dharma eá¹£a sanÄtanaá¸� || 74 ||
[Analyze grammar]

akÄryakÄriṇaá¹� vÄpi patitaá¹� vÄpi nirguṇam || 75 ||
[Analyze grammar]

strÄ« patiá¹� tÄrayatyeva tathÄtmÄnaá¹� Å›ubhÄnane || 76 ||
[Analyze grammar]

yoniduṣṭastriyo nÄsti prÄyaÅ›cittaá¹� hataiva sÄ || 77 ||
[Analyze grammar]

vÄgduṣṭe vihitaá¹� sadbhiá¸� prÄyaÅ›cittaá¹� purÄtane || 78 ||
[Analyze grammar]

bhartuÅ›chandena kartavyaá¹� vratakaá¹� sarvadÄ striyÄ || 79 ||
[Analyze grammar]

upavÄso'pi vÄ satye kÄṇká¹£antyÄ suká¹›tÄá¹� gatim || 80 ||
[Analyze grammar]

kalpÄntarasahasreá¹£u na strÄ« sÄ labhate gatim || 81 ||
[Analyze grammar]

tiryagyonisahasreá¹£u pacyate yoniviplavÄt || 82 ||
[Analyze grammar]

yadi syÄnnÄma mÄnuá¹£yaá¹� strÄ« labhedasatÄ« satÄ« || 83 ||
[Analyze grammar]

caṇá¸Älayonau durmedhÄ jÄyate kukkurÄÅ›anÄ || 84 ||
[Analyze grammar]

bhartÄ devaá¸� sadÄ strīṇÄṃ sadbhirdṛṣṭastapodhane || 85 ||
[Analyze grammar]

yasyÄ hi tuá¹£yate bhartÄ sÄ satÄ« dharmacÄriṇÄ� || 86 ||
[Analyze grammar]

kautÅ«halahatÄnÄá¹� tu striṇÄṃ loko na Å›obhanaá¸� || 87 ||
[Analyze grammar]

bhartaryeva mano yÄsÄá¹� sadbhÄvena vyavasthitam || 88 ||
[Analyze grammar]

karmaṇÄ� manasÄ vÄcÄ patiá¹� nÄticaranti yÄá¸� || 89 ||
[Analyze grammar]

tÄsÄá¹� puṇyaphalaá¹� saumye puṇyakaiá¸� samudÄhá¹›tam || 90 ||
[Analyze grammar]

puṇyakÄnÄá¹� vidhiá¹� ká¹›tsnaá¹� svarlokaá¹� prati Å›obhane || 91 ||
[Analyze grammar]

nibodha saha sarvÄbhirdṛṣṭo yastapasÄ mayÄ || 92 ||
[Analyze grammar]

snÄtvÄ strÄ« pratarutthÄya patiá¹� vijñÄpayetsatÄ« || 93 ||
[Analyze grammar]

upavÄsÄrthamatha vÄ vratakÄryaá¹� dhá¹›tavrate || 94 ||
[Analyze grammar]

Å›vaÅ›urÄbhyÄá¹� ca caraṇau satataá¹� saṃnamasya ca || 95 ||
[Analyze grammar]

grahÄyaudambaraá¹� pÄtraá¹� sakuÅ›aá¹� sÄká¹£ataá¹� tathÄ || 96 ||
[Analyze grammar]

gośṛṅga� dakṣiṇa� sicya pratigṛhṇīta tajjalam || 97 ||
[Analyze grammar]

tato bhartuá¸� satÄ« dadyÄtsnÄtasya prayatasya ca || 98 ||
[Analyze grammar]

Ätmano'tha niá¹£ektavyaá¹� tataá¸� Å›irasi tajjalam || 99 ||
[Analyze grammar]

trailokye sarvatÄ«rtheá¹£u snÄnametadudÄhá¹›tam || 100 ||
[Analyze grammar]

upavÄseá¹£u kartavyametaddhi vratakeá¹£u ca || 101 ||
[Analyze grammar]

snÄnametaddhi sÄmÄnyaá¹� strīṇÄṃ puṃsÄá¹� ca bhÄvini || 102 ||
[Analyze grammar]

arundhati mayÄ dṛṣṭaá¹� tapasÄ haratejasÄ || 103 ||
[Analyze grammar]

aÅ›alyaviddhaá¹� Å›ayanamÄsanaá¹� ca tathÄvidham || 104 ||
[Analyze grammar]

svayaá¹� praká¹£Älanaá¹� cÄpi pÄdayoranuÅ›abditam || 105 ||
[Analyze grammar]

aÅ›ruprapÄto roá¹£aÅ›ca kalahaÅ›ca ká¹›taá¸� sati || 106 ||
[Analyze grammar]

upavÄsÄdvratÄdvÄpi sadyo bhraṃśayati striyaá¸� || 107 ||
[Analyze grammar]

Å›uklameva sadÄ vÄsaá¸� praÅ›astaá¹� candrasaṃbhave || 108 ||
[Analyze grammar]

antarvÄsaá¹� coparaá¹� caiva upavÄse vrate tathÄ || 109 ||
[Analyze grammar]

pÄdukÄryaá¹� trṇaiá¸� kÄryaá¹� sarvadÄ vratake sati || 110 ||
[Analyze grammar]

upavÄse'pi ca vidhireá¹£a eva prakÄ«rtitaá¸� || 111 ||
[Analyze grammar]

añjanaá¹� rocanaá¹� cÄpi gandhÄn sumanasastathÄ || 112 ||
[Analyze grammar]

vratake copavÄse ca nityameva vivarjayet || 113 ||
[Analyze grammar]

dantakÄṣṭaá¹� Å›iraḥsnÄnamudvartanamathÄpi vÄ || 114 ||
[Analyze grammar]

vivarjitaá¹� má¹›dÄ sarvaá¸� Å›aucarthastu vidhÄ«yate || 115 ||
[Analyze grammar]

bilvÄmá¹›taphalairnityaá¹� Å›rÄ«phalaiÅ›ca samÄcaret || 116 ||
[Analyze grammar]

praká¹£Älanaá¹� vai Å›irasaá¸� sadÄ má¹›nmiÅ›ritairjalaiá¸� || 117 ||
[Analyze grammar]

śiraso'bhyañjana� saumye naivametatpraśasyate || 118 ||
[Analyze grammar]

na pÄdayorna gÄtrasya sneheneti sthitiá¸� smá¹›tÄ || 119 ||
[Analyze grammar]

goyÄnamuṣṭrayÄnaá¹� ca kharayÄnaá¹� ca varjitam || 120 ||
[Analyze grammar]

nagnasnÄnaá¹� ca satataá¹� vrate cÄpyupavÄsake || 121 ||
[Analyze grammar]

nadījala� prasravaja� praśasta� somanandini || 122 ||
[Analyze grammar]

