Avadanasataka [sanskrit]
51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953
The Sanskrit edition of the Avadanasataka (literally “century of noble deeds�): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदा�-शत�)
Chapter 72 - Supriya
supriyeti 72|
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śṣṭ� ٳ𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣāsܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati jetavane 'ٳ辱ṇḍ岹峾| tena khalu ٳ辱ṇḍ岹ⲹ ṛh貹ٱ� 貹ٲī 貹ԲԲٳٱ ṃvṛt| ṣṭ� nanā� 峾ٲⲹٱū| ū 岹śī 徱 sarṅgapratyaṅgopetā śrāvastyadhisino ᲹԲⲹī | ٲ ٲ پ� kṛt 峾ⲹ� ⲹٳⲹٱ 쾱� bhavatu 峾پ| ñٲⲹ ū�| ⲹ徱ⲹ� sarvajanasya ٲٳ � supriyeti 峾پ|| پ ٲٰ ٳ� ṣaٱ|
岹ٳٲ� hi Բ� bahu lpaka� |
īⲹٱ ṣeٰśṣaDz|
ٲ屹 ⲹ� ṣ� ⲹٲ|
ܻⲹ ǰԻܰśⲹ||
ٳ 辱ٲ屹Բ ca gṛhasinasta� kyavhāra� śrut īٰ� ṃv ṛṣṭadzū� kathayatti 辱ś峦ī ⲹ� پ|| kathayati| amba � 辱ś峦ī 辱 ṣaī 쾱� tarhiԾ ٳܳپ|| tato ' ٰ ٳ辱ṇḍ岹ⲹ ṛh貹ٱԾ徱ٲ𱹲ṣ� ūٲ iti|| tatastena ṛh貹پ ṛṣṭaٳṣṭܻ徱ٱԲ attargṛhe ṣuṅg bhojitasٲśca 峾 岹ṣiṇādśԲ� ٲ||
屹岹 ṇa ٲṣ� ṃvṛt 辱ٲ屹Գñⲹ Ա ᾱ| sar� ṣuṇīn峾ṣṭ ٳ || 屹ٳٲٰ Բ ܰṣa� ܰūٲ� ܰṣātٲ첹貹ṛśa� ⲹٰԱԾ ṇiśٲṇi ԲԲԲDzٰ� kurvatti| tatra āyuṣmattamānandamāmantrayate sma| ԲԻ岹 madvacanātsu� vada catasraste 貹ṣa岹ٰⲹ� ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣk� پ岹⾱ٲ iti|| tata ṣmԲԻ岹� su� gatvoca| āha catasraste 貹ṣa岹ٰⲹ� ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣk� پ岹⾱ٲ iti| ٲٲ� su ṛt첹ṭ� bhagavata ñ� ś kṛt kathayatyevamastviti||
su ś屹īṃpٳ dzⲹǰ첹ٳ| 屹ṣ� ṛtپٳ辱ṇḍԲ śܳ| sa ٱٲ� su agrato ūٲ� kathayati supriye kka īپ|| kathayati| āha ٰⲹ� 屹ṛtⲹ첹ṇi niyukteti|| ٳ辱ṇḍ岹 uca| dzٲܰ bhava � t� ṇa praramīti|| su kathayati| 쾱ٰśⲹ� yadi ٴ ṛṣṭaٲⲹ� prarayati samattato 'ٳٲԾ ԾԲⲹīṣy � tu daridrajananugr� 첹dzīپ|| ٲٳ pañcabhirupāsakaśatairdzٲܰ kriyate 첹 𱹲 