365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 8.12-13

屹ṇi ṃyⲹ mano ṛd nirudhya ca |
ūԲٳԲ� ṇaٳ󾱳ٴ Dzṇām ||12||
dzٲṣa� brahma 󲹰Գ峾Գܲ |
ⲹ� پ tyajan sa پ 貹� gatim ||13||

The Subodhinī commentary by Śrīdhara

پñٲܱⲹ� ṅg 屹� sarveti | ṇi Իⲹ屹ṇi ṃyⲹ ٲṛtⲹ | ṣu徱� ⲹṣaⲹṇa� ܰԾٲⲹٳ� | Բś ṛd nirudhya | bāhyaviṣayasmaraṇamܰԾٲⲹٳ� | ūԾ bhruvormadhye ṇaⲹ yogasya ṇāṃ ٳ󲹾ⲹٳ󾱳ٲ� śٲ san ||12||

omiti | dzٲ첹� ⲹ岹ṣa� tadeva 󳾲峦첹ٱ屹 پ徱󳾲ī첹ٱ屹 brahma | ٲ屹󲹰Գܳⲹṃsٲ屹峦ⲹ� ca 峾ԳܲԲԱ𱹲 tyajan ⲹ� 첹ṣeṇa پ 徱ṇa sa 貹� śṣṭ� پ� madپ� پ Դdzپ ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra ṣy iti پñٲٳ� DZ貹첹ṇa󲹲 屹� 屹ṇīt | ṇīnⲹ屹ṇi ṃyⲹ svasvaviṣayebhⲹ� ٲṛtⲹ ṣaⲹṣa岹śٳٲ屹ܰ󲹳峾徱ٲ� śdzٰ徱� ś徱ṣaⲹṇaܰ | ԻⲹԾǻ'辱 Բ� 徱ٲⲹٲ mano ṛd nirudhya ca, 岵� ṣaṣṭ ṛdⲹś mano nirudhya Ծṛtپ첹峾ⲹ ca, antarapi ṣaⲹԳ峾ܰԲԾٲⲹٳ� | 𱹲� 󾱰Գٲܱ貹󾱻屹ṇi ṇi ṃnܻⲹ 屹� ṇa辱 sarvato Ծṛhⲹ
ūᲹⲹṇa ūԲⲹ bhruvormadhye tadupari ca ܰū貹徱ṣṭṇāvśٳԴ Dzṇāmātmaviṣayasamādhirūpā� ṇāmٳ󾱳ٲ� | ٳԲ iti 𱹲徱ⲹṛtٲⲹٳ󲹳 ||12||

dzٲ첹ṣa� 󳾲峦첹ٱٱپ󲹲󳾲ī첹ٱ屹 brahma vyrannuccaran | omiti vyrannityetāvataiva nirv ṣaٲⲹ첹ٳ󲹲ԱԲ stutyartham | omiti vyrannekākṣaramekamadvitīyamakṣaramavināśi 貹첹� brahma 峾dzٲⲹٳ� smaranniti | tena ṇa� Ჹ貹ṃsٲ岹󾱻ⲹūٲ� ca ԳٲⲹԳū󲹲Բⲹ ḍy tyajanⲹ� پ sa پ 𱹲Բṇa 󳾲ǰ첹� gat ٲDzԳٱ 貹� ṛṣṭāṃ پ� ū峾 |

atra 貹ٲñᲹ īṃv峾ԲԲ� (Ys 1.21) 󾱱� ityukt īśvarapraṇidhānād (1.23) ityuktam | ṇiԲ� ca ٲ� tasya caka� ṇa� (1.27), ٲᲹ貹ٲ岹ٳ󲹲屹Բ (1.28) iti | 󾱲󾱰īśṇi(2.45) iti ca | iha tu ṣād𱹲 ٲٲ� 貹پ ityuktam | tasmādavirodhaydzٲṣa� brahma 󲹰Գ峾ԳܲnٳԴ Dzṇāmāsthita iti | vicitraphalatvopapatter na nirodhⲹ� ||13||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ܰٲٳ� vadan yoge prakāram ṇi cakṣurādīndriyadrāṇi ṃyⲹ bāhyaviṣayebhⲹ� ٲṛtⲹ Բś ṛd𱹲 nirudhya ṣaԳٲṣvṅkⲹ ūԾ bhruvormadhye eva ṇaⲹ Dzṇāmānakhaśikhamanmūrtibhāvanāmāśrita� sandzٲṣa� 󳾲ū貹� vyranuccārayan tadcya� 峾ԳܲԲԲԳܻⲹ 貹� پ� ٲǰⲹ ||1213||

The Gītābhūṣaṇa commentary by Baladeva

yogaprakāram sarveti | ṇi bahirjñānadrāṇi śdzٰīԾ ṃyⲹ ś徱 viṣayebhⲹ� ٲṛtⲹ ṣa岹śԲ ٲ屹ܰ󲹾ٲ ṛhṇa śdzٰ徱ṃy'辱 Բ� pracaredityata ṛd sthite mayi antarjñānadra� mano nirudhya Ծśⲹ Բ辱 smaran | atha 屹� ṇa� ca ū岹 ṛt貹峾 śīṛtⲹ ٲū󱹲ٲ ṣuṇa ܰū貹徱ṣṭٳ ūᲹⲹṇa bhruvormadhye tadupari brahmarandhre ca ṃsٳⲹ ٳԴ mama Dzṇāmāādaśikha� 屹Բٳ󾱳ٲ� kurvan |

omiti caka� brahma tatra vyranantaruccārayan tatstauti ṣaپ 첹� Բ� ca ٲ岹ṣaś ceti ٲٳ tadcya� 貹ٳԲԳܲ yo tyajan پ sa 貹� پ� ٲǰⲹ� پ ||1213||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: