365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 18.55

󲹰ٲ 峾پ ⲹś ٲٳٱٲ� |
tato tattvato ñٱ śٱ tadanantaram ||55||

The Subodhinī commentary by Śrīdhara

ٲٲś bhaktyeti | ٲٳ ca 󲹰ٲ tattvato 峾پ | 첹ٳ󲹳ūٲ, ī ⲹś saccidānandaghanasٲٳbhutam | ٲٲś 峾𱹲� tattvato ñٱ ٲ岹ԲԳٲ� tasya ñԲⲹ uparame sati śٱ 貹ԲԻ岹ū 󲹱īٲⲹٳ� ||55||

The Sārārthavarṣiṇ� commentary by Viśvanātha

nanu ٲ 󲹲 󲹰ٲ ٲī� tasya 쾱� 徱ٲⲹٴ'ٳԳٰԲ bhaktyeti | ⲹś ٲ� ٲٱ貹ٳ� ñī bhakto bhaktyaiva ٲٳٱٴ'پ | 󲹰ٲhamekayā ⲹ� iti ܰٱ� (BhP 11.14.11) | ⲹ𱹲� ٲٱٳܳٲ� sa ñī tatasٲ bhaktyaiva ٲ岹ԲԳٲ� DZ貹ܳٳٲ eva ñٱ śپ ٲⲹܰ󲹳Գܲ󲹱پ | mama māyātītatdayāśca māyātdvidyayāpyahamavagamya[*ENDNOTE] iti 屹� |

yattu ṅkⲹDz ca 岵ⲹ� tapo 󲹰پś ś | 貹ñ貹 iti 岹貹ñٰ vṛttitvena 󲹰پ� śūⲹٱ | tatkhalu 徱īśپṛtٱ󲹰ٱ𱹲 kācidphalyārtha� yā� ṣṭ | 첹󲹱ٳ� karmayoge'pi praśپ | ٲ 첹ñԲDzī
śٰٱǰٱ� | yato Ծṇ� 󲹰پ� 岵ṇa ṛtپٳܳٴ na bhavati, ato ⲹñԲԾٲ첹ٱԲ yā� ṇaٱ� ٲٱ貹ٳñԱ tu bhaktereva |

쾱� ca satttsañjāyate ñԲپ ṛt� (Gītā 14.17) ٳٱᲹ� ñԲ� sattvameva | tacca ٳٱ� śabdenocyate ⲹٳ ٲٳ 󲹰ٲܳٳٳ� ñԲ� bhaktireva saiva 챹ٲ󲹰پśԲ 챹ñԲśԲ cocyata iti ñԲ辱 屹� ṣṭⲹ | tatra ٳ󲹳� ñԲ� ṃnⲹⲹ 屹īԲ ñԱԲ 󳾲ⲹԳܲ徱ٲ岹ś첹Ի󲹱貹ñṃśaٲⲹⲹṛṣṭy辱[*ENDNOTE] ñⲹ | atra kecid󲹰ٲ vinaiva kevalenaiva ñԱԲ ٳ󾱲Բٱ ñԾԾԲ� śٰ󲹱 پī eva | anye tu 󲹰ٲ kevalena ñԱԲ na muktiriti ñٱ 󲹰پś𱹲 ñԲ󲹲ⲹԳٴ bhagaṃstu DZ󾱰𱹱پ 󲹲屹ܰṇaⲹ�
Բⲹ Dzūḍhٱ岹ś峾辱 ٱ'辱 ñԾԴ ܰٲԾԴ ī eva | yaduktam

ܰ󲹲ūܱⲹ�
ܰṣaś� saha |
catro Ჹñ ṇ�
ṇa岹ⲹ� ṛt󲹰 || (BhP 11.5.2)

ya 𱹲� ܰṣa� ṣād
ٳ󲹱īś |
na ᲹԳٲⲹԲԳپ
ٳṣṭ� 貹ٲԳٲⲹ� || (BhP 11.5.3) iti |

ٳ� ye na bhajanti ye ca ᲹԳٴ'ⲹԲԳپ te ԲԲԴ'辱 vinaṣṭa ⲹ� patanti | ٲٳ ca hyuktam

'Բ'Իṣa ܰٲԾԲ
tvayyastabhādaviśuddhabuddhaya� |
ܳⲹ ṛcṇa 貹� 貹岹� ٲٲ�
貹ٲԳٲⲹ'ṛtṣm岹ṅgⲹ� || (BhP 10.2.32) iti |

atra āṅghri貹岹� bhaktyaiva prayukٲ� ṣiٲ | ṛtṣm岹ṅgⲹ iti ٲԴǰṇaⲹٱܻ󾱰𱹲 ٲԴǰ岹� | yadukٲ�

ԲԳپ ūḍh
Գṣīṃ ٲԳܳśٲ | (Gītā 9.11) iti |

vastutastu Գṣ� ٲԳ� ԲԻ岹𱹲 | ٲ� ṛśyٱ� tu dustarkyatadīyakṛpāśaktiprabhādeva | yadukٲ� ⲹṇādٳԲ

