Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.55
ٲ 峾پ 屹 ⲹś ٲٳٱٲ� |
tato � tattvato ñٱ śٱ tadanantaram ||55||
The Subodhinī commentary by Śrīdhara
ٲٲś bhaktyeti | ٲٳ ca 貹 ٲ tattvato 峾پ | 첹ٳūٲ, 屹 ī ⲹś saccidānandaghanasٲٳbhutam | ٲٲś 峾𱹲� tattvato ñٱ ٲ岹ԲԳٲ� tasya ñԲⲹ uparame sati � śٱ 貹ԲԻ岹ū īٲⲹٳ� ||55||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ٲ ٲ ٲī� tasya 쾱� 徱ٲⲹٴ'ٳԳٰԲ bhaktyeti | � 屹 ⲹś ٲ� � ٲٱ貹ٳ� ñī 屹 bhakto bhaktyaiva ٲٳٱٴ'پ | ٲhamekayā ⲹ� iti ܰٱ� (BhP 11.14.11) | ⲹ𱹲� ٲٱٳܳٲ� sa ñī tatasٲ bhaktyaiva ٲ岹ԲԳٲ� DZ貹ܳٳٲ eva � ñٱ � śپ ٲⲹܰԳܲپ | mama māyātītatdayāśca māyātdvidyayāpyahamavagamya[*ENDNOTE] iti 屹� |
yattu ṅkⲹDz ca 岵ⲹ� tapo پś ś | 貹ñ貹 iti 岹貹ñٰ vṛttitvena پ� śūⲹٱ | tatkhalu 徱īśپṛtٱٱ𱹲 첹 kācidphalyārtha� yā� ṣṭ | 첹ٳ� karmayoge'pi praśپ | ٲ 첹ñԲDzī
� śٰٱǰٱ� | yato Ծṇ� پ� 岵ṇa yā ṛtپٳܳٴ na bhavati, ato ⲹñԲԾٲ첹ٱԲ yā� ṇaٱ� ٲٱ貹ٳñԱ tu bhaktereva |
쾱� ca satttsañjāyate ñԲپ ṛt� (Gītā 14.17) ٳٱᲹ� ñԲ� sattvameva | tacca ٳٱ� śabdenocyate ⲹٳ ٲٳ ٲܳٳٳ� ñԲ� bhaktireva saiva 챹ٲپśԲ 챹ñԲśԲ cocyata iti ñԲ辱 屹� ṣṭⲹ | tatra ٳ� ñԲ� ṃnⲹⲹ 屹īԲ ñԱԲ ⲹԳܲ徱ٲ岹ś첹Ի貹ñṃśaٲⲹⲹṛṣṭy辱[*ENDNOTE] ñⲹ | atra kecidٲ vinaiva kevalenaiva ñԱԲ ٳԲٱ ñԾԾԲ� śٰ پī eva | anye tu ٲ kevalena ñԱԲ na muktiriti ñٱ پś𱹲 ñԲⲹԳٴ bhagaṃstu DZ𱹱پ 屹ܰṇaⲹ�
Բⲹ Dzūḍhٱ岹ś峾辱 ٱ'辱 ñԾԴ ܰٲԾԴ ī eva | yaduktam
ܰūܱⲹ�
ܰṣaś� saha |
catro Ჹñ ṇ�
ṇa岹ⲹ� ṛt || (BhP 11.5.2)
ya 𱹲� ܰṣa� ṣād
ٳīś |
na ᲹԳٲⲹԲԳپ
ٳṣṭ� 貹ٲԳٲⲹ� || (BhP 11.5.3) iti |
ٳ� ye na bhajanti ye ca ᲹԳٴ'ⲹԲԳپ te ԲԲԴ'辱 vinaṣṭa ⲹ� patanti | ٲٳ ca hyuktam
'Բ'Իṣa ܰٲԾԲ
tvayyastabhādaviśuddhabuddhaya� |
ܳⲹ ṛcṇa 貹� 貹岹� ٲٲ�
貹ٲԳٲⲹ'ṛtṣm岹ṅgⲹ� || (BhP 10.2.32) iti |
atra āṅghri貹岹� bhaktyaiva prayukٲ� ṣiٲ | ṛtṣm岹ṅgⲹ iti ٲԴǰṇaⲹٱܻ𱹲 ٲԴǰ岹� | yadukٲ�
ԲԳپ � ūḍh
Գṣīṃ ٲԳܳśٲ | (Gītā 9.11) iti |
vastutastu Գṣ� ٲԳ� ԲԻ岹𱹲 | ٲ� ṛśyٱ� tu dustarkyatadīyakṛpāśaktiprabhādeva | yadukٲ� ⲹṇādٳԲ
Ծٲ屹ⲹٴ'辱 bhagan
ī�(y)ate ԾᲹśپٲ� |
峾ṛt 貹ԲԻ岹�
첹� 貹śٳٲ� prabhum || iti |
𱹲� ca ٳٲԴ� ԲԻ岹ⲹٱ kpٲ� saccidānandavigr� śīṛn屹ԲܰūܳٲīԲپ (GTU 1.33) | ś岹� brahma ܰ岹پٲ徱 śܳپḥsṛt貹Աṣu ṇeṣu satsvapi � tu ṛt� n⾱Բ� tu śپ (ŚvetU 4.2) iti śܳپṛṣṭy bhaganapi DZپ manyante kintu svarūpabhūٲ Ծٲⲹśٲ ⲹ ܳٲ� | ato ⲹⲹ� ṣṇ� pravadanti ٲԲپ ṣyṇiٲśܳٱ� | � tvityatra śԲ ū貹ū cicchaktirebhidhīyate na tvaū貹ū ٰṇa𱹲 śپپ ٲ� śܳٱٳ�
na manyante | yad ṛt� ܰ� ⾱Բ� tu ś� ś� dityarthamapi naiva manyante |
ato 岹貹Բ īԳܰٱ岹ś� api ٱ'� patanti | yadukٲ� sanābhāṣyadhṛٲṃ 貹śṣṭԲ |
īԳܰ api punar
Գپ saṃrasanām |
ⲹⲹԳٲⲹśٲ
ٲⲹ貹Բ� || iti |
te ca ٲ ٲ峾ٳٲپ dhanopayoga iti mat ñԲԲԲ ñԲ� tatra ṇībū� bhaktimapi santyajya, mithyaiparokṣānubhava� tvasya manyante | śī貹Բ ٲ api ñԱԲ rdhamantardhānādپ� te punarnaiva labhante | ٲ ca tatpadārthānanubhānmṛṣāsamādhayo īԳܰٲԾԲ eva te ñ� | yaduktam 'Բ'Իṣa ܰٲԾԲ� iti |
ye tu پś� ñԲⲹⲹԳٴ Գūپ� ԲԻ岹ī𱹲 Բ� krameṇāvidyayoruparāme 貹� پ� labhante | te īԳܰ 屹� | eke yujyārtha� پ� kurvantastayaiva ٲٱ貹ٳ貹ǰṣīkṛtⲹ tasmin yujya� labhante te ṅgī eva | apare ū岵 ṛc첹śԳٲ岵ٲṅg屹Բ ٲⲹٲܳܰṣāḥ śuk徱vadbhaktirasamādhuryāsda eva nimajjanti, te tu paramaṅgī eva | yaduktam
ٳ峾ś munayo
ԾԳٳ apyurukrame
ܰԳٲⲹٳܰī� bhaktim
ٳٳūٲṇo � || (BhP 1.7.10) iti |
tad𱹲� ٳܰ ñԾԴ dvaye ī� patanti, dvaye ṅgīstaranti saṃramiti ||55||
The Gītābhūṣaṇa commentary by Baladeva
ٲٲ� 쾱� ٲ bhaktyeti | ū貹ٴ ṇaٲś '� ūپٲś 屹ahamasmi ٲ� � 貹 madٲ ٲٳٱٲⲹԳܲپ | tato matparamabhaktito ٴǰܰٲṣaṇa� � tattvato ٳٳԲ ñٱnubhūya ٲ岹ԲԳٲ� tata eva hetor� śٱ saha yujyate | ܰ� praśپ ityatra ܰṃyDz eva īⲹٱ na tu ܰٳ첹ٱ |
atra ٲٳٱٴ'ñԱ ś ca bhaktireva heturukto ǻⲹ� | ٲ ٱԲԲⲹ śⲹ� ity(Gītā 11.54) 徱 ūǰٱ� | tadanantaramiti matsvarūpaguṇavibhūtitāttvikānubhaduttarasmin ٲⲹٳ� | yad, 貹 ٲ � tattvato ñٱ ٲٲ� پⲹ � śٱ | lyablope 첹ṇi 貹ñī | ǰṣe'辱 پīٲ ūٰṛtⲹṇātٲٰ辱 hi ṛṣṭaپ (Vs 4.1.12) ⲹṇād峾ǰṣātٲٰ辱 ca mokse bhaktiranuvartate iti śܳٲ ṛṣṭaپ ūٰٳ� | ٲ vinaṣṭā� ٲ� sdo vivardhate siٲ naṣṭapittā� sitāsdavaditi ⲹ岹� | ٳٳ� ca saniṣṭhā�
dhanadhyapaddhatiruktā ||55||
__________________________________________________________