Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.13
ٲٰ첹ٳ� ᲹٰṛtԲ� ٲԱ첹 |
貹śⲹ𱹲𱹲ⲹ śī ṇḍٲ ||13||
The Subodhinī commentary by Śrīdhara
ٲٲ� 쾱� ṛtٲٲⲹṣ峾 ṃjⲹ� tatreti | Ա첹 ٲ� 屹岵屹ٳٲ� ṛtԲ� jagaddevadevasya śī tadavayavatvenaikatraivaa ṛtٳٲ� ٲ ṇḍ'ܲԴ'貹śⲹ ||13||
The Gūḍhārthadīpikā commentary by Madhusūdana
첹ٳ� ᲹٰṛtԲ� 貹śⲹ 峦پ ñٲⲹԳܲūٲԲܲԲ ٲ tatraikasthamiti | ekasthamekatra ٳٲ� ᲹٰṛtԲ� ٲԱ첹 | devapitṛmanuṣyādinānāprakārair貹śⲹ𱹲𱹲ⲹ ٲ� tatra śū śī pāṇḍavo'rjunasٲ śūśⲹ岹śԲ岹ś峾 ||13||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tatra tasmin ܻܳ屹𱹲 devadevasya śī Ჹٲṇḍ� ṛtԲ� sarvameva ṇa⾱ٳܳśⲹٲⲹٳ� | ٲ� ṛtṛtٲ ٳٲ첹ٳ첹śٳ� پdzū貹ٳ� پܰṣiٳ� ٲⲹٳ� | Ա첹 ṛnⲹ� ṇmⲹ� ṇiⲹ� 貹ñśٰṭiᲹԲṇa� śٲṭiᲹԲṇa� ṣaṭy徱ᲹԲṇa� ٲⲹٳ� ||13||
The Gītābhūṣaṇa commentary by Baladeva
ٲٲ� 쾱ū徱ٲⲹṣ峾 tatreti | tatra ܻū devadevasya ṛṣṇaⲹ ⲹñᾱٲś śī śī ṛtԲ� Ծ� Ჹṇḍ� ٲ ṇḍ'貹śⲹ | ٲ� ṛtṛtūٲ첹ٳپ 岵 | anekadheti ṛṇⲹ� ṇaⲹ� ٲԲⲹ� laghumadhye ṛhūٲ� ٲⲹٳ� ||13||
__________________________________________________________