Ծٲ屹ⲹٴ'辱 bhagan
ī�(y)ate ԾᲹśپٲ� |
峾ṛt 貹ԲԻ岹�
첹� 貹śٳٲ� prabhum || iti |

𱹲� ca 󲹲ٳٲԴ� ԲԻ岹ⲹٱ kpٲ� saccidānandavigr� śīṛn屹Բܰūܳ󲹳ٲīԲپ (GTU 1.33) | ś岹� brahma ܰ岹󲹳پٲ徱 śܳپḥsṛt貹󲹲Աṣu ṇeṣu satsvapi tu ṛt� n⾱Բ� tu śپ (ŚvetU 4.2) iti śܳپṛṣṭy bhaganapi DZ󾱰پ manyante kintu svarūpabhūٲ Ծٲⲹśٲ ܳٲ� | ato ⲹⲹ� ṣṇ� pravadanti ٲԲپ 󱹲ṣyṇiٲśܳٱ� | tvityatra śԲ ū貹ū cicchaktirebhidhīyate na tvaū貹ū ٰṇa𱹲 śپپ ٲ� śܳٱٳ�
na manyante | yad ṛt� ܰ� ⾱Բ� tu ś� ś� dityarthamapi naiva manyante |

ato 󲹲岹貹Բ īԳܰٱ岹ś� api ٱ'� patanti | yadukٲ� sanābhāṣyadhṛٲṃ 貹śṣṭԲ |

īԳܰ api punar
Գپ saṃrasanām |
ⲹⲹԳٲⲹśٲ
󲹲ٲⲹ貹󾱲Բ� || iti |

te ca 󲹱ٲ ٲ峾ٳٲپ dhanopayoga iti mat ñԲԲԲ ñԲ� tatra ṇībū� bhaktimapi santyajya, mithyaiparokṣānubhava� tvasya manyante | śī貹Բ 󲹰ٲ api ñԱԲ rdhamantardhānād󲹰پ� te punarnaiva labhante | 󲹰ٲ ca tatpadārthānanubhānmṛṣāsamādhayo īԳܰٲԾԲ eva te ñ� | yaduktam 'Բ'Իṣa ܰٲԾԲ� iti |

ye tu 󲹰پś� ñԲⲹⲹԳٴ 󲹲Գūپ� ԲԻ岹ī𱹲 Բ� krameṇāvidyayoruparāme 貹� 󲹰پ� labhante | te īԳܰ 屹� | eke yujyārtha� 󲹰پ� kurvantastayaiva ٲٱ貹ٳ󲹳貹ǰṣīkṛtⲹ tasmin yujya� labhante te ṅgī eva | apare ū岵 ṛc󾱰첹śԳٲ岵ٲṅg屹Բ ٲⲹٲܳܰṣāḥ śuk徱vadbhaktirasamādhuryāsda eva nimajjanti, te tu paramaṅgī eva | yaduktam

ٳ峾ś munayo
ԾԳٳ apyurukrame
ܰԳٲⲹ󲹾ٳܰī� bhaktim
ٳٳ󲹳ūٲṇo 󲹰� || (BhP 1.7.10) iti |

tad𱹲� ٳܰ ñԾԴ dvaye ī� patanti, dvaye ṅgīstaranti saṃramiti ||55||

The Gītābhūṣaṇa commentary by Baladeva

ٲٲ� 쾱� ٲ bhaktyeti | ū貹ٴ ṇaٲś '� ūپٲś 屹ahamasmi ٲ� mad󲹰ٲ ٲٳٱٲⲹԳܲ󲹱پ | tato matparamabhaktito ٴǰܰٲṣaṇa� tattvato ٳٳԲ ñٱnubhūya ٲ岹ԲԳٲ� tata eva hetor� śٱ saha yujyate | ܰ� praśپ ityatra ܰṃyDz eva īⲹٱ na tu ܰٳ첹ٱ |

atra ٲٳٱٴ'ñԱ ś ca bhaktireva heturukto ǻⲹ� | 󲹰ٲ ٱԲԲⲹ śⲹ� ity(Gītā 11.54) ūǰٱ� | tadanantaramiti matsvarūpaguṇavibhūtitāttvikānubhaduttarasmin ٲⲹٳ� | yad, 󲹰ٲ tattvato ñٱ ٲٲ� 󲹰پⲹ śٱ | lyablope 첹ṇi 貹ñī | ǰṣe'辱 󲹰پīٲ ūٰṛtⲹṇātٲٰ辱 hi ṛṣṭaپ (Vs 4.1.12) ⲹṇād峾ǰṣātٲٰ辱 ca mokse bhaktiranuvartate iti śܳٲ ṛṣṭaپ ūٰٳ� | 󲹰ٲ vinaṣṭā� 󲹰ٲ� sdo vivardhate siٲ naṣṭapittā� sitāsdavaditi 󲹲ⲹ岹� | ٳٳ� ca saniṣṭhā�
dhanadhyapaddhatiruktā ||55||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: