365betÓéÀÖ

Harivamsa [appendix] [sanskrit]

101,601 words

The Sanskrit edition of the Harivamsa [appendix version], an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

sanatkumÄra uvÄca ataá¸� paraá¹� pravaká¹£yÄmi kriyÄkalpaá¹� yathÄvidhi || 1 ||
[Analyze grammar]

kÄmyanaimittikÄjasra Å›rÄddhakarmaṇi nityaÅ›aá¸� || 2 ||
[Analyze grammar]

ÄgrahÄyaṇamÅ«lÄá¸� syuraśṭakÄstisra eva ca || 3 ||
[Analyze grammar]

kṛṣṇapaká¹£e variṣṭhÄ ca pÅ«rvÄ caindrÄ« ca bhÄá¹£itÄ || 4 ||
[Analyze grammar]

prÄjÄpatyÄ dvitÄ«yÄ syÄttá¹›tÄ«yÄ vaiÅ›vadevikÄ« || 5 ||
[Analyze grammar]

ÄdyÄpÅ«paiá¸� smá¹›tÄ nityaá¹� mÄṃsairanyÄ bhavetsadÄ || 6 ||
[Analyze grammar]

Å›Äkaiá¸� kÄryÄ tá¹›tÄ«yÄ syÄdeá¹£a dravyagato vidhiá¸� || 7 ||
[Analyze grammar]

anvaṣṭakyaá¹� pitá¹á¹‡Äá¹� vai nityameva vidhÄ«yate || 8 ||
[Analyze grammar]

yÄ cÄpyanyÄ caturthÄ« syÄttÄá¹� ca kuryÄtprayatnataá¸� || 9 ||
[Analyze grammar]

ÄyuḥśrÄddhaá¹� budhaá¸� kuryÄtsarvasvenÄpi nityaÅ›aá¸� || 10 ||
[Analyze grammar]

Å›reyÄṃsi ká¹£ipramÄyÄnti paratreha ca modate || 11 ||
[Analyze grammar]

pitaraá¸� sarvakÄleá¹£u tithikÄleá¹£u devatÄá¸� || 12 ||
[Analyze grammar]

sarve puruá¹£amÄyÄnti nipÄneá¹£viva dhenavaá¸� || 13 ||
[Analyze grammar]

mÄ sma Å›reyaá¸� prayaccheyuraṣṭakÄyÄmapÅ«jitÄá¸� || 14 ||
[Analyze grammar]

moghÄstasya bhavantyÄÅ›Äá¸� paratreha ca nityaÅ›aá¸� || 15 ||
[Analyze grammar]

pÅ«jakÄnÄá¹� sadotkará¹£o nÄstikÄnÄmavÄggatiá¸� || 16 ||
[Analyze grammar]

devÄṃśca dÄyino yÄnti tiryaggacchantyadÄyinaá¸� || 17 ||
[Analyze grammar]

puṣṭiá¹� prajÄá¹� smá¹›tiá¹� medhÄá¹� putrÄnaiÅ›varyameva ca || 18 ||
[Analyze grammar]

kurvÄṇaá¸� paurṇamÄsyÄá¹� tu sarvaá¹� saṃpÅ«rṇamaÅ›nute || 19 ||
[Analyze grammar]

pratipaddhanalÄbhÄya labdhaá¹� cÄsya na naÅ›yati || 20 ||
[Analyze grammar]

dvitÄ«yÄyÄá¹� tu yaá¸� kuryÄddvipadÄdhipatirbhavet || 21 ||
[Analyze grammar]

phalÄrthinÄá¹� tá¹›tÄ«yÄ tu Å›atrughnÄ« pÄpanÄÅ›anÄ« || 22 ||
[Analyze grammar]

caturthyÄá¹� vai prakurvÄṇaá¸� Å›atrucchidrÄṇi paÅ›yati || 23 ||
[Analyze grammar]

pañcamyÄmapi kurvÄṇaá¸� prÄpnoti mahatÄ«á¹� Å›riyam || 24 ||
[Analyze grammar]

á¹£aṣṭhyÄá¹� Å›rÄddhÄni kurvÄṇaá¸� prÄpnoti dvijapÅ«janam || 25 ||
[Analyze grammar]

kurute yastu saptamyÄá¹� Å›rÄddhÄni satataá¹� naraá¸� || 26 ||
[Analyze grammar]

mahÄsatramavÄpnoti gaṇÄnÄá¹� cÄdhipo bhavet || 27 ||
[Analyze grammar]

pÅ«rṇÄṃ vá¹›ttimavÄpnoti yo'ṣṭamyÄá¹� kurute naraá¸� || 28 ||
[Analyze grammar]

Å›rÄddhaá¹� navamyÄá¹� kartavyamaiÅ›varyaá¹� nṛṣu kÄá¹…ká¹£atÄ || 29 ||
[Analyze grammar]

kurvandaÅ›amyÄá¹� tu naro brÄhmÄ«á¹� Å›riyamavÄpnuyÄt || 30 ||
[Analyze grammar]

vedÄṃścaivÄpnuyÄtsarvÄnviprÄṇÄṃ saṃmato bhavet || 31 ||
[Analyze grammar]

ekÄdaÅ›yÄá¹� paraá¹� dÄnamaiÅ›varyaá¹� saṃtatiá¹� tathÄ || 32 ||
[Analyze grammar]

dvÄdaÅ›yÄá¹� jayalÄbhÄya rÄjyamÄyurvasÅ«ni ca || 33 ||
[Analyze grammar]

prajÄvá¹›ddhiá¹� maśūnmedhyÄn svÄtantryaá¹� puṣṭimuttamÄm || 34 ||
[Analyze grammar]

dÄ«rghamÄyurathaiÅ›varyaá¹� kurvÄṇasya trayodaśīm || 35 ||
[Analyze grammar]

yuvÄnastu gá¹›he yasya má¹›tÄsteá¹£Äṃ pradÄpayet || 36 ||
[Analyze grammar]

Å›astreṇa vÄ hatÄ ye tu teá¹£Äṃ dadyÄccaturdaśīm || 37 ||
[Analyze grammar]

amÄvÄsyÄá¹� prayatnena Å›rÄddhaá¹� kuryÄcchuciá¸� sadÄ || 38 ||
[Analyze grammar]

sarvÄn kÄmÄnavÄpnoti svarge cÄnantyamaÅ›nute || 39 ||
[Analyze grammar]

annaá¹� dadyÄdamÄvÄsyÄá¹� somasyÄpyÄyanaá¹� bhavet || 40 ||
[Analyze grammar]

lokaá¹� mÄnavamÄpnoti tatra sarvaá¹� samaÅ›nute || 40 ||
[Analyze grammar]

evamÄpyÄyitaá¸� somastrīṃl lokÄndhÄrayiá¹£yati || 41 ||
[Analyze grammar]

siddhacÄraṇagandharvaiá¸� stÅ«yate nityamÅ«rjitaá¸� || 42 ||
[Analyze grammar]

stavaiá¸� puṇyairmanojñaiÅ›ca sarvakÄmaparicchadaiá¸� || 43 ||
[Analyze grammar]

ná¹›ttavÄditragÄ«taiÅ›ca apsarobhiá¸� sahasraÅ›aá¸� || 44 ||
[Analyze grammar]

upaná¹›tto vimÄnasthaá¸� pitá¹›bhakto dá¹›á¸havrataá¸� || 45 ||
[Analyze grammar]

stuvanti devagandharvÄá¸� siddhasaṃghÄÅ›ca taá¹� sadÄ || 46 ||
[Analyze grammar]

pitá¹›bhaktastvamÄvÄsyÄá¹� sarvÄn kÄmÄnavÄpnuyÄt || 47 ||
[Analyze grammar]

maghÄsu kurvañchrÄddhÄni sarvÄn kÄmÄnavÄpnuyÄt || 48 ||
[Analyze grammar]

pratyaká¹£amarcitÄstena bhavanti pitaraá¸� sadÄ || 49 ||
[Analyze grammar]

pitá¹›devÄ maghÄ yasmÄttasmÄttÄsvaká¹£ayaá¹� viduá¸� || 50 ||
[Analyze grammar]

yamastu yÄni Å›rÄddhÄni provÄca Å›aÅ›abindave || 51 ||
[Analyze grammar]

tÄni me śṛṇu kÄmyÄni naká¹£atreá¹£u pá¹›thakpá¹›thak || 52 ||
[Analyze grammar]

Å›rÄddhaá¹� yaá¸� ká¹›ttikÄyoge kurvÄ«ta satataá¹� naraá¸� || 53 ||
[Analyze grammar]

agnÄ«nÄdhÄya sÄpatyo yajeta vigatajvaraá¸� || 54 ||
[Analyze grammar]

durgÄṇi tarate nityaá¹� dhá¹›timÄnpuṣṭimÄnbhavet || 54 ||
[Analyze grammar]

apatyakÄmo rohiṇyÄá¹� saumyenaujasvitÄá¹� vrajet || 55 ||
[Analyze grammar]

krÅ«rakarmaṇi bhÄgÄ« syÄdÄrdrÄyÄá¹� Å›rÄddhamÄcaran || 56 ||
[Analyze grammar]

ká¹£etre putreá¹£u bhÄgÄ« syÄcchrÄddhaá¹� kurvanpunarvasau || 57 ||
[Analyze grammar]

má¹›gaśīrá¹£e tu kÄ«rtimÄn || 57 ||
[Analyze grammar]

ÄrdrÄyÄá¹� nÄ«timÄn saumyaá¸� puṣṭimÄṃśca punarvasau || 57 ||
[Analyze grammar]

puṣṭikÄmaá¸� punaá¸� puá¹£ye Å›rÄddhaá¹� kurvÄ«ta mÄnavaá¸� || 58 ||
[Analyze grammar]

ÄÅ›leá¹£Äsu punardattvÄ vÄ«rÄnputrÄnavÄpnuyÄt || 59 ||
[Analyze grammar]

Å›reṣṭho bhavati bandhÅ«nÄá¹� maghÄsu Å›rÄddhamÄcaran || 60 ||
[Analyze grammar]

phalgunīṣu punaá¸� ká¹›tvÄ saubhÄgyaá¹� labhate naraá¸� || 61 ||
[Analyze grammar]

pradÄnaśīlaá¸� sÄpatya uttarÄsu karoti yaá¸� || 62 ||
[Analyze grammar]

saṃsatsu mukhyo bhavati haste yastarpayetpitá¹n || 63 ||
[Analyze grammar]

citrÄyÄá¹� kurute yastu putrÄn rÅ«pavato labhet || 64 ||
[Analyze grammar]

svÄtinÄ tu dvijaá¸� kuryÄdvÄṇijyena jijÄ«viá¹£uá¸� || 65 ||
[Analyze grammar]

putrÄrthaá¹� tu viÅ›ÄkhÄsu Å›rÄddhamÄ«heta mÄnavaá¸� || 66 ||
[Analyze grammar]

anurÄdhÄsu kurvÄṇo naraÅ›cakraá¹� pravartayet || 67 ||
[Analyze grammar]

Ädhipatyaá¹� labhecchrÄddhaá¹� jyeṣṭhÄyÄá¹� kurute hi yaá¸� || 68 ||
[Analyze grammar]

mÅ«lenÄrogyalÄbhaá¸� syÄdÄá¹£Äá¸hÄsu mahadyaÅ›aá¸� || 69 ||
[Analyze grammar]

tathottarÄsvaá¹£Äá¸hÄsu vÄ«taÅ›oko bhavennaraá¸� || 70 ||
[Analyze grammar]

Å›ravaṇena tu lokeá¹£u prÄpnuyÄtparamÄá¹� gatiá¹� || 71 ||
[Analyze grammar]

rÄjyabhogÄñchraviṣṭhÄsu prÄpnuyÄdvipulaá¹� dhanam || 72 ||
[Analyze grammar]

Å›rÄddhaá¹� tvabhijitÄ kurvanvedÄn sÄá¹…gÄnavÄpnuyÄt || 73 ||
[Analyze grammar]

naká¹£atre vÄruṇe kurvanbhiá¹£aksiddhimavÄpnuyÄt || 74 ||
[Analyze grammar]

pūrvaproṣṭhapade kurvanvindate jīvita� bahu || 75 ||
[Analyze grammar]

uttarÄsu punaá¸� kurvaṃl labhate gÄá¸� sahasraÅ›aá¸� || 76 ||
[Analyze grammar]

revatyÄá¹� kurute yastu rÅ«pyaá¹� bahu labhennaraá¸� || 77 ||
[Analyze grammar]

aÅ›vinīṣu hayÄñchreṣṭhÄnbharaṇyÄmÄyuruttamam || 78 ||
[Analyze grammar]

imaá¹� Å›rÄddhavidhiá¹� kurvañchaÅ›abindurmahÄ«mimÄm || 79 ||
[Analyze grammar]

akleÅ›enÄlabhatká¹›tsnÄá¹� labdhvÄ ca praÅ›aÅ›Äsa ha || 80 ||
[Analyze grammar]

rÄjataá¹� rajatÄktaá¹� vÄ pitá¹á¹‡Äá¹� pÄtramucyate || 81 ||
[Analyze grammar]

rajatasya kathÄ vÄpi darÅ›anaá¹� dÄnameva ca || 82 ||
[Analyze grammar]

Änantyamaká¹£ayaá¹� svargyaá¹� rÄjataá¹� dÄnamucyate || 83 ||
[Analyze grammar]

pitá¹á¹‡Äá¹� tena dÄnena satputrÄstÄrayantyuta || 84 ||
[Analyze grammar]

paá¹­hyamÄnaá¸� sadÄ Å›rÄddhe niyato brahmavÄdibhiá¸� || 85 ||
[Analyze grammar]

rÄjate hi svadhÄ dugdhÄ pÄtre'sminpitá¹›bhiá¸� purÄ || 86 ||
[Analyze grammar]

aká¹£ayÄrthaá¹� mahÄ« yasmÄttasmindattamato'ká¹£ayam || 87 ||
[Analyze grammar]

kṛṣṇÄjinasya sÄṃnidhyaá¹� darÅ›anaá¹� dÄnameva ca || 88 ||
[Analyze grammar]

raká¹£oghnaá¹� brahmavarcasyaá¹� paśūnputrÄṃśca tÄrayet || 89 ||
[Analyze grammar]

kÄñcanaá¹� rÄjataá¹� pÄtraá¹� dauhitraá¸� kutapastilÄá¸� || 90 ||
[Analyze grammar]

bastaÅ›ca pÄvanÄ«yÄni tridaṇá¸Ä« yoginastathÄ || 91 ||
[Analyze grammar]

Å›rÄddhakarmaṇyayaá¹� Å›reṣṭho vidhirbrahman sanÄtanaá¸� || 92 ||
[Analyze grammar]

Äyuá¸� puṣṭiryaÅ›aá¸� kÄ«rtiá¸� prajÃ±Ä saṃtativardhanaá¸� || 93 ||
[Analyze grammar]

diÅ›i daká¹£iṇapÅ«rvasyÄá¹� vedisthÄnaá¹� niveÅ›ayet || 94 ||
[Analyze grammar]

sarvato'ratnimÄtraá¹� tu caturasraá¹� susaṃvá¹›tam || 95 ||
[Analyze grammar]

vaká¹£yÄmi vidhivatsthÄnaá¹� pitá¹á¹‡Ämiti Å›Ästrataá¸� || 96 ||
[Analyze grammar]

dhanyamÄyuá¹£yamÄrogyaá¹� puṣṭikÄ«rtivivardhanam || 97 ||
[Analyze grammar]

tatra gartÄstrayaá¸� kÄryÄstrayo daṇá¸ÄÅ›ca khÄdirÄá¸� || 98 ||
[Analyze grammar]

aratnimÄtrÄste kÄryÄ rajatena vibhūṣitÄá¸� || 99 ||
[Analyze grammar]

te vitastyÄyatÄ gartÄá¸� sarvataÅ›caturaá¹…gulÄá¸� || 100 ||
[Analyze grammar]

prÄgdaká¹£iṇÄyatÄá¸� kÄryÄá¸� sthirÄ naÅ›uá¹£irÄstathÄ || 101 ||
[Analyze grammar]

adbhiá¸� pavitrapÅ«tÄbhiá¸� plÄvayetsatataá¹� Å›uciá¸� || 102 ||
[Analyze grammar]

payobhyÄmÄjagavyÄbhyÄá¹� Å›odhanaá¹� vÄgbhireva ca || 103 ||
[Analyze grammar]

tarpaṇaá¹� satataá¹� hyetattá¹›ptirbhavati Å›ÄÅ›vatÄ« || 104 ||
[Analyze grammar]

iha cÄmutra ca Å›rÄ«mÄn sarvakÄmasamanvitaá¸� || 105 ||
[Analyze grammar]

evaá¹� triá¹£avaṇasnÄto yo'rcayetprayataá¸� sadÄ || 106 ||
[Analyze grammar]

mantreṇa vidhivatsamyakso'śvamedhaphala� labhet || 107 ||
[Analyze grammar]

triḥsaptasaṃjñÄste yasmÄttrailokyaá¹� dhÄryate hi taiá¸� || 108 ||
[Analyze grammar]

tasya puṣṭirathaiÅ›varyamÄyuá¸� saṃtatireva ca || 109 ||
[Analyze grammar]

divi ca bhrÄjate laká¹£myÄ moká¹£aá¹� ca labhate kramÄt || 110 ||
[Analyze grammar]

pÄpmÄpahaá¹� pÄvanÄ«yamaÅ›vamedhaphalaá¹� labhet || 111 ||
[Analyze grammar]

mantraá¹� tasmÄdahaá¹� vaká¹£ye amá¹›taá¹� brahmasaṃmitam || 112 ||
[Analyze grammar]

devatÄbhyaá¸� pitá¹›bhyaÅ›ca mahÄyogibhya eva ca || 113 ||
[Analyze grammar]

namaá¸� svadhÄyai svÄhÄyai nityameva namo namaá¸� || 114 ||
[Analyze grammar]

ÄdyÄvasÄne Å›rÄddhasya trirÄvá¹›ttaá¹� japetsadÄ || 115 ||
[Analyze grammar]

aśvamedhaphala� hyetadviprai� satkṛtya pūjitam || 116 ||
[Analyze grammar]

piṇá¸anirvÄpaṇe cÄpi japedevaá¹� samÄhitaá¸� || 117 ||
[Analyze grammar]

pitaraá¸� ká¹£ipramÄyÄnti rÄká¹£asÄá¸� pradravanti ca || 118 ||
[Analyze grammar]

pitryo'yaá¹� triá¹£u lokeá¹£u mantro'yaá¹� tÄrayatyuta || 119 ||
[Analyze grammar]

paá¹­hyamÄnaá¸� sadÄ Å›rÄddhe niyatairbrahmavÄdibhiá¸� || 120 ||
[Analyze grammar]

rÄjyakÄmo japedevaá¹� sadÄ mantramatandritaá¸� || 121 ||
[Analyze grammar]

vÄ«ryaÅ›auryÄrthabuddhiÅ›rÄ« cirÄyuḥkÄ«rtivardhanaá¸� || 122 ||
[Analyze grammar]

prīyante pitaro yena japena niyamena ca || 123 ||
[Analyze grammar]

saptarcaá¹� saṃpravaká¹£yÄmi sarvakÄmapradaá¹� Å›ubham || 124 ||
[Analyze grammar]

amÅ«rtÄnÄá¹� mÅ«rtimatÄá¹� pitá¹á¹‡Äá¹� dÄ«ptatejasÄm || 125 ||
[Analyze grammar]

namasyÄmi sadÄ teá¹£Äṃ dhyÄyinÄá¹� yogacaká¹£uá¹£Äm || 126 ||
[Analyze grammar]

indrÄdÄ«nÄá¹� ca pitaro daká¹£amÄrÄ«cayostathÄ || 127 ||
[Analyze grammar]

pitaraá¸� saptarṣīṇÄá¹� ca tÄnnamasyÄmi kÄmadÄn || 128 ||
[Analyze grammar]

manvÄdÄ«nÄá¹� janitá¹á¹ƒÅ›ca sarvalokanamaská¹›tÄn || 129 ||
[Analyze grammar]

tÄnnamaská¹›tya sarvÄnvai pitá¹Ã±jalasamudrayoá¸� || 130 ||
[Analyze grammar]

naká¹£atrÄṇÄṃ grahÄṇÄṃ ca vÄyvagnipitaraÅ›ca ye || 131 ||
[Analyze grammar]

dyÄvÄpá¹›thivyoÅ›ca sadÄ namasye'haá¹� ká¹›tÄñjaliá¸� || 132 ||
[Analyze grammar]

devarṣīṇÄá¹� saṃjanitá¹n sarvalokanamaská¹›tÄn || 133 ||
[Analyze grammar]

etacca vidhinÄ yuktaá¸� Å›rÄ«mÄn kuryÄnnarÄdhipa || 133 ||
[Analyze grammar]

saṃghÄtá¹n sarvalokÄnÄá¹� namasye'haá¹� pitÄmahÄn || 134 ||
[Analyze grammar]

prajÄpatergavÄá¹� vahneá¸� somÄya ca yamÄya ca || 135 ||
[Analyze grammar]

yogeÅ›varebhyaÅ›ca sadÄ namasye'haá¹� ká¹›tÄñjaliá¸� || 136 ||
[Analyze grammar]

namaá¸� pitá¹›gaṇebhyaá¸� saptabhyo ye ca kÄ«rtitÄá¸� || 137 ||
[Analyze grammar]

svayaṃbhuve namasye'ha� brahmaṇe yogacakṣuṣe || 138 ||
[Analyze grammar]

etadukta� ca saptarca� devarṣigaṇapūjitam || 139 ||
[Analyze grammar]

pavitra� parama� hyetacchrīmad rakṣoghnameva ca || 140 ||
[Analyze grammar]

etena vidhinÄ yuktastrÄ«nvarÄṃl labhate naraá¸� || 141 ||
[Analyze grammar]

bhaktyÄ paramayÄ yuktaá¸� Å›raddadhÄno jitendriyaá¸� || 142 ||
[Analyze grammar]

saptarcaá¹� tu japed yastu nityameva samÄhitaá¸� || 143 ||
[Analyze grammar]

saptadvÄ«pasamudrÄyÄá¸� pá¹›thivyÄ ekarÄá¸bhavet || 144 ||
[Analyze grammar]

yena proktastvaya� kalpo namastasmai svayaṃbhuve || 145 ||
[Analyze grammar]

mahÄyogeÅ›varebhyaÅ›ca sadÄ saṃpraṇato'smyaham || 146 ||
[Analyze grammar]

vartante pitarastÄta devÄnÄá¹� divi devatÄá¸� || 147 ||
[Analyze grammar]

saptasvete sthitÄ nityaá¹� sthÄneá¹£u pitaro'vyayÄá¸� || 148 ||
[Analyze grammar]

prajÄpatisutÄ ete sarveá¹£Äṃ tu mahÄtmanÄm || 149 ||
[Analyze grammar]

Ädyo gaṇastu yogÄ«nÄá¹� sa nityo yogavardhanaá¸� || 150 ||
[Analyze grammar]

dvitÄ«yo devatÄnÄá¹� tu tá¹›tÄ«yo dÄnavÄdinÄm || 151 ||
[Analyze grammar]

yugadharmamanuprÄptÄ yogadharmÄnusÄriṇaá¸� || 151 ||
[Analyze grammar]

Å›eá¹£Ästu varṇinÄá¹� jñeyÄ iti sarve prakÄ«rtitÄá¸� || 152 ||
[Analyze grammar]

pitá¹nprīṇÄti yo bhaktyÄ pitaraá¸� prīṇayanti tam || 153 ||
[Analyze grammar]

yacchanti pitaraá¸� prÄ«tÄá¸� prajÄá¹� puṣṭiá¹� tathaiva ca || 154 ||
[Analyze grammar]

svargamÄyuá¹£yamÄrogyaá¹� yadanyadapi vÄñchitam || 155 ||
[Analyze grammar]

devakÄryÄdapi mune pitá¹›kÄryaá¹� praÅ›asyate || 156 ||
[Analyze grammar]

devatÄnÄá¹� hi pitaraá¸� pÅ«rvamÄyatanaá¹� smá¹›tam || 157 ||
[Analyze grammar]

te suprasÄdÄá¸� suprÄ«tÄ lokasyÄpyÄyanaá¹� param || 158 ||
[Analyze grammar]

sthiraprasÄdÄÅ›ca sadÄ tÄnnamasyasva bhÄrgava || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 4

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપà«àª°àª¾àª�

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

à°¶à±à°°à±€ వారివంశవà±à°°à°°à°¾à°£à°‚ [Gollapudi Veeraswamy Son]

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

शà¥à¤°à¥€à¤¹à¤°à¤¿à¤µà¤‚शपà¥à¤°à¤¾à¤� [Dharmik Prakashan Sanstha, Mumbai]

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: