Harivamsa [appendix] [sanskrit]
101,601 words
The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.
Chapter 4
sanatkumÄra uvÄca ataá¸� paraá¹� pravaká¹£yÄmi kriyÄkalpaá¹� yathÄvidhi || 1 ||
[Analyze grammar]
kÄmyanaimittikÄjasra Å›rÄddhakarmaṇi nityaÅ›aá¸� || 2 ||
[Analyze grammar]
ÄgrahÄyaṇamÅ«lÄá¸� syuraÅ›á¹akÄstisra eva ca || 3 ||
[Analyze grammar]
kṛṣṇapaká¹£e variá¹£á¹hÄ ca pÅ«rvÄ caindrÄ« ca bhÄá¹£itÄ || 4 ||
[Analyze grammar]
prÄjÄpatyÄ dvitÄ«yÄ syÄttá¹›tÄ«yÄ vaiÅ›vadevikÄ« || 5 ||
[Analyze grammar]
ÄdyÄpÅ«paiá¸� smá¹›tÄ nityaá¹� mÄṃsairanyÄ bhavetsadÄ || 6 ||
[Analyze grammar]
Å›Äkaiá¸� kÄryÄ tá¹›tÄ«yÄ syÄdeá¹£a dravyagato vidhiá¸� || 7 ||
[Analyze grammar]
anvaá¹£á¹akyaá¹� pitá¹á¹‡Äá¹� vai nityameva vidhÄ«yate || 8 ||
[Analyze grammar]
yÄ cÄpyanyÄ caturthÄ« syÄttÄá¹� ca kuryÄtprayatnataá¸� || 9 ||
[Analyze grammar]
ÄyuḥśrÄddhaá¹� budhaá¸� kuryÄtsarvasvenÄpi nityaÅ›aá¸� || 10 ||
[Analyze grammar]
Å›reyÄṃsi ká¹£ipramÄyÄnti paratreha ca modate || 11 ||
[Analyze grammar]
pitaraá¸� sarvakÄleá¹£u tithikÄleá¹£u devatÄá¸� || 12 ||
[Analyze grammar]
sarve puruá¹£amÄyÄnti nipÄneá¹£viva dhenavaá¸� || 13 ||
[Analyze grammar]
mÄ sma Å›reyaá¸� prayaccheyuraá¹£á¹akÄyÄmapÅ«jitÄá¸� || 14 ||
[Analyze grammar]
moghÄstasya bhavantyÄÅ›Äá¸� paratreha ca nityaÅ›aá¸� || 15 ||
[Analyze grammar]
pÅ«jakÄnÄá¹� sadotkará¹£o nÄstikÄnÄmavÄggatiá¸� || 16 ||
[Analyze grammar]
devÄṃśca dÄyino yÄnti tiryaggacchantyadÄyinaá¸� || 17 ||
[Analyze grammar]
puá¹£á¹iá¹� prajÄá¹� smá¹›tiá¹� medhÄá¹� putrÄnaiÅ›varyameva ca || 18 ||
[Analyze grammar]
kurvÄṇaá¸� paurṇamÄsyÄá¹� tu sarvaá¹� saṃpÅ«rṇamaÅ›nute || 19 ||
[Analyze grammar]
pratipaddhanalÄbhÄya labdhaá¹� cÄsya na naÅ›yati || 20 ||
[Analyze grammar]
dvitÄ«yÄyÄá¹� tu yaá¸� kuryÄddvipadÄdhipatirbhavet || 21 ||
[Analyze grammar]
phalÄrthinÄá¹� tá¹›tÄ«yÄ tu Å›atrughnÄ« pÄpanÄÅ›anÄ« || 22 ||
[Analyze grammar]
caturthyÄá¹� vai prakurvÄṇaá¸� Å›atrucchidrÄṇi paÅ›yati || 23 ||
[Analyze grammar]
pañcamyÄmapi kurvÄṇaá¸� prÄpnoti mahatÄ«á¹� Å›riyam || 24 ||
[Analyze grammar]
á¹£aá¹£á¹hyÄá¹� Å›rÄddhÄni kurvÄṇaá¸� prÄpnoti dvijapÅ«janam || 25 ||
[Analyze grammar]
kurute yastu saptamyÄá¹� Å›rÄddhÄni satataá¹� naraá¸� || 26 ||
[Analyze grammar]
mahÄsatramavÄpnoti gaṇÄnÄá¹� cÄdhipo bhavet || 27 ||
[Analyze grammar]
pÅ«rṇÄṃ vá¹›ttimavÄpnoti yo'á¹£á¹amyÄá¹� kurute naraá¸� || 28 ||
[Analyze grammar]
Å›rÄddhaá¹� navamyÄá¹� kartavyamaiÅ›varyaá¹� nṛṣu kÄá¹…ká¹£atÄ || 29 ||
[Analyze grammar]
kurvandaÅ›amyÄá¹� tu naro brÄhmÄ«á¹� Å›riyamavÄpnuyÄt || 30 ||
[Analyze grammar]
vedÄṃścaivÄpnuyÄtsarvÄnviprÄṇÄṃ saṃmato bhavet || 31 ||
[Analyze grammar]
ekÄdaÅ›yÄá¹� paraá¹� dÄnamaiÅ›varyaá¹� saṃtatiá¹� tathÄ || 32 ||
[Analyze grammar]
dvÄdaÅ›yÄá¹� jayalÄbhÄya rÄjyamÄyurvasÅ«ni ca || 33 ||
[Analyze grammar]
prajÄvá¹›ddhiá¹� maśūnmedhyÄn svÄtantryaá¹� puá¹£á¹imuttamÄm || 34 ||
[Analyze grammar]
dÄ«rghamÄyurathaiÅ›varyaá¹� kurvÄṇasya trayodaśīm || 35 ||
[Analyze grammar]
yuvÄnastu gá¹›he yasya má¹›tÄsteá¹£Äṃ pradÄpayet || 36 ||
[Analyze grammar]
Å›astreṇa vÄ hatÄ ye tu teá¹£Äṃ dadyÄccaturdaśīm || 37 ||
[Analyze grammar]
amÄvÄsyÄá¹� prayatnena Å›rÄddhaá¹� kuryÄcchuciá¸� sadÄ || 38 ||
[Analyze grammar]
sarvÄn kÄmÄnavÄpnoti svarge cÄnantyamaÅ›nute || 39 ||
[Analyze grammar]
annaá¹� dadyÄdamÄvÄsyÄá¹� somasyÄpyÄyanaá¹� bhavet || 40 ||
[Analyze grammar]
lokaá¹� mÄnavamÄpnoti tatra sarvaá¹� samaÅ›nute || 40 ||
[Analyze grammar]
evamÄpyÄyitaá¸� somastrīṃl lokÄndhÄrayiá¹£yati || 41 ||
[Analyze grammar]
siddhacÄraṇagandharvaiá¸� stÅ«yate nityamÅ«rjitaá¸� || 42 ||
[Analyze grammar]
stavaiá¸� puṇyairmanojñaiÅ›ca sarvakÄmaparicchadaiá¸� || 43 ||
[Analyze grammar]
ná¹›ttavÄditragÄ«taiÅ›ca apsarobhiá¸� sahasraÅ›aá¸� || 44 ||
[Analyze grammar]
upaná¹›tto vimÄnasthaá¸� pitá¹›bhakto dá¹›á¸havrataá¸� || 45 ||
[Analyze grammar]
stuvanti devagandharvÄá¸� siddhasaṃghÄÅ›ca taá¹� sadÄ || 46 ||
[Analyze grammar]
pitá¹›bhaktastvamÄvÄsyÄá¹� sarvÄn kÄmÄnavÄpnuyÄt || 47 ||
[Analyze grammar]
maghÄsu kurvañchrÄddhÄni sarvÄn kÄmÄnavÄpnuyÄt || 48 ||
[Analyze grammar]
pratyaká¹£amarcitÄstena bhavanti pitaraá¸� sadÄ || 49 ||
[Analyze grammar]
pitá¹›devÄ maghÄ yasmÄttasmÄttÄsvaká¹£ayaá¹� viduá¸� || 50 ||
[Analyze grammar]
yamastu yÄni Å›rÄddhÄni provÄca Å›aÅ›abindave || 51 ||
[Analyze grammar]
tÄni me śṛṇu kÄmyÄni naká¹£atreá¹£u pá¹›thakpá¹›thak || 52 ||
[Analyze grammar]
Å›rÄddhaá¹� yaá¸� ká¹›ttikÄyoge kurvÄ«ta satataá¹� naraá¸� || 53 ||
[Analyze grammar]
agnÄ«nÄdhÄya sÄpatyo yajeta vigatajvaraá¸� || 54 ||
[Analyze grammar]
durgÄṇi tarate nityaá¹� dhá¹›timÄnpuá¹£á¹imÄnbhavet || 54 ||
[Analyze grammar]
apatyakÄmo rohiṇyÄá¹� saumyenaujasvitÄá¹� vrajet || 55 ||
[Analyze grammar]
krÅ«rakarmaṇi bhÄgÄ« syÄdÄrdrÄyÄá¹� Å›rÄddhamÄcaran || 56 ||
[Analyze grammar]
ká¹£etre putreá¹£u bhÄgÄ« syÄcchrÄddhaá¹� kurvanpunarvasau || 57 ||
[Analyze grammar]
má¹›gaśīrá¹£e tu kÄ«rtimÄn || 57 ||
[Analyze grammar]
ÄrdrÄyÄá¹� nÄ«timÄn saumyaá¸� puá¹£á¹imÄṃśca punarvasau || 57 ||
[Analyze grammar]
puá¹£á¹ikÄmaá¸� punaá¸� puá¹£ye Å›rÄddhaá¹� kurvÄ«ta mÄnavaá¸� || 58 ||
[Analyze grammar]
ÄÅ›leá¹£Äsu punardattvÄ vÄ«rÄnputrÄnavÄpnuyÄt || 59 ||
[Analyze grammar]
Å›reá¹£á¹ho bhavati bandhÅ«nÄá¹� maghÄsu Å›rÄddhamÄcaran || 60 ||
[Analyze grammar]
phalgunīṣu punaá¸� ká¹›tvÄ saubhÄgyaá¹� labhate naraá¸� || 61 ||
[Analyze grammar]
pradÄnaśīlaá¸� sÄpatya uttarÄsu karoti yaá¸� || 62 ||
[Analyze grammar]
saṃsatsu mukhyo bhavati haste yastarpayetpitá¹n || 63 ||
[Analyze grammar]
citrÄyÄá¹� kurute yastu putrÄn rÅ«pavato labhet || 64 ||
[Analyze grammar]
svÄtinÄ tu dvijaá¸� kuryÄdvÄṇijyena jijÄ«viá¹£uá¸� || 65 ||
[Analyze grammar]
putrÄrthaá¹� tu viÅ›ÄkhÄsu Å›rÄddhamÄ«heta mÄnavaá¸� || 66 ||
[Analyze grammar]
anurÄdhÄsu kurvÄṇo naraÅ›cakraá¹� pravartayet || 67 ||
[Analyze grammar]
Ädhipatyaá¹� labhecchrÄddhaá¹� jyeá¹£á¹hÄyÄá¹� kurute hi yaá¸� || 68 ||
[Analyze grammar]
mÅ«lenÄrogyalÄbhaá¸� syÄdÄá¹£Äá¸hÄsu mahadyaÅ›aá¸� || 69 ||
[Analyze grammar]
tathottarÄsvaá¹£Äá¸hÄsu vÄ«taÅ›oko bhavennaraá¸� || 70 ||
[Analyze grammar]
Å›ravaṇena tu lokeá¹£u prÄpnuyÄtparamÄá¹� gatiá¹� || 71 ||
[Analyze grammar]
rÄjyabhogÄñchraviá¹£á¹hÄsu prÄpnuyÄdvipulaá¹� dhanam || 72 ||
[Analyze grammar]
Å›rÄddhaá¹� tvabhijitÄ kurvanvedÄn sÄá¹…gÄnavÄpnuyÄt || 73 ||
[Analyze grammar]
naká¹£atre vÄruṇe kurvanbhiá¹£aksiddhimavÄpnuyÄt || 74 ||
[Analyze grammar]
pÅ«rvaproá¹£á¹hapade kurvanvindate jÄ«vitaá¹� bahu || 75 ||
[Analyze grammar]
uttarÄsu punaá¸� kurvaṃl labhate gÄá¸� sahasraÅ›aá¸� || 76 ||
[Analyze grammar]
revatyÄá¹� kurute yastu rÅ«pyaá¹� bahu labhennaraá¸� || 77 ||
[Analyze grammar]
aÅ›vinīṣu hayÄñchreá¹£á¹hÄnbharaṇyÄmÄyuruttamam || 78 ||
[Analyze grammar]
imaá¹� Å›rÄddhavidhiá¹� kurvañchaÅ›abindurmahÄ«mimÄm || 79 ||
[Analyze grammar]
akleÅ›enÄlabhatká¹›tsnÄá¹� labdhvÄ ca praÅ›aÅ›Äsa ha || 80 ||
[Analyze grammar]
rÄjataá¹� rajatÄktaá¹� vÄ pitá¹á¹‡Äá¹� pÄtramucyate || 81 ||
[Analyze grammar]
rajatasya kathÄ vÄpi darÅ›anaá¹� dÄnameva ca || 82 ||
[Analyze grammar]
Änantyamaká¹£ayaá¹� svargyaá¹� rÄjataá¹� dÄnamucyate || 83 ||
[Analyze grammar]
pitá¹á¹‡Äá¹� tena dÄnena satputrÄstÄrayantyuta || 84 ||
[Analyze grammar]
paá¹hyamÄnaá¸� sadÄ Å›rÄddhe niyato brahmavÄdibhiá¸� || 85 ||
[Analyze grammar]
rÄjate hi svadhÄ dugdhÄ pÄtre'sminpitá¹›bhiá¸� purÄ || 86 ||
[Analyze grammar]
aká¹£ayÄrthaá¹� mahÄ« yasmÄttasmindattamato'ká¹£ayam || 87 ||
[Analyze grammar]
kṛṣṇÄjinasya sÄṃnidhyaá¹� darÅ›anaá¹� dÄnameva ca || 88 ||
[Analyze grammar]
raká¹£oghnaá¹� brahmavarcasyaá¹� paśūnputrÄṃśca tÄrayet || 89 ||
[Analyze grammar]
kÄñcanaá¹� rÄjataá¹� pÄtraá¹� dauhitraá¸� kutapastilÄá¸� || 90 ||
[Analyze grammar]
bastaÅ›ca pÄvanÄ«yÄni tridaṇá¸Ä« yoginastathÄ || 91 ||
[Analyze grammar]
Å›rÄddhakarmaṇyayaá¹� Å›reá¹£á¹ho vidhirbrahman sanÄtanaá¸� || 92 ||
[Analyze grammar]
Äyuá¸� puá¹£á¹iryaÅ›aá¸� kÄ«rtiá¸� prajÃ±Ä saṃtativardhanaá¸� || 93 ||
[Analyze grammar]
diÅ›i daká¹£iṇapÅ«rvasyÄá¹� vedisthÄnaá¹� niveÅ›ayet || 94 ||
[Analyze grammar]
sarvato'ratnimÄtraá¹� tu caturasraá¹� susaṃvá¹›tam || 95 ||
[Analyze grammar]
vaká¹£yÄmi vidhivatsthÄnaá¹� pitá¹á¹‡Ämiti Å›Ästrataá¸� || 96 ||
[Analyze grammar]
dhanyamÄyuá¹£yamÄrogyaá¹� puá¹£á¹ikÄ«rtivivardhanam || 97 ||
[Analyze grammar]
tatra gartÄstrayaá¸� kÄryÄstrayo daṇá¸ÄÅ›ca khÄdirÄá¸� || 98 ||
[Analyze grammar]
aratnimÄtrÄste kÄryÄ rajatena vibhūṣitÄá¸� || 99 ||
[Analyze grammar]
te vitastyÄyatÄ gartÄá¸� sarvataÅ›caturaá¹…gulÄá¸� || 100 ||
[Analyze grammar]
prÄgdaká¹£iṇÄyatÄá¸� kÄryÄá¸� sthirÄ naÅ›uá¹£irÄstathÄ || 101 ||
[Analyze grammar]
adbhiá¸� pavitrapÅ«tÄbhiá¸� plÄvayetsatataá¹� Å›uciá¸� || 102 ||
[Analyze grammar]
payobhyÄmÄjagavyÄbhyÄá¹� Å›odhanaá¹� vÄgbhireva ca || 103 ||
[Analyze grammar]
tarpaṇaá¹� satataá¹� hyetattá¹›ptirbhavati Å›ÄÅ›vatÄ« || 104 ||
[Analyze grammar]
iha cÄmutra ca Å›rÄ«mÄn sarvakÄmasamanvitaá¸� || 105 ||
[Analyze grammar]
evaá¹� triá¹£avaṇasnÄto yo'rcayetprayataá¸� sadÄ || 106 ||
[Analyze grammar]
mantreṇa vidhivatsamyakso'śvamedhaphala� labhet || 107 ||
[Analyze grammar]
triḥsaptasaṃjñÄste yasmÄttrailokyaá¹� dhÄryate hi taiá¸� || 108 ||
[Analyze grammar]
tasya puá¹£á¹irathaiÅ›varyamÄyuá¸� saṃtatireva ca || 109 ||
[Analyze grammar]
divi ca bhrÄjate laká¹£myÄ moká¹£aá¹� ca labhate kramÄt || 110 ||
[Analyze grammar]
pÄpmÄpahaá¹� pÄvanÄ«yamaÅ›vamedhaphalaá¹� labhet || 111 ||
[Analyze grammar]
mantraá¹� tasmÄdahaá¹� vaká¹£ye amá¹›taá¹� brahmasaṃmitam || 112 ||
[Analyze grammar]
devatÄbhyaá¸� pitá¹›bhyaÅ›ca mahÄyogibhya eva ca || 113 ||
[Analyze grammar]
namaá¸� svadhÄyai svÄhÄyai nityameva namo namaá¸� || 114 ||
[Analyze grammar]
ÄdyÄvasÄne Å›rÄddhasya trirÄvá¹›ttaá¹� japetsadÄ || 115 ||
[Analyze grammar]
aśvamedhaphala� hyetadviprai� satkṛtya pūjitam || 116 ||
[Analyze grammar]
piṇá¸anirvÄpaṇe cÄpi japedevaá¹� samÄhitaá¸� || 117 ||
[Analyze grammar]
pitaraá¸� ká¹£ipramÄyÄnti rÄká¹£asÄá¸� pradravanti ca || 118 ||
[Analyze grammar]
pitryo'yaá¹� triá¹£u lokeá¹£u mantro'yaá¹� tÄrayatyuta || 119 ||
[Analyze grammar]
paá¹hyamÄnaá¸� sadÄ Å›rÄddhe niyatairbrahmavÄdibhiá¸� || 120 ||
[Analyze grammar]
rÄjyakÄmo japedevaá¹� sadÄ mantramatandritaá¸� || 121 ||
[Analyze grammar]
vÄ«ryaÅ›auryÄrthabuddhiÅ›rÄ« cirÄyuḥkÄ«rtivardhanaá¸� || 122 ||
[Analyze grammar]
prīyante pitaro yena japena niyamena ca || 123 ||
[Analyze grammar]
saptarcaá¹� saṃpravaká¹£yÄmi sarvakÄmapradaá¹� Å›ubham || 124 ||
[Analyze grammar]
amÅ«rtÄnÄá¹� mÅ«rtimatÄá¹� pitá¹á¹‡Äá¹� dÄ«ptatejasÄm || 125 ||
[Analyze grammar]
namasyÄmi sadÄ teá¹£Äṃ dhyÄyinÄá¹� yogacaká¹£uá¹£Äm || 126 ||
[Analyze grammar]
indrÄdÄ«nÄá¹� ca pitaro daká¹£amÄrÄ«cayostathÄ || 127 ||
[Analyze grammar]
pitaraá¸� saptarṣīṇÄá¹� ca tÄnnamasyÄmi kÄmadÄn || 128 ||
[Analyze grammar]
manvÄdÄ«nÄá¹� janitá¹á¹ƒÅ›ca sarvalokanamaská¹›tÄn || 129 ||
[Analyze grammar]
tÄnnamaská¹›tya sarvÄnvai pitá¹Ã±jalasamudrayoá¸� || 130 ||
[Analyze grammar]
naká¹£atrÄṇÄṃ grahÄṇÄṃ ca vÄyvagnipitaraÅ›ca ye || 131 ||
[Analyze grammar]
dyÄvÄpá¹›thivyoÅ›ca sadÄ namasye'haá¹� ká¹›tÄñjaliá¸� || 132 ||
[Analyze grammar]
devarṣīṇÄá¹� saṃjanitá¹n sarvalokanamaská¹›tÄn || 133 ||
[Analyze grammar]
etacca vidhinÄ yuktaá¸� Å›rÄ«mÄn kuryÄnnarÄdhipa || 133 ||
[Analyze grammar]
saṃghÄtá¹n sarvalokÄnÄá¹� namasye'haá¹� pitÄmahÄn || 134 ||
[Analyze grammar]
prajÄpatergavÄá¹� vahneá¸� somÄya ca yamÄya ca || 135 ||
[Analyze grammar]
yogeÅ›varebhyaÅ›ca sadÄ namasye'haá¹� ká¹›tÄñjaliá¸� || 136 ||
[Analyze grammar]
namaá¸� pitá¹›gaṇebhyaá¸� saptabhyo ye ca kÄ«rtitÄá¸� || 137 ||
[Analyze grammar]
svayaṃbhuve namasye'ha� brahmaṇe yogacakṣuṣe || 138 ||
[Analyze grammar]
etadukta� ca saptarca� devarṣigaṇapūjitam || 139 ||
[Analyze grammar]
pavitra� parama� hyetacchrīmad rakṣoghnameva ca || 140 ||
[Analyze grammar]
etena vidhinÄ yuktastrÄ«nvarÄṃl labhate naraá¸� || 141 ||
[Analyze grammar]
bhaktyÄ paramayÄ yuktaá¸� Å›raddadhÄno jitendriyaá¸� || 142 ||
[Analyze grammar]
saptarcaá¹� tu japed yastu nityameva samÄhitaá¸� || 143 ||
[Analyze grammar]
saptadvÄ«pasamudrÄyÄá¸� pá¹›thivyÄ ekarÄá¸bhavet || 144 ||
[Analyze grammar]
yena proktastvaya� kalpo namastasmai svayaṃbhuve || 145 ||
[Analyze grammar]
mahÄyogeÅ›varebhyaÅ›ca sadÄ saṃpraṇato'smyaham || 146 ||
[Analyze grammar]
vartante pitarastÄta devÄnÄá¹� divi devatÄá¸� || 147 ||
[Analyze grammar]
saptasvete sthitÄ nityaá¹� sthÄneá¹£u pitaro'vyayÄá¸� || 148 ||
[Analyze grammar]
prajÄpatisutÄ ete sarveá¹£Äṃ tu mahÄtmanÄm || 149 ||
[Analyze grammar]
Ädyo gaṇastu yogÄ«nÄá¹� sa nityo yogavardhanaá¸� || 150 ||
[Analyze grammar]
dvitÄ«yo devatÄnÄá¹� tu tá¹›tÄ«yo dÄnavÄdinÄm || 151 ||
[Analyze grammar]
yugadharmamanuprÄptÄ yogadharmÄnusÄriṇaá¸� || 151 ||
[Analyze grammar]
Å›eá¹£Ästu varṇinÄá¹� jñeyÄ iti sarve prakÄ«rtitÄá¸� || 152 ||
[Analyze grammar]
pitá¹nprīṇÄti yo bhaktyÄ pitaraá¸� prīṇayanti tam || 153 ||
[Analyze grammar]
yacchanti pitaraá¸� prÄ«tÄá¸� prajÄá¹� puá¹£á¹iá¹� tathaiva ca || 154 ||
[Analyze grammar]
svargamÄyuá¹£yamÄrogyaá¹� yadanyadapi vÄñchitam || 155 ||
[Analyze grammar]
devakÄryÄdapi mune pitá¹›kÄryaá¹� praÅ›asyate || 156 ||
[Analyze grammar]
devatÄnÄá¹� hi pitaraá¸� pÅ«rvamÄyatanaá¹� smá¹›tam || 157 ||
[Analyze grammar]
te suprasÄdÄá¸� suprÄ«tÄ lokasyÄpyÄyanaá¹� param || 158 ||
[Analyze grammar]
sthiraprasÄdÄÅ›ca sadÄ tÄnnamasyasva bhÄrgava || 159 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 4
Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)
With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]
Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)
1568 pages
Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)
હરિવંશપà«àª°àª¾àª�
Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)
à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]
Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)
शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]
Harivamsa Purana
by Ras Bihari Lal and Sons (2012)
Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]
Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)
Text with English Notes and Index; [Eastern Book Linkers]