Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 9.31
ṣi� bhavati ٳ śśԳپ� nigacchati |
kaunteya پī na me ٲ� ṇaśⲹپ ||31||
The Subodhinī commentary by Śrīdhara
nanu 첹ٳ� īīⲹⲹٰṇa ܰԳٲⲹ� ? ٲٰ ṣiپ | ܻܰ峦'辱 � bhajan śī� dharmacitto bhavati | ٲٲś śśԳپ� ٳٴDZ貹DZ貹ū� 貹śԾṣṭ� Ծٲ� gacchati Դdzپ | ܳٲ첹첹첹ś徱Դ ԲٳԲԲԾپ śṅkܱܲԲ� dzٲⲹپ he kaunteya 貹ṭa徱岵ṣaū첹� 岹� � ٱ ٰܳܳṣiⲹ Ծḥśaṅk� پī پñ� kuru | katham ? me 貹śⲹ ٲ� ܻܰ峦'辱 na ṇaśⲹپ | api tu ṛtٳ eva īپ | ٲٲś te ٲ�
ḍhṛmṃsٲܳٲ� santo Ծḥsṃśaⲹ� ٱ峾𱹲 ܰܳٱś ||31||
The Gūḍhārthadīpi commentary by Madhusūdana
𱹲 ⲹⲹٲ ٱ ܰ峦� ṣiپ | ciralamaٳpi ᲹԲ ṣi� śī𱹲 bhavati ٳ Գܲٳٳٴ ܰ峦ٱ� ṭiٲ𱹲 ٲⲹٱ 峦 īٲⲹٳ� | 쾱� ca śśԲԾٲⲹ� śԳپ� ṣaⲹDzṛhԾṛtپ� nigacchati Ծٲ� ԴdzٲⲹپԾ |
kaścittvadٲ� prāgabhyasٲ� ܰ峦ٱٲⲹᲹԲԲ bhavedapi ٳ | ٲٳ ca sa Բś𱹱پ Աٲ Գܰ첹貹śٲ kupita iva | Բٲśⲹ� Աīٳ he kaunteya Ծśٲ𱹱ṛśa� ٱٳⲹ | ato پ貹Բ� ܰ岹辱 ٱ� پī 屹ñ� � ca پñ� kuru | na me ܻ𱹲ⲹ ٰ'پܰ峦'辱 ṇaṅkṭa貹ԲԴ'辱 ܻܰDzⲹ� san ٲ⳾Դ'辱 پūḍh'śṇo'辱 na ṇaśⲹپ 쾱� tu ṛtٳ eva īپ | ṛṣṭānś峾岹ܱԻ岹ⲹ� eva | śٰ� ca na ܻ𱹲峾śܲ� vidyate kvacititi ||31||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ṛśaṇa� 첹ٳ� ᲹԲ� ٱ� ṛhṇās ? 峾ǻ徱ūṣiԳٲḥkṇeԲ Ծ徱ٲԲԲ徱첹� 첹ٳśīٲⲹٲ ṣi� śī𱹲 sa ٳ bhavati | atra ṣi� 屹ī sa ٳ śśԳپ� ṣyīپ aprayujya bhavati īپ ٲԲDzٲ첹ṇānԳٲ𱹲 峾Գܲṛtⲹ ṛtԳܳ貹� ṣi𱹲 ٳ bhavati | hanta hanta ٳٳܱⲹ� ko'pi ٲǰ첹� 첹ṅkⲹԲԲ پ | ٲ屹峾پ śśٱܲԲ� punarapi śԳپ� Ծ岹� Ծٲ� gacchati | ⲹ屹 쾱ⲹٲ� 岹ԲԳٲ�
tasya 屹 dharmātmaٱ� ٲī辱 ūṣmūṇa vartata 𱹲� tanmanasi ٱ� 𱹱śٲⲹٳ īٱ ṣa sati ٲī� kiyalaparyanٲ� Բśⲹ岹ٳ ᱹ ṣa ٲԴ'辱 na ṇyٲ iti Ծ� |
ٲٲś tasya bhaktasya ܰ峦ٱ� 峾ǻ ٰܳٲ岹ṃṣṭrǰ岹ṃśa岹쾱ñٰ첹 eva ñ iti anuԾ� | ataeva śśٲ岹 śԳپ� 峾ǻܱ貹ś� Ծٲ� ٲⲹپśԲ Դdzīپ ܰ峦ٱ岹ś峾辱 sa śܻԳٲḥkṇa eva ucyata iti 屹� |
nanu yadi sa ٳ ٳٲ پ ko'pi vida� | kintu 첹śܰ峦ٴ ṇa貹ⲹԳٲ辱 ܰ峦ٱ� na Ჹپ, tasya rtā ityato bhaktavatsalo ḍh sakopamiv kaunteyeti | mama bhakto na ṇaśⲹپ | tadapi ṇaś adhaḥpāٲ� na پ | ܳٲ첹첹첹ś徱Դ naitanmanyeranniti śokaśaṅvyākulamarjuna� dzٲⲹپ he kaunteya paṭahaklādimahāghoṣapūrvaka� 岹� � ٱ ٰܳܳṣiⲹ Ծḥśaṅk� پī پñ� kuru | katham ? me mama 貹śⲹ bhakto ܰ峦'辱 na ṇeśٲⲹ辱 tu ṛtٳ eva bhavati | ٲٲś te ٲ� prauḍhivijṛmbhitavidhvaṃsitakutar� santo
Ծḥsṃśaⲹ� ٱ峾𱹲 ܰܳٱśiti smicaraṇāḥ |
nanu 첹ٳ� ⲹپñⲹ pratijñātumarjunametidideśa | yathaigre 峾𱹲ṣy ٲⲹ� te پԱ priyo'si me iti ṣyٱ | tathaitrāpi kaunteya پԱ'ha� na me ٲ� ṇaśⲹپ iti 첹ٳ� noktam ? ucyate ٲī𱹲 vicāriٲ� bhaktavatsalena 貹첹ṣaśⲹṣṇܲ svaپñ� khaṇḍayitpi spakarṣamaṅgīkṛtyāpi ٲپñ ṣi bahutra | ⲹٳ tatraiva īṣmܻ پñ峾ⲹṛtⲹ īṣmپñ ṣiṣyٱ, ܰ dino vaitaṇḍi matپñ� śrut ṣyԳپ ܲԲپñ tu ṣāṇپ te pratiyanti
| ato'rjunameva پñ� rayāmīti | atra ṛśaܰ峦辱 ananyabhaktiśravaṇādananyabhaktābhidhāyakakyeṣu sarvatra na vidyate'nyatstrīputrādyāsaktividharmaśokamohamakrodhādika� yatreti ܱ貹ṇḍٲ na پ ||31||
The Gītābhūṣaṇa commentary by Baladeva
iti | ܻܰ峦'辱 � bhajan śī� dharmacitto bhavati | ٲٲś śśԳپ� ٳٴDZ貹DZ貹ū� 貹śԾṣṭ� Ծٲ� gacchati Դdzپ | ܳٲ첹첹첹ś徱Դ ԲٳԲԲԾپ śṅkܱܲԲ� dzٲⲹپ he kaunteya 貹ṭa徱岵ṣaū첹� 岹� � ٱ ٰܳܳṣiⲹ Ծḥśaṅk� پī پñ� kuru | katham ? me 貹śⲹ ٲ� ܻܰ峦'辱 na ṇaśⲹپ | api tu ṛtٳ eva īپ | ٲٲś te tvatḍhṛmṃsٲܳٲ� santo Ծḥsṃśaⲹ� ٱ峾𱹲 ܰܳٱś ||31||
__________________________________________________________