ṣāk ṣaٰⲹ ṛṣ岹ٳٲܰṇāb� ٳ貹پ� ś mṛgāraٰ ñ Բᾱ| ṭaī ٲٰⲹԳṣyԳṣyṣa� praryate|| ٲ 𱹲� praryamāṇa saśrāvakasaṅghastraimāsyamupasthitaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraistatraiva ca ٰ ⲹԲṭaԲⲹԲ idameva 貹ñṇḍ첹� saṃracakra� 峦� vidit ṃsī� śٲԲ貹ٲԲkiraṇavidhvaṃsanadharmaٲ 貹ٲⲹ śṇādٳٱ� kṣātṛt| Գī ṃvṛt ٰٳܰ첹īٲ岵 ṣṭñ śṇiٲٳ sīcandanakalpā 屹ṇḍś ñپṃvٱ Dzٰ貹ṅmܰ ԻDZԻṇāṃ denā� ū mānbhid ca ṃvṛt||
atha bhagaṃstraimātyatkṛtacīvaro Ծṣṭٲī� ⲹ ٰī� ś屹ٲ Ჹṛh� ṃpٳٲ� rdha� ś屹첹ṅgԲ| ٲٲ� ܱⲹ aٳٲ dzٲܰ첹� ṛt�| 屹岹 * * * * 徱峾ṭaīԳܱٲ� ṇḍīś ٲ� 貹ٳⲹ岹Բ� ca پ| ٲ saśrāvakasaṅgha ܱ貹Ծśٲ�| ٲٲ� ٰ� me ṇa pratiṣṭhāpyoca ṛtī| yadi ṇy峾پ 첹� pātram𱹲ṃvidhabhakṣyabhojdinā 貹ūٱپ| tato devaٲ 徱ⲹ ܻ 貹ūٲ| ٲٲ� ܱⲹ Գܱ貹ṭi첹 sarvasya ṣuṅgⲹ ٰṇi ūԾ|| tatra bhikṣū峾ntrayate sma| ṣ� me ṣa ṣuṇīn� mama ś屹ṇāṃ ṛtṇy� yaduta su ṣuṇ�||
ṣa� saṃśaya� ṃśaⲹٳ� ܻ� ٳٲ� 貹�| Ծ bhadatta ܱⲹ 첹ṇi ṛt yena ḍh kule ū 岹śī 徱 sarvajanasya pravrajya ٳٱ� kṣātṛtiti|| āha| supriyayaiva ṣa� ūԲ پṣu 첹ṇi ṛtnyupacitāni ṃbṇi 貹ṇaٲٲⲹԲǻٱٲܱ貹ٳԲⲹśⲹṃb屹īԾ| ܱⲹ 첹ṇi ṛtnyupacitāni ko 'Բⲹ� ٲⲹԳܲṣyپ| na ṣa� 첹ṇi ṛtnyupacitāni ṛtīٲ vipacyatte ٲ na ٱǻٲ na yudhātāvapi ūٳٱṣv𱹲 skandhadhātyataneṣu 첹ṇi ṛtni vipacyatte śܲԲⲹśܲԾ ca|
na ṇaśⲹٳپ 첹ṇi 첹貹ṭiśٲ辱|
magrī� ⲹ � ca phalatti khalu 峾||
ūٲū� ṣa 'īٱ 'dhvani asminneva bhadrake kalpe ṃśaپṣaṣi � śⲹ 峾 ⲹṃbܻ loka ܻ岹徱 峦ṇaṃpԲԲ� sugato ǰ첹岹Գܳٳٲ� puruṣadamyarathi� ś 𱹲Գṣyṇāṃ buddho | sa rāṇasī� Բīܱ貹Ծśٲⲹ viharati ṛṣ貹ٲԱ ṛg屹|| atha śⲹ貹� ⲹṃbܻ� pūrhne nisya ٰīⲹ ṣuṇa貹ṛt ṣuṅgܰṛt rāṇasī� Բī� 辱ṇḍⲹ 屹ṣa| 屹岹Բⲹٲ� śṣṭī saparijana ܻԲ� ٲ� ūٲ� ca 岹īⲹ� Ჹīⲹ� īٲ| 屹ٳٲⲹ ṣy첹* * * *| <ٲ> saśrāvakasaṅgho 'ٳٲ ṛṣṭa�| ٲ� prada ܻܳٱ貹Բ 쾱� � smī dvirapi ī첹ṣyپ yannv� ٳٲ� bhojayeyamiti| tatasٲ ԻԲḍaԲ<ṇa>yit ٲḍāmܻ岵ṭy saśrāvakasaṅgho ٰṇāhṇa ṃt辱ٲ�| ٲٲ� śṣṭԲ� śܱ貹ṃkٳ|| 屹ṣṭ ܰ kka ٲḍeپ|| kathayati| me kāśyapasⲹṃbܻ� 辱ṇḍԲ پ徱ٲ�| iti śrut śṣṭī 貹� ⲹ貹ԲԲ�|| tatastena ṛṣṭaٳṣṭܻ徱ٱԴǰ| gaccha 岵ṇa ٱī bhava ٱ� mama suptasya 岵ṣīt|| ṛt첹ṭ� ṛh貹پ� ñ辱ٲī| Գī � Ա pravrajiṣmīti| tato '� śṣṭ ٰī� dattam| svakena ٰīṇa Ա ᾱ|| ٲ� śⲹ貹ⲹ pravacane 岹ś ṣaṇi vaipṛtya� ṛt� bhaktaistarpaṇairyagūpānairnityakairnimittikairdīpamālābhi� kaṭhinacīvarairdānapraԾ datt ṇiԲ� ṛt| yanma bhagavate śⲹⲹ ṛcṇa ܻīⲹ dānapraԾ dattānyane� śūԲ ٳٴdzٱԲ deyadharmaparitgena ca ٲ� śⲹܲԱ� pravrajrhatٱ� prāpnumiti||
āha| 쾱� manyadhve ṣa sau preṣya iyamasau su| yadana śⲹ貹� 辱ṇḍԲ پ徱ٲٱԲ ḍh kule ū 岹śī 徱 sarvajanasya| yatṇiԲ� ṛt� tenedānīmarhatٱ� kṣātṛt| iti hi ṣa ٳٲṛṣṇān� 첹ṇāmٳٲṛṣṇo 첹 ٳٲśܰ峾ٳٲśܰ ⲹپśṇāṃ ⲹپśٲٳٲ ṣa ٳٲṛṣṇān 첹ṇyⲹ ⲹپśṇi ٳٲśܰṣv𱹲 karmasbhoga� 첹ṇīy ity𱹲� vo ṣa� śṣiٲⲹ||
idamavocadāttamanasaste ṣa bhagavato ṣiٲⲹԲԻ岹||
buddho Բٰṛt ܰܰṛt Ծٲ� ūᾱٴ Ჹī ᲹٰԾ� 貹ܰ� śṣṭ� ٳ𱹲岵ⲹṣaܰḍa� kinnarairmahoragairiti 𱹲岵ⲹṣāsܰḍa쾱ԲԲǰⲹٴ buddho ñٴ ṇy ī ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣkṇāṃ ś屹첹ṅg� ś屹ٲ� viharati jetavane 'ٳ辱ṇḍ岹峾| tena khalu ٳ辱ṇḍ岹ⲹ ṛh貹ٱ� 貹ٲī 貹ԲԲٳٱ ṃvṛt| ṣṭ� nanā� 峾ٲⲹٱū| ū 岹śī 徱 sarṅgapratyaṅgopetā śrāvastyadhisino ᲹԲⲹī | ٲ ٲ پ� kṛt 峾ⲹ� ⲹٳⲹٱ 쾱� bhavatu 峾پ| ñٲⲹ ū�| ⲹ徱ⲹ� sarvajanasya ٲٳ � supriyeti 峾پ|| پ ٲٰ ٳ� ṣaٱ|
岹ٳٲ� hi Բ� bahu lpaka� |
īⲹٱ ṣeٰśṣaDz|
ٲ屹 ⲹ� ṣ� ⲹٲ|
ܻⲹ ǰԻܰśⲹ||
ٳ 辱ٲ屹Բ ca gṛhasinasta� kyavhāra� śrut īٰ� ṃv ṛṣṭadzū� kathayatti 辱ś峦ī ⲹ� پ|| kathayati| amba � 辱ś峦ī 辱 ṣaī 쾱� tarhi
屹岹 ṇa ٲṣ� ṃvṛt 辱ٲ屹Գñⲹ Ա ᾱ| sar� ṣuṇīn峾ṣṭ ٳ || 屹ٳٲٰ Բ ܰṣa� ܰūٲ� ܰṣātٲ첹貹ṛśa� ⲹٰԱԾ ṇiśٲṇi ԲԲԲDzٰ� kurvatti| tatra āyuṣmattamānandamāmantrayate sma| ԲԻ岹 madvacanātsu� vada catasraste 貹ṣa岹ٰⲹ� ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣk� پ岹⾱ٲ iti|| tata ṣmԲԻ岹� su� gatvoca| āha catasraste 貹ṣa岹ٰⲹ� ī辱ṇḍٲśