Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.12-13
屹ṇi ṃyⲹ mano ṛd nirudhya ca |
ūԲٳԲ� ṇaٳٴ Dzṇām ||12||
dzٲṣa� brahma Գ峾Գܲ |
ⲹ� پ tyajan � sa پ 貹� gatim ||13||
The Subodhinī commentary by Śrīdhara
پñٲܱⲹ� ṅg 屹� sarveti | ṇi Իⲹ屹ṇi ṃyⲹ ٲṛtⲹ | ṣu徱� ⲹṣaⲹṇa� ܰԾٲⲹٳ� | Բś ṛd nirudhya | bāhyaviṣayasmaraṇamܰԾٲⲹٳ� | ūԾ bhruvormadhye ṇaⲹ yogasya ṇāṃ ٳⲹٳٲ� śٲ san ||12||
omiti | dzٲ첹� ⲹ岹ṣa� tadeva 峦첹ٱ屹 پ徱ī첹ٱ屹 brahma | ٲ屹Գܳⲹṃsٲ屹峦ⲹ� ca 峾ԳܲԲԱ𱹲 � tyajan ⲹ� 첹ṣeṇa پ 徱ṇa sa 貹� śṣṭ� پ� madپ� پ Դdzپ ||13||
The Gūḍhārthadīpikā commentary by Madhusūdana
tatra ṣy iti پñٲٳ� DZ貹첹ṇa 屹� 屹ṇīt | ṇīnⲹ屹ṇi ṃyⲹ svasvaviṣayebhⲹ� ٲṛtⲹ ṣaⲹṣa岹śٳٲ屹ܰ峾徱ٲ� śdzٰ徱� ś徱ṣaⲹṇaܰ | ԻⲹԾǻ'辱 Բ� � 徱ٲⲹٲ mano ṛd nirudhya ca, 岵� ṣaṣṭ � ṛdⲹś mano nirudhya Ծṛtپ첹峾ⲹ ca, antarapi ṣaⲹԳ峾ܰԲԾٲⲹٳ� | 𱹲� Գٲܱ貹屹ṇi ṇi ṃnܻⲹ 屹� ṇa辱 sarvato Ծṛhⲹ
ūᲹⲹṇa ūԲⲹ bhruvormadhye tadupari ca ܰū貹徱ṣṭṇāvśٳԴ Dzṇāmātmaviṣayasamādhirūpā� ṇāmٳٲ� | ٳԲ iti 𱹲徱ⲹṛtٲⲹٳ ||12||
dzٲ첹ṣa� 峦첹ٱٱپī첹ٱ屹 brahma vyrannuccaran | omiti vyrannityetāvataiva nirv ṣaٲⲹ첹ٳԱԲ stutyartham | omiti vyrannekākṣaramekamadvitīyamakṣaramavināśi 貹첹� brahma 峾dzٲⲹٳ� smaranniti | tena ṇa� Ჹ貹ṃsٲ岹ⲹūٲ� ca � ԳٲⲹԳūԲⲹ ḍy � tyajanⲹ� پ sa پ 𱹲Բṇa ǰ첹� gat ٲDzԳٱ 貹� ṛṣṭāṃ پ� ū峾 |
atra 貹ٲñᲹ īṃv峾ԲԲ� (Ys 1.21) � ityukt īśvarapraṇidhānād (1.23) ityuktam | ṇiԲ� ca ٲ� tasya caka� ṇa� (1.27), ٲᲹ貹ٲ岹ٳ屹Բ (1.28) iti | īśṇi(2.45) iti ca | iha tu ṣād𱹲 ٲٲ� 貹پ ityuktam | tasmādavirodhaydzٲṣa� brahma Գ峾ԳܲnٳԴ Dzṇāmāsthita iti ⲹ | vicitraphalatvopapatter na nirodhⲹ� ||13||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ܰٲٳ� vadan yoge prakāram ṇi cakṣurādīndriyadrāṇi ṃyⲹ bāhyaviṣayebhⲹ� ٲṛtⲹ Բś ṛd𱹲 nirudhya ṣaԳٲṣvṅkⲹ ūԾ bhruvormadhye eva ṇaⲹ Dzṇāmānakhaśikhamanmūrtibhāvanāmāśrita� sandzٲṣa� ū貹� vyranuccārayan tadcya� 峾ԳܲԲԲԳܻⲹ 貹� پ� ٲǰⲹ ||1213||
The Gītābhūṣaṇa commentary by Baladeva
yogaprakāram sarveti | ṇi bahirjñānadrāṇi śdzٰīԾ ṃyⲹ ś徱 viṣayebhⲹ� ٲṛtⲹ ṣa岹śԲ ٲ屹ܰٲ ṛhṇa śdzٰ徱ṃy'辱 Բ� pracaredityata ṛd sthite mayi antarjñānadra� mano nirudhya Ծśⲹ Բ辱 smaran | atha 屹� ṇa� ca ū岹 ṛt貹峾 śīṛtⲹ ٲūٲ ṣuṇa ܰū貹徱ṣṭٳ ūᲹⲹṇa bhruvormadhye tadupari brahmarandhre ca ṃsٳⲹ ٳԴ mama Dzṇāmāādaśikha� 屹Բٳٲ� kurvan |
omiti caka� brahma tatra vyranantaruccārayan tatstauti ṣaپ 첹� Բ� ca ٲ岹ṣaś ceti ٲٳ tadcya� � 貹ٳԲԳܲ ⲹ yo � tyajan پ sa 貹� پ� ٲǰⲹ� پ ||1213||
__________________________________________________________