Å›ubhe taá¸ÄgavÄpyÄdau vistÄ«rṇe jalajÄyute || 123 ||
[Analyze grammar]

gatvÄ snÄnaá¹� praÅ›astaá¹� tu sadaive khalu sarvathÄ || 124 ||
[Analyze grammar]

alÄbhe tvavaruddhÄ strÄ« ghaá¹­asnÄnaá¹� samÄcaret || 125 ||
[Analyze grammar]

navaiÅ›ca kumbhaiá¸� snÄtavyaá¹� vidhireá¹£a purÄtanaá¸� || 126 ||
[Analyze grammar]

snÄnaá¹� ca kÄryaá¹� Å›irasÄ tapaḥphalamavÄpnuyÄt || 127 ||
[Analyze grammar]

umovÄca vidhinaitena ká¹›tsnena strÄ« sadÄ bhatá¹›devatÄ || 128 ||
[Analyze grammar]

caretsaṃvatsaraá¹� dÄntÄ á¹£aṇmÄsÄnmÄsameva vÄ || 129 ||
[Analyze grammar]

striyo hyÄvÄhayetsÄdhvÄ«rekÄdaÅ›a samÄdhinÄ || 130 ||
[Analyze grammar]

svayaá¹� caiva vidhirdṛṣṭo vratakÄnÄá¹� vidhiá¸� Å›ubhaá¸� || 131 ||
[Analyze grammar]

adbhirdadyÄtsatÄ« sarvÄ yÄ mÅ«lavratinÄ« bhavet || 132 ||
[Analyze grammar]

tÄsÄá¹� tu niá¹£krayo deyo deÅ›akÄlÄnurÅ«pataá¸� || 133 ||
[Analyze grammar]

tato mÄsÄntaÅ›uklasya tithau ca navamÄ« tathÄ || 134 ||
[Analyze grammar]

ÄrÄdhayitvÄ kartavyaá¹� vratakasyÄpavarjanam || 135 ||
[Analyze grammar]

upavÄsamahorÄtraá¹� vratakasyÄpi niÅ›citÄ || 136 ||
[Analyze grammar]

Ädau cÄnte ca kurvÄ«ta vratakasyÄpi siddhaye || 137 ||
[Analyze grammar]

ká¹£urakarma tato bharturÄtmanaÅ›caiva kÄrayet || 138 ||
[Analyze grammar]

utsÄdanaá¹� na snÄnaá¹� ca tasminnahani saṃsmá¹›tam || 139 ||
[Analyze grammar]

tato vivÄhavatsnÄnaá¹� vihitaá¹� puṇyake Å›ubhe || 140 ||
[Analyze grammar]

maṇá¸anaá¹� caiva vihitaá¹� mÄlyadhÄraṇameva ca || 141 ||
[Analyze grammar]

kumbhaistu snÄpyamÄnemaá¹� sÄdhvÄ« mantramudÄ«rayet || 142 ||
[Analyze grammar]

bhartuá¸� pÄdau namaská¹›tya manasÄ vÄtha vÄ girÄ || 143 ||
[Analyze grammar]

Äpo devyo ṛṣīṇÄṃ hi viÅ›vadhÄtryo || 144 ||
[Analyze grammar]

divyÄ mÄdantyÄ yÄá¸� Å›aṃkarÄ dharmadhÄtryaá¸� || 145 ||
[Analyze grammar]

hiraṇyavarṇÄḥ pÄvakÄá¸� Å›ivatamena || 146 ||
[Analyze grammar]

rasena Å›reyase mÄá¹� juá¹£antu || 147 ||
[Analyze grammar]

apÄmeá¹£a smá¹›to mantraá¸� sarvatrÄnyatra me śṛṇu || 148 ||
[Analyze grammar]

mantraá¹� purÄṇavihitaá¹� strīṇÄṃ sarvÄá¹…gaÅ›obhane || 149 ||
[Analyze grammar]

Å›ubhÄvyayÄ guṇinÄ« yuktadharmÄ || 150 ||
[Analyze grammar]

bhartrÄ sÄkaá¹� mama dÄsyÄ vateṇyÄ || 151 ||
[Analyze grammar]

mÄ karmaṇÄ� manasÄ vÄpi vÄcÄ || 152 ||
[Analyze grammar]

bharturbhaveyaá¹� ruÅ›atÄ« syÄá¹� vaÅ›aṃgÄ || 153 ||
[Analyze grammar]

sapatnÄ«nÄmadhi nityaá¹� bhaveyaá¹� || 154 ||
[Analyze grammar]

suputrÄ syÄá¹� subhagÄ cÄrurÅ«pÄ || 155 ||
[Analyze grammar]

saṃpannahastÄ guṇavÄdinÄ« ca || 156 ||
[Analyze grammar]

sarvÄmanÄ syÄá¹� na daridrÄ bhaveyam || 157 ||
[Analyze grammar]

patiÅ›ca me syÄtsumukho matpratÄ«ká¹£o || 158 ||
[Analyze grammar]

nityaá¹� madbhaktaá¸� syÄmnmanmatirmadgatiÅ›ca || 159 ||
[Analyze grammar]

prÄ«tiÅ›ca nau syÄccakravÄkÄnurÅ«pÄ || 160 ||
[Analyze grammar]

manovirÄgo na bhavetsÄdhu ca syÄt || 161 ||
[Analyze grammar]

lokÄn sÄdhvÄnÄmuttamÄnÄá¹� vrajeyaá¹� || 162 ||
[Analyze grammar]

yÄbhiá¸� sarvaá¹� dhÄryate viÅ›varÅ«pam || 163 ||
[Analyze grammar]

ubhe ule yÄá¸� Å›ubhÄá¸� pÄvayanti || 164 ||
[Analyze grammar]

piturbhartuÅ›ca patibhaktyorjitÄÅ›ca || 165 ||
[Analyze grammar]

²ú³óÅ«³¾¾±°ù±¹Äå²â³Ü°ùÂá²¹±ô²¹³¾Äå°ìÄåÅ›²¹³¾²¹²µ²Ô¾±°ù || 166 ||
[Analyze grammar]

antaḥká¹£etrajñaá¸� praká¹›tiryo mahÄṃśca || 167 ||
[Analyze grammar]

ahaṃkÄraÅ›ca mama sÄká¹£ye niyuktÄá¸� || 168 ||
[Analyze grammar]

smareyurme niścaya� ca vrata� ca || 169 ||
[Analyze grammar]

yairÄrabdho dehinÄá¹� bhautiko'yaá¹� || 170 ||
[Analyze grammar]

vidhiá¸� sattvÄdyairbhÅ«tayuktaiá¸� sabÄ«jaiá¸� || 171 ||
[Analyze grammar]

santvete me sÄká¹£iṇaá¸� sarvasaṃsthÄ || 172 ||
[Analyze grammar]

vrate cÄsminniÅ›caye cÄpi vá¹›tte || 173 ||
[Analyze grammar]

candrÄdityau puṇyasÄká¹£Ä� yamaÅ›ca || 174 ||
[Analyze grammar]

diÅ›aá¸� sarvÄ daÅ›a cÄtmÄ ca me'yam || 175 ||
[Analyze grammar]

santvete vai sÄká¹£iṇaá¸� sarva eva || 176 ||
[Analyze grammar]

vrate cÄsminniÅ›caye cÄpi nityam || 177 ||
[Analyze grammar]

mantrairetaiá¸� purÄṇoktaiá¸� sarvadravyabhimantraṇam || 178 ||
[Analyze grammar]

vratacaryÄprabhá¹›ti vai purÄṇe samudÄhá¹›tam || 179 ||
[Analyze grammar]

snÄtvÄtha vÄsasÄ« dadyÄdbhartuá¸� kartya svayaá¹� Å›ubhe || 180 ||
[Analyze grammar]

athÄtmakartitaá¹� na syÄcchubhe vighnena kenacit || 181 ||
[Analyze grammar]

vÄso'nyadeva dadyÄcca Å›vetaá¹� mukhyaá¹� navaá¹� Å›uci || 182 ||
[Analyze grammar]

svakartitaá¹� sÅ«tratantuá¹� vÄsasÄ tena miÅ›rayet || 183 ||
[Analyze grammar]

tato dvijaá¹� Å›uciá¹� dÄntaá¹� jñÄnavijñÄnakovidam || 184 ||
[Analyze grammar]

bhojayecca yathÄÅ›akti saha bhartrÄ sumadhyame || 185 ||
[Analyze grammar]

brÄhmaṇasyÄpi dÄtavyaá¹� vÄsoyugmaá¹� mahÄmate || 186 ||
[Analyze grammar]

Å›ayyÄ yÄnaá¹� gá¹›haá¹� dhÄnyaá¹� dÄsÄ«dÄsaá¹� tathaiva ca || 187 ||
[Analyze grammar]

alaṃkÄraá¸� Å›aktitaÅ›ca ratnaparvata eva ca || 188 ||
[Analyze grammar]

sarvadhÄnyasamunmiÅ›rastilaiÅ›ca saviÅ›eá¹£ataá¸� || 189 ||
[Analyze grammar]

vÄsobhiÅ›ca praticchanno nÄnÄvarṇairarundhati || 190 ||
[Analyze grammar]

hastyaÅ›vÄjarathÄÅ›caiva deyÄ gaureva ca dhruvam || 191 ||
[Analyze grammar]

lavaṇapratimÄá¹� dadyÄnnavanÄ«tasya cÄparÄm || 192 ||
[Analyze grammar]

guá¸asya madhunaÅ›caiva suvarṇasya ca Å›obhanÄm || 193 ||
[Analyze grammar]

tathaiva sarvagandhÄnÄá¹� rasÄnÄá¹� pá¹›thageva ca || 194 ||
[Analyze grammar]

tathÄ sumanasÄá¹� dadyÄd rÅ«pasyaudumbarasya ca || 195 ||
[Analyze grammar]

phalÄnÄá¹� caiva sarveá¹£Äṃ vÄsasÄmapi nandini || 196 ||
[Analyze grammar]

citrapratiká¹›tiá¹� caiva yÄṃścÄnyÄnapyabhÄ«psyati || 197 ||
[Analyze grammar]

Å›ilÄpratiká¹›tiá¹� caiva dadhno'tha payasastathÄ || 198 ||
[Analyze grammar]

sarpiá¹£Ä� dÅ«rvayÄ caiva yÄṃścÄnyÄnapyabhÄ«psati || 199 ||
[Analyze grammar]

kÄladeÅ›ÄnurÅ«paá¹� ca deyaá¹� vibhavataá¸� sati || 200 ||
[Analyze grammar]

alpaá¹� vÄ bahulaá¹� vÄpi bhartuÅ›chandena sarvadÄ || 201 ||
[Analyze grammar]

tilapÄtraá¹� pradÄtavyaá¹� na deyaá¹� na tu Å›obhane || 202 ||
[Analyze grammar]

gaustvavaÅ›yaá¹� pradÄtavyÄ kapilÄ kÄṃsyameva ca || 203 ||
[Analyze grammar]

kṛṣṇÄjinaá¹� ca subhage satilaá¹� vÄsasÄnvitam || 204 ||
[Analyze grammar]

ÄdarÅ›aÅ›caiva kÅ«rcaÅ›ca tathÄjinamanindite || 205 ||
[Analyze grammar]

etaddattvÄ sarvakÄmÄnÄpnoti varavarṇinÄ« || 206 ||
[Analyze grammar]

purodhikÄ putravatÄ« subhagÄ rÅ«pabhÄvinÄ« || 207 ||
[Analyze grammar]

mṛṣṭahastÄ dhanÄá¸hyÄ ca strÄ« bhavatyamaleká¹£Äá¹‡Ä || 208 ||
[Analyze grammar]

icchayÄ labhate caiva kanyÄá¹� rÅ«paguṇÄnvitÄm || 209 ||
[Analyze grammar]

bhavanti subhagÄÅ›cÄá¸hyÄstathaiva ca purodhikÄá¸� || 210 ||
[Analyze grammar]

putravatyo dhanÄá¸hyÄÅ›ca śīlavatyaÅ›ca nityadÄ || 211 ||
[Analyze grammar]

arundhati kṛta� hyetanmayaiva prathama� yata� || 212 ||
[Analyze grammar]

umÄvratakamityevaá¹� khyÄtamatra mahÄ«tale || 213 ||
[Analyze grammar]

etadevottamaá¹� strīṇÄṃ vrataá¹� tasmÄtsamÄcaret || 214 ||
[Analyze grammar]

sarvakÄmÄnavÄpnoti strÄ« dattvaivamanindite || 215 ||
[Analyze grammar]

etadvratakarÄje ca devadevo vṛṣadhvajaá¸� || 216 ||
[Analyze grammar]

purÄbhiá¹£iktavÄn saumye priyÄrthaá¹� mama sarvaká¹›t || 217 ||
[Analyze grammar]

vratakasyÄvasÄne tu deyaá¹� bhojyaá¹� ca nityadÄ || 218 ||
[Analyze grammar]

strīṇÄṃ pradeyÄá¸� kÄmÄÅ›ca sadṛśÄḥ kÄladeÅ›ayoá¸� || 219 ||
[Analyze grammar]

ekaikasya pradÄtavyaá¹� vratakaá¹� varavarṇini || 220 ||
[Analyze grammar]

chandato brÄhmaṇÄnÄá¹� tu deyamannaá¹� sadaká¹£iṇam || 221 ||
[Analyze grammar]

pÄyasaá¹� tatra dÄtavyaá¹� vratake nÄnyadiá¹£yate || 222 ||
[Analyze grammar]

nÄtra prÄṇivadhaá¸� kÄryaá¸� purÄṇe niyatÄ Å›rutiá¸� || 223 ||
[Analyze grammar]

atha dvitÄ«yaá¹� vaká¹£yÄmi vratakaá¹� somasaṃbhave || 224 ||
[Analyze grammar]

mahÄdevaprasÄdeva dṛṣṭavatyasmi yacchubhe || 225 ||
[Analyze grammar]

sarvÄá¸� putraphalÄá¸� nÄryaá¸� sadbhiretadudÄhá¹›tam || 226 ||
[Analyze grammar]

tasmÄdanviá¹£yatÄ« dadyÄtsaputrakarakÄñchubhe || 227 ||
[Analyze grammar]

jyeṣṭhÄá¹£Äá¸hau Å›ubhau mÄsau puroktaá¹� vidhimÄcaret || 228 ||
[Analyze grammar]

atha vÄ jyeṣṭhamevaikamÄá¹£Äá¸haá¹� vÄ samÄcaret || 229 ||
[Analyze grammar]

tato mÄsadvaye pÅ«rṇe mÄse vÄ varavarṇini || 230 ||
[Analyze grammar]

²õ²¹±è³Ü³Ù°ù²¹°ì²¹°ù²¹°ìÄå²Ô»å²¹»å²âÄå³Ù±è³óÄåṇi³Ù²¹±è°ù²¹³Ù¾±±èÅ«°ù¾±³ÙÄå²Ô || 231 ||
[Analyze grammar]

sarpiṣa� payasaścaiva dadhno'tha madhuno'naghe || 232 ||
[Analyze grammar]

jalasya ca tathÄ dadyÄtpÅ«rayitvÄ Å›aÅ›iprabhe || 233 ||
[Analyze grammar]

ekasmai jñÄnavá¹›ddhÄya suvratÄya jitÄtmane || 234 ||
[Analyze grammar]

saputrakarakÄndadyÄd yÄvanto manasaá¸� priyÄá¸� || 235 ||
[Analyze grammar]

icchedduhitaraá¹� ceddhi strÄ«nÄmnÄ kÄrayettataá¸� || 236 ||
[Analyze grammar]

kiṃciddravyaá¹� sutÄkÄmÄtsutÄá¹� prÄpnotyasaṃśayam || 237 ||
[Analyze grammar]

gaurvÄtha kÄñcanaá¹� vÄpi daká¹£iṇÄrthaá¹� praÅ›asyate || 238 ||
[Analyze grammar]

viprasyÄcchÄdanaá¹� deyamavaÅ›yaá¹� tu Å›ucismite || 239 ||
[Analyze grammar]

yajñopavÄ«taá¹� vratake dadyÄnnÄrÄ« Å›ucivratÄ || 240 ||
[Analyze grammar]

saputrakarakÄṇÄṃ tu vidhinaivaá¹� vipaÅ›citÄ || 241 ||
[Analyze grammar]

apatyÄkhyÄnayogena brÄhmaṇebhyaá¸� Å›ucismite || 242 ||
[Analyze grammar]

saṃvatsaraá¹� susaṃpÅ«rṇaá¹� vratadharmÄnupÄlinÄ« || 243 ||
[Analyze grammar]

karakÄnapi dadyÄcca pÅ«rṇe saṃvatsare Å›ubhe || 244 ||
[Analyze grammar]

anujñayÄ sadÄ bhartuá¸� satyavÄdinyarundhati || 245 ||
[Analyze grammar]

suvarṇasÅ«traá¹� viprÄya kaumudyÄá¹� dÄtumarhati || 246 ||
[Analyze grammar]

yajñopavÄ«taá¹� viprasya vrataá¹� saṃsthÄpya kÄmikam || 247 ||
[Analyze grammar]

yajñopavÄ«taá¹� karakaá¹� daká¹£iṇÄṃ ca svaÅ›aktitaá¸� || 248 ||
[Analyze grammar]

parasya putrÄ«ti hi tÄ vaidhavyaá¹� prÄpnivanti hi || 48 ||
[Analyze grammar]

brÄhmaṇodvÄhanaá¹� tena kartavyaá¹� cÄsya Å›aktaye || 48 ||
[Analyze grammar]

prayacchantÄ« satÄ« strÄ«bhiá¸� sarvÄn kÄmÄn samaÅ›nute || 249 ||
[Analyze grammar]

na ca saṃbhaká¹£ayetkiṃcinnÄrÄ« dhÄnyamatho phalam || 250 ||
[Analyze grammar]

puá¹£paá¹� vÄ nopayuñjÄ«ta yÄvadevaá¹� samÄcaret || 251 ||
[Analyze grammar]

ekabhaktena dharmajñe sÄ tryahaá¹� ká¹£antumarhati || 252 ||
[Analyze grammar]

brÄhmaṇÄya tato deyaá¹� bhartuÅ›ca tadanantaram || 253 ||
[Analyze grammar]

evaá¹� saṃvatsaraá¹� ká¹›tvÄ subhagÄ rÅ«paÅ›ÄlinÄ« || 254 ||
[Analyze grammar]

bhavatyavidhavÄ caiva strÄ« dhanasya tatheÅ›varÄ« || 255 ||
[Analyze grammar]

vÄrtÄkÄni na khÄded yÄ strÄ« pÅ«rṇaá¹� parivatsaram || 256 ||
[Analyze grammar]

na sÄ putravinÄÅ›aá¹� hi paÅ›yatÄ«tyavagamyatÄm || 257 ||
[Analyze grammar]

Å›aÅ›akaá¹� má¹›gamÄṃsaá¹� ca nityameva vivarjayet || 258 ||
[Analyze grammar]

nÄpnoti maraṇaá¹� nÄrÄ« prÄpnoti patidevatÄm || 259 ||
[Analyze grammar]

alÄbuá¹� varjayennÄrÄ« tathaivopodikÄmapi || 260 ||
[Analyze grammar]

kalambÅ«á¹� kÄñcanaá¹� dadyÄd yÄ bhartuá¸� sukhamicchati || 261 ||
[Analyze grammar]

pÅ«rṇe saṃvatsare dadyÄdekaikaá¹� Å›ÄkamÄdá¹›tÄ || 262 ||
[Analyze grammar]

sudaká¹£iṇaá¹� putravatÄ« bhavatyeá¹£Ä� purodhikÄ || 263 ||
[Analyze grammar]

svayaá¹� praká¹£ÄlayÄnÄ strÄ« svapÄdÄvevamÄditaá¸� || 264 ||
[Analyze grammar]

pratiṣṭhÄá¹� labhate nityamudvegaá¹� nÄdhigacchati || 265 ||
[Analyze grammar]

divÄ yÄ sÅ«ryapÅ«tena vartayetstrÄ« pativratÄ || 266 ||
[Analyze grammar]

evaá¹� saṃvatsaraá¹� pÅ«rṇaá¹� rÄtrÄvannaá¹� vivarjayet || 267 ||
[Analyze grammar]

sÄ jÄ«vaputrÄ subhagÄ bhavatyamaravarṇinÄ« || 268 ||
[Analyze grammar]

adhitiṣṭhati sarvÄÅ›ca sapatnyo nÄtra saṃśayaá¸� || 269 ||
[Analyze grammar]

pÅ«rṇe saṃvatsare dadyÄtsauvarṇaá¹� sÅ«ryamuttamam || 270 ||
[Analyze grammar]

brÄhmaṇÄyÄbhirÅ«pÄya daridrÄya yaÅ›asvine || 271 ||
[Analyze grammar]

phalÄni vÄtha puá¹£pÄṇi bhaká¹£Äṇyapi ca suvratÄ || 272 ||
[Analyze grammar]

dadyÄdanastamitake caritavratakÄ tathÄ || 273 ||
[Analyze grammar]

athkÄstaṃgamite sÅ«rye bhuá¹…kte strÄ« niyatÄ satÄ« || 274 ||
[Analyze grammar]

candranaká¹£atrapÅ«tÄni bhojyÄni varavarṇinÄ« || 275 ||
[Analyze grammar]

sÄ dadyÄtkÄñcanaá¹� candraá¹� naká¹£atrtÄṇi grahÄnapi || 276 ||
[Analyze grammar]

abhirÅ«pÄya viprÄya vÄsaÅ›ca lavaṇÄnvitam || 277 ||
[Analyze grammar]

candraśītalagÄtrÄ« sÄ bhavatyamaravarṇini || 278 ||
[Analyze grammar]

subhagÄ darÅ›anÄ«yÄ ca putravatyapi bhÄmini || 279 ||
[Analyze grammar]

paurṇamÄsyÄá¹� tu satataá¹� prÄpte somodaye'á¹…ganÄ || 280 ||
[Analyze grammar]

arghyaá¹� dadyÄtsumanasÄ sÄká¹£ataá¹� sakuÅ›aá¹� tathÄ || 281 ||
[Analyze grammar]

yÄvakaá¹� ca baliá¹� dadyÄddadhinÄ saha saṃyutam || 282 ||
[Analyze grammar]

evaá¹� yÄ kurute nityaá¹� sarvÄn kÄmÄnavÄpnuyÄt || 283 ||
[Analyze grammar]

adṛṣṭvÄ yÄ tu nÄÅ›nÄti sÅ«ryaá¹� nÄrÄ« pativratÄ || 284 ||
[Analyze grammar]

durdine vÄtha vÄ vyabhre sarvÄn kÄmÄnavÄpnuyÄt || 285 ||
[Analyze grammar]

kÄñcanaá¹� Å›aktito dadyÄtsÄ viprÄya manasvinÄ« || 286 ||
[Analyze grammar]

subhagÄ darÅ›anÄ«yÄ ca bhavatyamaravarṇinÄ« || 287 ||
[Analyze grammar]

umovÄca niveṣṭavyaá¹� Å›arÄ«raá¹� yairvratakaiá¸� puṇyairapi || 288 ||
[Analyze grammar]

arundhati pravaká¹£yÄmi sahaitabhirvare śṛṇu || 289 ||
[Analyze grammar]

kṛṣṇÄṣṭamÄ«á¹� yÄ ká¹£ipati syÄdvÄ mÅ«laphalÄÅ›inÄ« || 290 ||
[Analyze grammar]

brÄhmaṇÄyaikamaÅ›anaá¹� dattvÄ bhartá¹›devatÄ || 291 ||
[Analyze grammar]

Å›uklavastrÄ Å›ubhÄcÄrÄ gurudaivatapÅ«jakÄ || 292 ||
[Analyze grammar]

evaá¹� saṃvatsaraá¹� ká¹›tvÄ tato dadyÄddvijÄtaye || 293 ||
[Analyze grammar]

govÄjarajjusuká¹›taá¹� cÄmaraá¹� balvajaá¹� tathÄ || 294 ||
[Analyze grammar]

daká¹£iṇÄpÅ«rvamiṣṭÄnnaá¹� Å›aktyÄ vÄpi Å›ucismite || 295 ||
[Analyze grammar]

urmimantaá¸� svarÄlÄgrÄá¸� Å›roṇideÅ›Ävalambanaá¸� || 296 ||
[Analyze grammar]

tasyÄ bhavanti keÅ›Ästu bhavatÄ«á¹£á¹­Ä hi bhartare || 297 ||
[Analyze grammar]

Å›iro nirveṣṭukÄmÄ tu gomayena Å›iraá¸� satÄ« || 298 ||
[Analyze grammar]

praká¹£Älayenmalaá¹� dhÄtryÄ bilvena Å›rÄ«phalena ca || 299 ||
[Analyze grammar]

gomÅ«traá¹� ca sadÄ prÄÅ›ecchiraḥsnÄnaá¹� ca miÅ›rayet || 300 ||
[Analyze grammar]

kṛṣṇÄṃ caturdaśīá¹� tvetatkartavyaá¹� varavarṇini || 301 ||
[Analyze grammar]

bhavatyavidhavÄ caiva subhagÄ vijvarÄ tathÄ || 302 ||
[Analyze grammar]

Å›irorogairnaiva cÄsyÄá¸� Å›arÄ«ramabhitapyate || 303 ||
[Analyze grammar]

darÅ›anÄ«yaá¹� lalÄá¹­aá¹� yÄ kÄá¹…ká¹£ati strÄ« Å›ucismite || 304 ||
[Analyze grammar]

tithiá¹� pratipadaá¹� nityaá¹� sÄ ká¹£apedekabhojanÄ || 305 ||
[Analyze grammar]

payasÄ ca tathÄÅ›nÄ«yÄd yÄvatsaṃvatsaro gataá¸� || 306 ||
[Analyze grammar]

brÄhmaṇasya tato dadyÄtpaá¹­á¹­aá¹� rÅ«pyamayaá¹� Å›ubham || 307 ||
[Analyze grammar]

lalÄá¹­aá¹� rÅ«pasaṃpannamÄpnoti strÄ« sumadhyamÄ || 308 ||
[Analyze grammar]

satataá¹� strÄ« dvitÄ«yÄyÄá¹� bhruvoricchetsurÅ«patÄm || 309 ||
[Analyze grammar]

anantaropavÄsane Å›ÄkabhaktÄÅ›anÄ satÄ« || 310 ||
[Analyze grammar]

tataá¸� saṃvatsare pÅ«rṇe brÄhmaṇaá¹� svasti vÄcayet || 311 ||
[Analyze grammar]

phalaiá¸� pariṇataiá¸� saumye mÄsÄṇÄṃ daká¹£iṇÄnvitaiá¸� || 312 ||
[Analyze grammar]

lavaṇena ca bhadraá¹� te ghá¹›tapÄtreṇa cÄnaghe || 313 ||
[Analyze grammar]

bhruvau vidhÄya sÄ dadyÄnmá¹›ganÄbhimaye Å›ubhe || 313 ||
[Analyze grammar]

Ätmanaá¸� Å›obhanau karṇÄvicchantÄ« strÄ« sumadhyamÄ || 314 ||
[Analyze grammar]

naká¹£atre Å›ravaṇe prÄpte dhruvaá¹� bhuñjÄ«ta yÄvakam || 315 ||
[Analyze grammar]

tataá¸� saṃvatsare pÅ«rṇe karṇau dadyÄddhiraṇmayau || 316 ||
[Analyze grammar]

ghá¹›te praká¹£ipya viprÄya payasÄ sahitau Å›ubhe || 317 ||
[Analyze grammar]

nÄsÄmicchel lalÄá¹­ÄntÄmavyaá¹…gÄá¹� vyÄdhivarjitÄm || 318 ||
[Analyze grammar]

tilagulmaá¹� sadÄ siñced yÄvatpuá¹£peddhi raká¹£itaá¸� || 319 ||
[Analyze grammar]

anantaropavÄsena sektavyaá¸� salilaiá¸� sadÄ || 320 ||
[Analyze grammar]

tasmÄdÄdÄya puá¹£pÄṇi ghá¹›te praká¹£ipya dÄpayet || 321 ||
[Analyze grammar]

svaká¹£Ä� bhaveyamiti yÄ strÄ« kÄá¹…ká¹£atyamá¹›todbhave || 322 ||
[Analyze grammar]

anantaraá¹� vai bhuñjÄnÄ payasÄ vÄ ghá¹›tena vÄ || 323 ||
[Analyze grammar]

tataá¸� saṃvatsare pÅ«rṇe padmapatrÄṇi paṇá¸itÄ || 324 ||
[Analyze grammar]

tathaivotpalapatrÄṇi nyasetkṣīre Å›ucismite || 325 ||
[Analyze grammar]

plavamÄnÄni viprÄya tato dadyÄtsatÄ« sati || 326 ||
[Analyze grammar]

kṛṣṇasÄrasamÄnÄká¹£Ä� taddattva bhavati sma vai || 327 ||
[Analyze grammar]

icchedoṣṭhau cÄrurÅ«pau yÄ strÄ« dharmaguṇÄnvitÄ || 328 ||
[Analyze grammar]

sÄ mṛṇmayena tu pibedudakaá¹� vatsaraá¹� satÄ« || 329 ||
[Analyze grammar]

ayÄcitena bhuñjÄ«ta navamyÄá¹� dharmabhÄginÄ« || 330 ||
[Analyze grammar]

tataá¸� saṃvatsare pÅ«rṇe vidrumaá¹� dÄtumarhati || 331 ||
[Analyze grammar]

tena bimbaphalÄbhoṣṭhÄ« strÄ« bhavatyeva Å›obhane || 332 ||
[Analyze grammar]

subhagÄyavapuḥputra dhanÄá¸hyÄ gomatÄ« tathÄ || 333 ||
[Analyze grammar]

yÄ cÄrurÅ«pÄniccheta dantÄnamaravarṇini || 334 ||
[Analyze grammar]

Å›uklÄṣṭamÄ«á¹� na sÄÅ›nÄ«yÄdbhaktadvayamaninditÄ || 335 ||
[Analyze grammar]

tataá¸� saṃvatsare pÅ«rṇe dadyÄd rÅ«pyamayÄn satÄ« || 336 ||
[Analyze grammar]

dantÄnprká¹£ipya dharmajñe payasyatiguṇodite || 337 ||
[Analyze grammar]

tena sÄ tilapuá¹£pÄbhÄndantÄnÄpnoti sÄ satÄ« || 338 ||
[Analyze grammar]

saubhÄgyamapi cÄpnoti saputratvaá¹� tathÄnaghe || 339 ||
[Analyze grammar]

sarvameva mukhaá¹� kÄntamicched yÄ rucirÄnane || 340 ||
[Analyze grammar]

sÄ paurṇamÄsyÄmaÅ›nÄtu prÄpte candrodaye Å›ubhe || 341 ||
[Analyze grammar]

yÄvakaá¹� payasÄ siddhaá¹� dattvÄ viprÄya bhÄminÄ« || 342 ||
[Analyze grammar]

tata� saṃvatsare pūrṇe candra� rūpyamaya� śubham || 343 ||
[Analyze grammar]

padme phulle tu vinyasya brÄhmaṇÄn svasti vÄcayet || 344 ||
[Analyze grammar]

pÅ«rṇacandramukhÄ« tena dÄnena strÄ« Å›ubhe bhavet || 345 ||
[Analyze grammar]

stanÄvicchati yÄ nÄrÄ« tṛṇarÄjaphalopamau || 346 ||
[Analyze grammar]

ayÄcitaá¹� daÅ›amyÄá¹� sÄ nityamaÅ›nÄ«ta vÄgyatÄ || 347 ||
[Analyze grammar]

saṃvatsare tataá¸� pÅ«rṇe dve bilve kÄñcane Å›ubhe || 348 ||
[Analyze grammar]

sadaká¹£iṇe brÄhmaṇÄya prayacchatu dhá¹›tÄtmane || 349 ||
[Analyze grammar]

saubhÄgyaá¹� paramÄpnoti bahÅ«nputrÄṃstathaiva ca || 350 ||
[Analyze grammar]

sadonnatau stanau sÄ strÄ« bibhartyamaravarṇini || 351 ||
[Analyze grammar]

Å›ÄtodÄratvamicchantÄ« ká¹£apedekÄnnabhojinÄ« || 352 ||
[Analyze grammar]

pañcamyÄá¹� tu na bhoktavyaá¹� annaá¹� toyena nityadÄ || 353 ||
[Analyze grammar]

tataá¸� saṃvatsare pÅ«rṇe dadyÄjjatilatÄá¹� Å›ubhe || 354 ||
[Analyze grammar]

phullÄá¹� sadaká¹£iṇÄṃ dhanye brÄhmaṇÄya dhá¹›tÄmane || 355 ||
[Analyze grammar]

hastÄvicchati yÄ nÄrÄ« rÅ«payuktau sumadhyame || 356 ||
[Analyze grammar]

dvÄdaśīá¹� sÄ ká¹£apedevaá¹� Å›Äkaiá¸� sarvairaninditaiá¸� || 357 ||
[Analyze grammar]

saṃvatsare tataá¸� pÅ«rṇe raukme padme dadÄtu sÄ || 358 ||
[Analyze grammar]

brÄhmaṇÄyÄbhirÅ«pÄya tathÄ padmadvayaá¹� Å›ubhe || 359 ||
[Analyze grammar]

Å›roṇīṃ viÅ›ÄlÄmanvicchetstrÄ« ká¹£apetveva suvratÄ || 360 ||
[Analyze grammar]

³Ù°ù²¹²â´Ç»å²¹Å›Ä«³¾±ð°ì²¹²ú³ó²¹°ì³Ù²¹³¾²¹Å›²ÔÄå³Ù±¹±ð±¹²¹³¾²¹²âÄ峦¾±³Ù²¹³¾ || 361 ||
[Analyze grammar]

tata� saṃvatsare pūrṇe lavaṇa� saṃprayacchatu || 362 ||
[Analyze grammar]

prajÄpatimukhÄkÄraá¹� ká¹›tvÄ tajjÃ±Ä varÄnane || 363 ||
[Analyze grammar]

kÄñcanaá¹� caiva dÄtavyaá¹� tadÄkÄrasya sarvadÄ || 364 ||
[Analyze grammar]

añjanena ca dharmajñe śanakairavacūrṇayet || 365 ||
[Analyze grammar]

ratnÄni caiva pÅ«rṇÄni vÄso raktaá¹� ca dÄpayet || 366 ||
[Analyze grammar]

tena Å›roṇīmabhimatÄá¹� strÄ« saumye pratipadyate || 367 ||
[Analyze grammar]

madhurÄá¹� vÄcamicchantÄ« varjayel lavaṇaá¹� satÄ« || 368 ||
[Analyze grammar]

saṃvatsare vÄ mÄsaá¹� vÄ dÄpayel lavaṇaá¹� tataá¸� || 369 ||
[Analyze grammar]

sadaká¹£iṇaá¹� brÄhmaṇÄya paraá¹� mÄdhuryamicchatÄ« || 370 ||
[Analyze grammar]

Å›ukavÄkyÄcchataguṇaá¹� bhavatyamaravarṇini || 371 ||
[Analyze grammar]

gÅ«á¸hagulphaÅ›irau pÄdÄvicchantyÄ somanandini || 372 ||
[Analyze grammar]

á¹£aṣṭhyÄá¹� á¹£aṣṭhyÄá¹� varÄrohe bhoktavyaá¹� satilaudanam || 373 ||
[Analyze grammar]

agnirvÄ brÄhmaṇo vÄpi na spraṣṭavyaá¸� padÄ sadÄ || 374 ||
[Analyze grammar]

padÄ yadÄ spṛśettaá¹� ca vandeta tapasÄnvitÄ || 375 ||
[Analyze grammar]

pÄdena caiva pÄdaá¹� na praká¹£Älayitumarhati || 376 ||
[Analyze grammar]

etairnityavratairyuktÄ dharmajÃ±Ä patidevatÄ || 377 ||
[Analyze grammar]

kÅ«rmau rukmamayau dadyÄdbrÄhmaṇÄya pativrate || 378 ||
[Analyze grammar]

tau vÄcayedbrÄhmanÄya sthÄpayitvÄ ghá¹›te'naghe || 379 ||
[Analyze grammar]

padme cÄdhomukhe ká¹›tvÄ dadyÄdviprÄya nandini || 380 ||
[Analyze grammar]

raktairdravyairmiÅ›rayitvÄ kÄñcanenÄbhyalaṃká¹›tau || 381 ||
[Analyze grammar]

sarvameva tu yÄ gÄtramicchatyatimanoharam || 382 ||
[Analyze grammar]

trirÄtraá¹� puá¹£pakÄle sÄ karoti patidevatÄ || 383 ||
[Analyze grammar]

kaumudyÄmatha vÄá¹£Äá¸hyÄá¹� mÄghyÄá¹� cÄÅ›vayuje tathÄ || 384 ||
[Analyze grammar]

mÄtaraá¹� pitaraá¹� caiva manyate yadi daivatam || 385 ||
[Analyze grammar]

ghá¹›taá¹� ca nityaá¹� viprebhyo dadÄtu lavaṇaá¹� tathÄ || 386 ||
[Analyze grammar]

saṃmÄrjanaá¹� gá¹›he caiva karotu patidevatÄ || 387 ||
[Analyze grammar]

upalepanaá¹� ca dharmajñe balikarma ca mÄnini || 388 ||
[Analyze grammar]

vÄgduá¹£á¹­Ä caiva mÄ Å›ubhre bhavatvÄtmÄrthapaṇá¸itÄ || 389 ||
[Analyze grammar]

paryaÅ›nÄtu ca sÄ kaṃcidapi Å›Äkaá¹� yaÅ›asvini || 390 ||
[Analyze grammar]

baliá¹� sá¹›jatvatathyaá¹� ca parityajatu bhÄmini || 391 ||
[Analyze grammar]

bÄndhavÄn saguṇÄnicchedekabhaktena nityadÄ || 392 ||
[Analyze grammar]

saptamÄ«á¹� saptamÄ«á¹� nityaá¹� ká¹£apetstrÄ« patidevatÄ || 393 ||
[Analyze grammar]

tataá¸� saṃvatsare pÅ«rṇe vá¹›ká¹£aá¹� dadyÄddhiraṇmayam || 394 ||
[Analyze grammar]

sadaká¹£iṇaá¹� brÄhmaṇÄya Å›ubhabandhumatÄ« bhavet || 395 ||
[Analyze grammar]

karañje dÄ«pakaá¹� dadyÄtsadÄ yÄ pramadÄ vare || 396 ||
[Analyze grammar]

pÅ«rṇe saṃvatsare dadyÄtsauvarṇaá¹� dÄ«pakaá¹� tathÄ || 397 ||
[Analyze grammar]

rucyÄ sÄ strÄ« bhavedbharturiá¹£á¹­Ä putravatÄ« tathÄ || 398 ||
[Analyze grammar]

sapatnÄ«nÄmadhi tathÄ dÄ«pavajjvalate Å›ubhe || 399 ||
[Analyze grammar]

yÄ Å›eá¹£abhojinÄ« nityaá¹� naiva ca syÄdaruṃtudÄ || 400 ||
[Analyze grammar]

na ca syÄdvyaÅ›anÄ saumye nityaá¹� ca patidevatÄ || 401 ||
[Analyze grammar]

Å›aucÄnvitÄ ca satataá¹� na ca rÅ«ká¹£ÄbhibhÄá¹£iṇÄ� || 402 ||
[Analyze grammar]

Å›vaÅ›rūśvaÅ›urayornityaá¹� Å›uÅ›rūṣaniratÄ satÄ« || 403 ||
[Analyze grammar]

kiá¹� tasyÄ vratakaiá¸� kÄryaá¹� kiá¹� vÄ syÄdupavÄsakaiá¸� || 404 ||
[Analyze grammar]

yÄ bharturdevatÄ nityaá¹� satyadharmaguṇÄnvitÄ || 405 ||
[Analyze grammar]

yÄ yonimicchate nÄrÄ« Å›ubhÄá¹� saṃkucitÄmapi || 405 ||
[Analyze grammar]

kṛṣṇÄṃ caturdaśīá¹� sÄ tu saṃvatsaramupoá¹£ya ca || 405 ||
[Analyze grammar]

dadyÄddhaimamayÄ«á¹� yoniá¹� dadhipÅ«rṇÄṃ dvijanmane || 405 ||
[Analyze grammar]

muktÄyugmena saṃyuktÄá¹� Å›ubhÄá¹� yoniá¹� labhettataá¸� || 405 ||
[Analyze grammar]

vidhavÄ strÄ« tu yÄ syÄddaivayogÄtsatÄ« sati || 406 ||
[Analyze grammar]

tasyÄ vaká¹£yÄmi yo dharmaá¸� purÄṇoktaá¸� sumadhyame || 407 ||
[Analyze grammar]

patiá¹� sṃakalpayitvÄ sÄ citrasthaá¹� vÄtha má¹›nmayam || 408 ||
[Analyze grammar]

tasya pÅ«jÄá¹� sadÄ kuryÄtsatÄá¹� dharmamanusmaret || 409 ||
[Analyze grammar]

tata evÄbhyanujñÄá¹� ca nityaá¹� yÄcate suvratÄ || 410 ||
[Analyze grammar]

vratake copavÄse ca bhojane ca viÅ›eá¹£ataá¸� || 411 ||
[Analyze grammar]

bhartá¹›lokÄnvrajatyevaá¹� na cedvyuccarate patim || 412 ||
[Analyze grammar]

Å›Äṇá¸ilÄ« sÅ«ryavadbhÄti satataá¹� patidevatÄ || 413 ||
[Analyze grammar]

adyaprabhá¹›ti sarveá¹£Äṃ devÄnÄá¹� caiva yoá¹£itaá¸� || 414 ||
[Analyze grammar]

draká¹£yanti puṇyakavidhiá¹� paurÄṇo yaá¸� sanÄtanaá¸� || 415 ||
[Analyze grammar]

muniÅ›ca nÄradaá¸� ká¹›tsnaá¹� paurÄṇaá¹� jñÄsyate vidhim || 416 ||
[Analyze grammar]

upavÄsasya dharmÄtmÄ vratakÄnÄá¹� tathaiva ca || 417 ||
[Analyze grammar]

aditiÅ›cÄpi sendrÄṇÄ� tvaá¹� ca somasute vare || 418 ||
[Analyze grammar]

pravartane vratakÄnÄá¹� puṇyakÄnÄá¹� ca sarvadÄ || 419 ||
[Analyze grammar]

kÄ«rtanÄ«yÄá¸� satÄ«nÄá¹� hi bhaviá¹£yatha guṇÄnvitÄá¸� || 420 ||
[Analyze grammar]

upavÄsavratavidhiá¹� yathÄvadiha ká¹›tsnaÅ›aá¸� || 421 ||
[Analyze grammar]

prÄdurbhÄveá¹£u sarveá¹£u viṣṇorbhÄryÄ mahÄtmanaá¸� || 422 ||
[Analyze grammar]

jñÄsyanti puṇyakavidhiá¹� nityameva sanÄtanam || 423 ||
[Analyze grammar]

saviÅ›eá¹£aá¹� ca dharmÄṇÄṃ strÄ«dharmeá¹£u praÅ›asyate || 424 ||
[Analyze grammar]

patibhaktiraduṣṭatvamavÄgduṣṭatvameva ca || 425 ||
[Analyze grammar]

yÄ patiá¹� dūṣayennÄrÄ« duṣṭairvÄkyaiÅ›ca nÄ«cavat || 425 ||
[Analyze grammar]

sÄ yÄti narakÄn ghorÄnyÄvattapati bhÄskaraá¸� || 425 ||
[Analyze grammar]

bhojanaá¹� kurute yÄ tu agrato bhartureva ca || 425 ||
[Analyze grammar]

yÄvanti pÄṃśavo bhÅ«mau tÄvadvará¹£Äṇi valgulÄ« || 425 ||
[Analyze grammar]

nÄrada uvÄca evamuktÄstu tÄá¸� sÄdhvyo mahÄdevyÄ tapodhanÄá¸� || 426 ||
[Analyze grammar]

jagmurhṛṣṭÄ� mahÄdevÄ«á¹� praṇipatya harapriyÄm || 427 ||
[Analyze grammar]

aditirvratakaá¹� cakre śṛṇu yaddharmacÄriṇÄ� || 428 ||
[Analyze grammar]

umÄvratavidhiá¸� sarvaá¸� pÅ«rvoddiṣṭastayÄ ká¹›taá¸� || 429 ||
[Analyze grammar]

pÄrijÄte nibadhyÄtha mama dattastu kaÅ›yapaá¸� || 430 ||
[Analyze grammar]

aditivratakaá¹� nÄma taddattaá¹� satyabhÄmayÄ || 431 ||
[Analyze grammar]

tadeva vratakaá¹� dattaá¹� sÄvitryÄ dharmanityayÄ || 432 ||
[Analyze grammar]

taireva yuktai� saṃyuktamida� tvabhyadhika� kṛtam || 433 ||
[Analyze grammar]

saṃdhyÄkÄle ca saṃprÄpte sthÄne sthÄne tathaiva ca || 434 ||
[Analyze grammar]

pÅ«janaá¹� vÄ namaskÄro japaÅ›ca dviguṇaá¸� smá¹›taá¸� || 435 ||
[Analyze grammar]

sÄvitryÄ vratakaá¹� ká¹›tvÄ tathÄdityÄ vrataá¹� satÄ« || 436 ||
[Analyze grammar]

bhartuá¸� kulaá¹� pitá¹›kulaá¹� tathÄtmÄnaá¹� ca tÄrayet || 437 ||
[Analyze grammar]

indrÄṇÄ� vratakaá¹� cakre tathaivomÄ yathÄvidhi || 438 ||
[Analyze grammar]

raktaá¹� abhyadhikaá¹� vÄso bhojanaá¹� caiva sÄmiá¹£am || 439 ||
[Analyze grammar]

caturthe divase cÄpi puṇyakÄrthavidhiá¸� punaá¸� || 440 ||
[Analyze grammar]

ahorÄtropavÄsaÅ›ca deyaá¹� kumbhaÅ›ataá¹� tathÄ || 441 ||
[Analyze grammar]

gaá¹…gayÄ vratakaá¹� dattaá¹� tadevaumaá¹� yaÅ›askari || 442 ||
[Analyze grammar]

snÄnamabhyadhikaá¹� kÄryaá¹� pratyūṣasyÄtmano jale || 443 ||
[Analyze grammar]

anyatra vÄ jale mÄghaÅ›uklapaká¹£e haripriye || 444 ||
[Analyze grammar]

etadgaá¹…gÄvrataá¹� nÄma sarvakÄmapradaá¹� smá¹›tam || 445 ||
[Analyze grammar]

sapta sapta ca saptÄtha kulÄni harivallabhe || 446 ||
[Analyze grammar]

strÄ« tÄrayati dharmajÃ±Ä gaá¹…gÄvratakacÄriṇÄ� || 447 ||
[Analyze grammar]

deyaá¹� kumbhasahasraá¹� tu gaá¹…gÄyÄ vratake Å›ubhe || 448 ||
[Analyze grammar]

tÄraṇaá¹� pÄraṇaá¹� caiva tadvrataá¹� sÄrvakÄmikam || 449 ||
[Analyze grammar]

yamabhÄryÄ cakÄrÄtha vrataá¹� yÄmarathaá¹� Å›ubham || 450 ||
[Analyze grammar]

hemante tattukartavyamÄkÄÅ›e harivallabhe || 451 ||
[Analyze grammar]

imÄni caiva vÄkyÄni brÅ«yÄdÄkÄÅ›amÄsthitÄ || 452 ||
[Analyze grammar]

snÄtÄ Å›ucisamÄcÄrÄ namaská¹›tya patiá¹� Å›ubhe || 453 ||
[Analyze grammar]

carÄmyahaá¹� yÄmarathaá¹� himaá¹� pṛṣṭhena dhÄraye || 454 ||
[Analyze grammar]

pativratÄ jÄ«vaputrÄ bhaveyaá¹� ca purodhikÄ || 455 ||
[Analyze grammar]

sapatnīścÄdhitiṣṭheyaá¹� paÅ›yeyaá¹� caiva mÄ yamam || 456 ||
[Analyze grammar]

sabhartá¹›putrÄ jÄ«veyaá¹� ciraá¹� sumukhameva ca || 457 ||
[Analyze grammar]

patilokaá¹� ca gaccheyaá¹� bhaveyaá¹� nandinÄ« tathÄ || 458 ||
[Analyze grammar]

sucelÄ mṛṣṭahastÄ ca svajaneá¹£á¹­Ä guṇÄnvitÄ || 459 ||
[Analyze grammar]

evaá¹� ká¹›tvÄ tato vipraá¹� madhunÄ svasti vÄcayet || 460 ||
[Analyze grammar]

tilairapi tathÄ kṛṣṇaiá¸� pÄyasena tu bhojayet || 461 ||
[Analyze grammar]

evaá¹� vratÄni devÄ«bhiá¸� ká¹›tÄnyamaravarṇini || 462 ||
[Analyze grammar]

mahÄdevyÄ puroktÄni rudrapatnyÄ haripriye || 463 ||
[Analyze grammar]

ahaá¹� bravÄ«mi tapasÄ madÄ«yena samanvitÄ || 464 ||
[Analyze grammar]

sarvÄ draká¹£yatha puṇyÄni vratakÄni tathaiva ca || 465 ||
[Analyze grammar]

paurÄṇÄnyumayÄ devyÄ yÄni dṛṣṭÄni vai purÄ || 466 ||
[Analyze grammar]

kalyÄṇaguṇayuktÄni pÄvanÄni Å›ubhÄni ca || 467 ||
[Analyze grammar]

vaiÅ›aṃpÄyana uvÄca rukmiṇÄ� vratakaá¹� cakre dṛṣṭvÄ vratakavistaram || 468 ||
[Analyze grammar]

umÄyÄ varadÄnena dṛṣṭvÄ divyena caká¹£uá¹£Ä� || 469 ||
[Analyze grammar]

umÄvrateá¹£u sarveá¹£u vṛṣadÄnaá¹� tathÄdhikam || 470 ||
[Analyze grammar]

ratnamÄlÄpradÄnaá¹� ca tathÄnnaá¹� sÄrvakÄmikam || 471 ||
[Analyze grammar]

tathÄ jÄmbavatÄ« cakre puromÄvratakaá¹� tathÄ || 472 ||
[Analyze grammar]

dadÄvabhyadhikaá¹� sÄ tu ratnavá¹›ká¹£aá¹� manoharam || 473 ||
[Analyze grammar]

satyÄ dadau tathaivÄtha puromÄvratakaá¹� yathÄ || 474 ||
[Analyze grammar]

pÄ«tamabhyadhikaá¹� vÄsastayÄ dattamumÄvrate || 475 ||
[Analyze grammar]

rohiṇyÄtha ca phÄlgunyÄ maghayÄ ca purÄtane || 476 ||
[Analyze grammar]

vratÄni khalu dattÄni bahÅ«ni kulavardhane || 477 ||
[Analyze grammar]

dadau śatabhiṣ� caiva vrataka� puṇyalakṣaṇam || 478 ||
[Analyze grammar]

yena naká¹£atramukhyatvaá¹� jagÄma kurunandana || 479 ||
[Analyze grammar]

amÄmaheÅ›varaá¹� dÄnaá¹� kÄryaá¹� sarvavratÄÅ›ane || 479 ||
[Analyze grammar]

kapilÄgopradÄnena vivÄhe nÄ«lamutsá¹›jet || 479 ||
[Analyze grammar]

sarvairevÄsahendraÅ›ca umÄ vai rudrasaṃyutÄ || 479 ||
[Analyze grammar]

sve sthÄnena gatÄ rÄjanviṣṇorvratakaÅ›ÄsanÄt || 479 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 29A

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપà«àª°àª¾àª�

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: