Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.27
ṛt� ⲹṇān ṇa� 첹ṇi ś� |
ṃkūḍhٳ 첹پ manyate ||27||
The Subodhinī commentary by Śrīdhara
nanu ṣo'辱 cetkarma 첹ٲⲹ� tarhi 屹岹ṣo� ko śṣa� ? ٲśṅkDzǰśṣa� 岹śⲹپ ṛtپ 屹峾 | prakṛterṇa� ṛtⲹԻⲹ� ṇa ⲹṇān 첹ṇi | Բⲹ𱹲 첹 첹dzīپ manyate | atra ٳ� ṃkṇa Ի徱ṣvٳԲ ūḍhܻ� san ||27||
The Gūḍhārthadīpikā commentary by Madhusūdana
屹岹ṣo� 첹ԳṣṣṻԲ峾'辱 첹ṛtԲٲ岹屹� śṣa� 岹śⲹ � 첹ṇītśǰٳ� ṛṇdzپ 屹� ṛtپ | ṛt ٳٱᲹٲDzṇaī ٳñٳ śī śپ� � tu ṛt� Գ⾱Բ� tu ś� iti śܳٱ� | ٲ� ṛtṇa� ⲹṇaū貹� ⲹṇān ܰ쾱Ծ 徱Ծ ca 첹ṇi ś� ṅkṇa ⲹṇaṃgٳٲⲹԲ ūḍh� ū貹ٳ ٳԳٲḥkṇa� yasya so
'ṅkūḍhٳٳԲٳī Ծ 첹ṇi 첹پ karomyahamiti manyate 첹ṛtԲ | 첹پ ṛnٲⲹⲹ� | tena na ǰ屹ⲹⲹԾṣṭٳṛṇ峾 [Pā� 2.3.69] iti ṣaṣṭīپṣe� ||27||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu yadi 屹Բ辱 karma ܰ, tarhi 屹岹ṣo� ko śṣa� ? ٲśṅkⲹ tayorśṣa� 岹śⲹپ ṛtپ 屹峾 | prakṛterṇa� ⲹԻⲹ� ś� ṇa ⲹṇān Ծ 첹ṇi Բⲹ𱹲 첹 첹dzīٲⲹ屹ԳԲⲹٱ ||27||
The Gītābhūṣaṇa commentary by Baladeva
첹ٱ峾'辱 ññǰśṣa ṛtپ 屹峾 | ṃkūḍhٳ ᲹԴ'� 첹ṇi karteti manyate | na ǰ屹ⲹⲹԾṣṭ iti ūٰṣaṣṭīԾṣe� | 첹ṇi ܰ쾱Ծ 徱Ծ ca | Ծ īṛśānīٲ ṛtīś ṇaٲٰⲹśīԻⲹṇaīśپٲ� ⲹṇānīپ | idameva veditavyam ܱ貹Ծṇaٲṃv屹ܰīٳ岹ٳ� 첹 徱ṣaⲹDzԳٲٲDzٳ� ԲԾ� ṛtśṣṭٲٰṇāhṅkṇa ūḍhٳ ṛśañԲśūԲⲹ� śīⲹṃb屹 ṛt� śī徱īśԲ ca Ծ
첹ṇi mayaivaikena ṛtīپ manyate | 첹ٳܰٳԴ ⲹٰ첹ṛt� tatkila 徱ٰ� 貹ٳ ca sarvapravartakena ca siddhyati | na tvekena īԲ | tacca mayaiva ⲹīپ ī yanmanyate ٲ岹ṅkḍh𱹲 ṣṭԲ� ٲٳ 첹ٳ [Gītā 18.14] ٲ徱峦ⲹⲹٰ | ⲹṇa첹ṛt ٳ� ṛtܳⲹٱ [Gītā 13.18] ityatra śīԻ徱첹ṛt� ṛtپ ⲹ屹ṇa⾱ṣyٱ, ٲٰ辱 𱹲ٲٲԲԲ śⲹ� mantum | ܰṣaṃsṇa ٲٱṛtٱṅgī | ٲٲś ܰṣaⲹ 첹ṛtᲹīⲹپ ⲹٱ ||27||
__________________________________________________________