365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ṣi� bhavati 󲹰ٳ śśԳپ� nigacchati |
kaunteya پī na me 󲹰ٲ� ṇaśⲹپ ||31||

The Subodhinī commentary by Śrīdhara

nanu 첹ٳ� īīⲹⲹٰṇa ܰԳٲⲹ� ? ٲٰ ṣiپ | ܻܰ峦'辱 bhajan śī� dharmacitto bhavati | ٲٲś śśԳپ� ٳٴDZ貹DZ貹ū� 貹śԾṣṭ� Ծٲ� gacchati Դdzپ | ܳٲ첹첹첹ś徱Դ ԲٳԲԲԾپ śṅkܱܲԲ� dzٲ󲹲ⲹپ he kaunteya 貹ṭa徱岵ṣaū첹� 岹� ٱ ٰܳܳṣiⲹ Ծḥśaṅk� پī پñ� kuru | katham ? me 貹śⲹ 󲹰ٲ� ܻܰ峦'辱 na ṇaśⲹپ | api tu ṛtٳ eva 󲹱īپ | ٲٲś te ٲ�
ḍhṛm󲹱󱹲ṃsٲܳٲ� santo Ծḥsṃśaⲹ� ٱ峾𱹲 ܰܳٱś ||31||

The Gūḍhārthadīpi commentary by Madhusūdana

𱹲 ⲹⲹٲ 󾱳ٱ ܰ峦� ṣiپ | ciralama󲹰ٳpi ᲹԲ󾱳 ṣi� śī𱹲 bhavati 󲹰ٳ 󲹰Գܲٳٳٴ ܰ峦ٱ� ṭiٲ𱹲 ٲⲹٱ 󲹱īٲⲹٳ� | 쾱� ca śśԲԾٲⲹ� śԳپ� ṣaⲹDzṛhԾṛtپ� nigacchati Ծٲ� ԴdzٲⲹپԾ |

kaścittvad󲹰ٲ� prāgabhyasٲ� ܰ峦ٱٲⲹᲹԲԲ bhavedapi 󲹰ٳ | ٲٳ ca sa Բś𱹱پ Աٲ 󲹰Գܰ첹貹śٲ kupita iva 󲹲 | Բٲśⲹ� Աīٳ he kaunteya Ծśٲ𱹱ṛśa� 󲹰ٱٳⲹ | ato پ貹Բ� ܰ岹辱 ٱ� پī 屹ñ� ca پñ� kuru | na me ܻ𱹲ⲹ 󲹳ٰ'پܰ峦'辱 ṇaṅkṭa貹ԲԴ'辱 ܻܰ󲹳Dzⲹ� san ٲ󲹲⳾Դ'辱 پūḍh'śṇo'辱 na ṇaśⲹپ 쾱� tu ṛtٳ eva 󲹱īپ | ṛṣṭānś峾岹ܱԻ岹ⲹ� eva | śٰ� ca na ܻ𱹲󲹰峾śܲ� vidyate kvacititi ||31||

The Sārārthavarṣiṇ� commentary by Viśvanātha

nanu ṛśa󲹰ṇa� 첹ٳ� ᲹԲ� ٱ� ṛhṇās ? 峾ǻ徱ūṣiԳٲḥkṇeԲ Ծ徱ٲԲԲ徱첹� 첹ٳ󲹳śīٲⲹٲ ṣi� śī𱹲 sa 󲹰ٳ bhavati | atra ṣi� 屹ī sa 󲹰ٳ śśԳپ� ṣyīپ aprayujya bhavati 󲹳īپ ٲԲDzٲ󲹰첹ṇānԳٲ𱹲 峾Գܲṛtⲹ ṛtԳܳ貹� ṣi𱹲 󲹰ٳ bhavati | hanta hanta ٳٳܱⲹ� ko'pi 󲹰ٲǰ첹� 첹ṅkⲹԲԲ󲹳 پ | ٲ屹峾پ śśٱܲԲ� punarapi śԳپ� Ծ岹� Ծٲ� gacchati | ⲹ屹 쾱ⲹٲ� 岹ԲԳٲ�
tasya dharmātmaٱ� ٲī辱 ūṣmūṇa vartata 𱹲� tanmanasi 󲹰ٱ� 𱹱śٲⲹٳ īٱ 󲹳ṣa sati ٲī� kiyalaparyanٲ� Բśⲹ岹ٳ ṣa ٲԴ'辱 na ṇyٲ iti 󱹲Ծ� |

ٲٲś tasya bhaktasya ܰ峦ٱ� 峾ǻ ٰܳٲ岹ṃṣṭrǰ岹ṃśa岹쾱ñٰ첹 eva ñ iti anu󱹲Ծ� | ataeva śśٲ岹 śԳپ� 峾ǻܱ貹ś� Ծٲ� 󲹳ٲⲹپśԲ Դdzīپ ܰ峦ٱ岹ś峾辱 sa śܻԳٲḥkṇa eva ucyata iti 屹� |

nanu yadi sa 󲹰ٳ ٳٲ پ ko'pi vida� | kintu 첹śܰ峦󲹰ٴ ṇa貹ⲹԳٲ辱 ܰ峦ٱ� na Ჹپ, tasya rtā ityato bhaktavatsalo 󲹲 ḍh sakopamiv kaunteyeti | mama bhakto na ṇaśⲹپ | tadapi ṇaś adhaḥpāٲ� na پ | ܳٲ첹첹첹ś徱Դ naitanmanyeranniti śokaśaṅvyākulamarjuna� dzٲ󲹲ⲹپ he kaunteya paṭahaklādimahāghoṣapūrvaka� 岹� ٱ ٰܳܳṣiⲹ Ծḥśaṅk� پī پñ� kuru | katham ? me mama 貹śⲹ bhakto ܰ峦'辱 na ṇeśٲⲹ辱 tu ṛtٳ eva bhavati | ٲٲś te ٲ� prauḍhivijṛmbhitavidhvaṃsitakutar� santo
Ծḥsṃśaⲹ� ٱ峾𱹲 ܰܳٱśiti smicaraṇāḥ |

nanu 첹ٳ� 󲹲 ⲹپñⲹ pratijñātumarjunametidideśa | yathaigre 峾𱹲ṣy ٲⲹ� te پԱ priyo'si me iti ṣyٱ | tathaitrāpi kaunteya پԱ'ha� na me 󲹰ٲ� ṇaśⲹپ iti 첹ٳ� noktam ? ucyate 󲹲 ٲī𱹲 vicāriٲ� bhaktavatsalena 󲹰貹첹ṣaśⲹṣṇܲ svaپñ� khaṇḍayitpi spakarṣamaṅgīkṛtyāpi 󲹰ٲپñ ṣi bahutra | ⲹٳ tatraiva īṣmܻ پñ峾ⲹṛtⲹ īṣmپñ ṣiṣyٱ, 󾱰ܰ dino vaitaṇḍi matپñ� śrut 󲹲ṣyԳپ ܲԲپñ tu ṣāṇ󲹾پ te pratiyanti
| ato'rjunameva پñ� rayāmīti | atra ṛśaܰ峦辱 ananyabhaktiśravaṇādananyabhaktābhidhāyakakyeṣu sarvatra na vidyate'nyatstrīputrādyāsaktividharmaśokamohamakrodhādika� yatreti ܱ貹ṇḍٲ na پ ||31||

The Gītābhūṣaṇa commentary by Baladeva

iti | ܻܰ峦'辱 bhajan śī� dharmacitto bhavati | ٲٲś śśԳپ� ٳٴDZ貹DZ貹ū� 貹śԾṣṭ� Ծٲ� gacchati Դdzپ | ܳٲ첹첹첹ś徱Դ ԲٳԲԲԾپ śṅkܱܲԲ� dzٲ󲹲ⲹپ he kaunteya 貹ṭa徱岵ṣaū첹� 岹� ٱ ٰܳܳṣiⲹ Ծḥśaṅk� پī پñ� kuru | katham ? me 貹śⲹ 󲹰ٲ� ܻܰ峦'辱 na ṇaśⲹپ | api tu ṛtٳ eva 󲹱īپ | ٲٲś te tvatḍhṛm󲹱󱹲ṃsٲܳٲ� santo Ծḥsṃśaⲹ� ٱ峾𱹲 ܰܳٱś ||31||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: