365bet

Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)

Chapter 72 - Supriya

supriyeti 72|

buddho 󲹲Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī Ჹٰ󲹲Ծ� 貹ܰ� śṣṭ󾱲� ٳ󲹱󲹾𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣāsܰḍa쾱ԲԲǰⲹٴ buddho 󲹲 ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹ󲹾ṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati jetavane 'ٳ󲹱辱ṇḍ岹峾| tena khalu ٳ󲹱辱ṇḍ岹ⲹ ṛh貹ٱ� 貹ٲī 貹ԲԲٳٱ ṃvṛt| ṣṭ� nanā� 峾ٲⲹٱū| 󾱲ū 岹śī sarṅgapratyaṅgopetā śrāvastyadhisino ᲹԲⲹī | ٲ ٲ پ� kṛt 峾ⲹ� ⲹٳⲹٱ 쾱� bhavatu 峾پ| ñٲⲹ ū�| ⲹ徱ⲹ� sarvajanasya ٲ󲹱ٳ supriyeti 峾پ|| پ ٲٰ ٳ� ṣaٱ|

岹ٳٲ� hi Բ� bahu lpaka� |
īⲹٱ ṣeٰśṣaDz|
ٲ屹 ⲹ� ṣ� ⲹٲ|
ܻⲹ ǰԻܰśⲹ||

ٳ 辱ٲ屹Բ ca gṛhasinasta� kyavhāra� śrut īٰ� ṃv ṛṣṭadzū� kathayatti 辱ś峦ī ⲹ� پ|| kathayati| amba 辱ś峦ī ṣaī 쾱� tarhi Ծ ٳܳپ|| tato ' ٰ ٳ󲹱辱ṇḍ岹ⲹ ṛh貹ٱԾ徱ٲ𱹲ṣ� ūٲ iti|| tatastena ṛh貹پ ṛṣṭaٳṣṭܻ徱ٱԲ 󲹲attargṛhe 󾱰ṣuṅg bhojitasٲśca 岹ṣiṇādśԲ� ٲ||

屹岹 ṇa ٲṣ� ṃvṛt 辱ٲ屹Գñⲹ 󲹲Ա | sar� 󾱰ṣuṇīn峾ṣṭ ٳ || 屹ٳٲٰ Բ ܰ󾱰ṣa� ܰūٲ� ܰ󾱰ṣātٲ첹貹ṛśa� ⲹٰԱԾ ṇiśٲ󲹲ṇi ԲԲԲDzٰ� kurvatti| tatra 󲹲āyuṣmattamānandamāmantrayate sma| ԲԻ岹 madvacanātsu� vada catasraste 貹ṣa岹ٰⲹ� ī辱ṇḍٲśⲹԲԲٲⲹⲹ󲹾ṣaⲹ貹ṣk� پ岹⾱ٲ iti|| tata ṣmԲԻ岹� su� gatvoca| 󲹲āha catasraste 貹ṣa岹ٰⲹ� ī辱ṇḍٲśⲹԲԲٲⲹⲹ󲹾ṣaⲹ貹ṣk� پ岹⾱ٲ iti| ٲٲ� su ṛt첹ṭ� bhagavata ñ� ś kṛt kathayatyevamastviti||

su ś屹ī󾱲ṃpٳ󾱳 dzⲹǰ첹ٳ󲹳| 屹ṣ� ṛtپٳ󲹱辱ṇḍԲ śܳ| sa ٱٲ� su agrato ūٲ� kathayati supriye kka 󲹲īپ|| kathayati| 󲹲āha ٰⲹ� 屹ṛtⲹ첹ṇi niyukteti|| ٳ󲹱辱ṇḍ岹 uca| dzٲܰ bhava t� ṇa praramīti|| su kathayati| 쾱ٰśⲹ� yadi ٴ ṛṣṭaٲⲹ� prarayati samattato 'ٳٲ󾱳Ծ ԾԲⲹ󾱲īṣy tu daridrajananugr� 첹dzīپ|| ٲٳ pañcabhirupāsakaśatairdzٲܰ kriyate 𱹲 ṣāk ṣaٰⲹ ṛṣ岹ٳٲܰṇāb� ٳ󲹱貹پ� ś󲹲 mṛgāraٰ ñ Բᾱ| ṭaī ٲٰⲹԳṣyԳṣyṣa� praryate|| ٲ 𱹲� praryamāṇa 󲹲saśrāvakasaṅghastraimāsyamupasthitaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraistatraiva ca ٰ ⲹԲṭaԲⲹ󲹳Բ idameva 貹ñṇḍ첹� saṃracakra� 峦� vidit ṃsī� śٲԲ貹ٲԲkiraṇavidhvaṃsanadharmaٲ 貹󲹳ٲⲹ śṇād󲹳ٳٱ� kṣātṛt| 󲹲Գī ṃvṛt ٰٳܰ첹īٲ岵 ṣṭñ śṇiٲٳ sīcandanakalpā 屹ṇḍś ñپṃvٱ 󲹱󲹱Dz󲹲ٰ貹ṅmܰ ԻDZԻṇāṃ denā� ū mānbhid ca ṃvṛt||

atha bhagaṃstraimātyatkṛtacīvaro Ծṣṭ󾱳ٲī� ٰī� ś屹ٲ Ჹṛh� ṃpٳ󾱳ٲ� rdha� ś屹첹ṅgԲ| ٲٲ� ܱⲹ 󲹲aٳٲ dzٲܰ첹� ṛt�| 屹岹 * * * * 徱峾ṭaīԳܱٲ� ṇḍīś ٲ� 貹ٳⲹ岹Բ� ca پ| ٲ 󲹲saśrāvakasaṅgha ܱ貹Ծśٲ�| ٲٲ� ٰ� me ṇa pratiṣṭhāpyoca ṛtī| yadi ṇy峾پ 첹� pātram𱹲ṃvidhabhakṣyabhojdinā 貹ūٱپ| tato devaٲ 徱ⲹ ܻ󲹲 貹ūٲ| ٲٲ� ܱⲹ Գܱ貹ṭi첹 sarvasya 󾱰ṣuṅg󲹲ⲹ ٰṇi ūԾ|| tatra 󲹲bhikṣū峾ntrayate sma| ṣ� me 󾱰ṣa 󾱰ṣuṇīn� mama ś屹ṇāṃ ṛtṇy� yaduta su 󾱰ṣuṇ�||

󾱰ṣa� saṃśaya� ṃśaⲹٳ� ܻ� 󲹲ٳٲ� 貹�| Ծ bhadatta ܱⲹ 첹ṇi ṛt yena ḍh kule 󾱲ū 岹śī 󾱳 sarvajanasya pravrajya 󲹳ٳٱ� kṣātṛtiti|| 󲹲āha| supriyayaiva 󾱰ṣa� ūԲ پṣu 첹ṇi ṛtnyupacitāni 󲹲ṃbṇi 貹ṇaٲٲⲹԲǻ󲹱ٱٲܱ貹ٳ󾱳Բⲹśⲹṃb屹īԾ| ܱⲹ 첹ṇi ṛtnyupacitāni ko 'Բⲹ� ٲⲹԳܲ󲹱ṣyپ| na 󾱰ṣa� 첹ṇi ṛtnyupacitāni ṛt󾱱īٲ vipacyatte ٲ na ٱǻٲ na yudhātāvapi ūٳٱṣv𱹲 skandhadhātyataneṣu 첹ṇi ṛtni vipacyatte śܲԲⲹśܲԾ ca|

na ṇaśⲹٳپ 첹ṇi 첹貹ṭiśٲ辱|
magrī� ca phalatti khalu 󾱲峾||

ūٲū� 󾱰ṣa 'īٱ 'dhvani asminneva bhadrake kalpe ṃśaپṣa󲹲ṣi śⲹ ⲹṃbܻ loka ܻ岹徱 峦ṇaṃpԲԲ� sugato ǰ첹岹Գܳٳٲ� puruṣadamyarathi� ś 𱹲Գṣyṇāṃ buddho 󲹲| sa rāṇasī� Բīܱ貹Ծśٲⲹ viharati ṛṣ貹ٲԱ ṛg屹|| atha śⲹ貹� ⲹṃbܻ� pūrhne nisya ٰīⲹ 󾱰ṣuṇa貹ṛt 󾱰ṣuṅg󲹱ܰṛt rāṇasī� Բī� 辱ṇḍⲹ 屹ṣa| 屹岹Բⲹٲ� śṣṭī saparijana ܻԲ� ٲ� ūٲ� ca 岹īⲹ� Ჹīⲹ� īٲ| 屹ٳٲⲹ ṣy첹* * * *| <ٲ> 󲹲saśrāvakasaṅgho 'ٳٲ ṛṣṭa�| ٲ� prada ܻ󾱰ܳٱ貹Բ 쾱� smī dvirapi ī첹ṣyپ yannv� 󲹲ٳٲ� bhojayeyamiti| tatasٲ Ի󲹲ԲḍaԲ<ṇa>yit 󲹰ٲḍāmܻ岵ṭy 󲹲saśrāvakasaṅgho ٰṇāhṇa ṃt辱ٲ�| ٲٲ� śṣṭ󾱲Բ� śܱ貹ṃkٳ|| 屹ṣṭ󾱲 ܰ kka 󲹰ٲḍeپ|| kathayati| 󲹲me kāśyapasⲹṃbܻ� 辱ṇḍԲ پ徱ٲ�| iti śrut śṣṭī 貹� ⲹ貹ԲԲ�|| tatastena ṛṣṭaٳṣṭܻ徱ٱԴǰ| gaccha 岵ṇa ٱī bhava ٱ� mama suptasya 岵ṣīt|| ṛt첹ṭ� ṛh貹پ� ñ辱ٲī| Գī 󲹲Ա pravrajiṣmīti| tato ' śṣṭ󾱲 ٰī� dattam| svakena ٰīṇa 󲹲Ա || 󲹲ٲ� śⲹ貹ⲹ pravacane 岹ś ṣa󲹲ṇi vaipṛtya� ṛt� bhaktaistarpaṇairyagūpānairnityakairnimittikairdīpamālābhi� kaṭhinacīvarairdānapraԾ datt ṇiԲ� ṛt| yanma bhagavate śⲹⲹ ṛcṇa ܻīⲹ dānapraԾ dattānyane� śūԲ ٳٴdzٱԲ deyadharmaparitgena ca 󲹲ٲ� śⲹܲԱ� pravrajrhatٱ� prāpnumiti||

󲹲āha| 쾱� manyadhve 󾱰ṣa sau preṣya iyamasau su| yadana 󲹲԰śⲹ貹� 辱ṇḍԲ پ徱ٲٱԲ ḍh kule 󾱲ū 岹śī 󾱳 sarvajanasya| yatṇiԲ� ṛt� tenedānīmarhatٱ� kṣātṛt| iti hi 󾱰ṣa ٳٲṛṣṇān� 첹ṇāmٳٲṛṣṇo ٳٲśܰ峾ٳٲśܰ ⲹپśṇāṃ ⲹپśٲٳٲ 󾱰ṣa ٳٲṛṣṇān 첹ṇyⲹ ⲹپśṇi ٳٲśܰṣv𱹲 karmasbhoga� 첹ṇīy ity𱹲� vo 󾱰ṣa� śṣiٲⲹ||

idamavocad󲹲āttamanasaste 󾱰ṣa bhagavato ṣiٲⲹԲԻ岹||
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: