Essay name: Ahara as depicted in the Pancanikaya
Author:
Le Chanh
Affiliation: Savitribai Phule Pune University / Department of Sanskrit and Prakrit Languages
This critical study of Ahara (“food�) explores its significance in Buddhism, encompassing both physical and mental nourishment. The Panca Nikaya, part of the Sutta Pitaka, highlights how all human problems, including suffering and happiness, are connected to Ahara. Understanding this concept is crucial for comprehending and alleviating suffering, aiming for a balanced, enlightened life.
Appendix 1 - Buddha's teachings on Ahara (Pali texts and English translations)
22 (of 38)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)
319
"Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhangassa uppādāya,
uppannassa à pitisambojjhangassa bhāvanāya paripuriya? Atthi, bhikkhave,
pitisambojjhanga thānīyā dhammã. Tattha yonisomanasikārabahulikāro
ⲹ
anuppannassa vā pītisambojjhangassa uppādāya, uppannassa vā pītisambojjhangassa
bhāvanāya paripuriya.
“Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhańgassa uppādāya,
uppannassa à passaddhisambojjhangassa bhāvanāya pāripūriyā? Atthi, bhikkhave,
kāyappassaddhi cittappassaddhi . Tattha yonisomanasikārabahulikāro ⲹ
anuppannassa να passaddhisambojjhangassa uppādāya, uppannassa να
passaddhisambojjhangassa bhāvanāya paripūriva.
à
-
"Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhangassa
uppādāya, uppannassa à samādhisambojjhangassa bhāvanāya pāripūriyā? Atthi,
bhikkhave, samathanimittam abyagganimittam. Tattha yonisomanasikārabahulikāro �
ⲹ anuppannassa vā samādhisambojjhangassa uppādāya, uppannassa vā
samādhisambojjhangassa bhāvanāya paripuriyā.
"Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhangassa uppādāya,
uppannassa vā upekkhāsambojjhangassa bhāvanāya pāripūriyā? Atthi, bhikkhave,
upekkhāsambojjhangaṭṭhāniyā dhammā. Tattha yonisomanasikārabahulikāro
ⲹ anuppannassa vā upekkhāsambojjhangassa uppādāya, uppannassa vā
upekkhāsambojjhaṃgassa bhāvanāya pāripūriyā.
"Ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya,
uppannassa à kāmacchandassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave,
asubhanimittam. Tattha yonisomanasikārabahulīkāro � ayamanāhāro anuppannassa vā
kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.
"Ko ca, bhikkhave, anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa
à byāpādassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave, mettācetovimutti. Tattha
yonisomanasikārabahulīkāro - ayamanāhāro anuppannassa vā byāpādassa uppādāya,
uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.
"Ko ca, bhikkhave, anāhāro anuppannassa vā thinamiddhassa uppādāya,
uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? Atthi, bhikkhave,
ārambhadhātu nikkamadhātu parakkamadhātu. Tattha yonisomanasikārabahulīkāro
ayamanāhāro anuppannassa vā thinamiddhassa uppādāya uppannassa να
thinamiddhassa bhiyyobhāvāya vepullāya.
-
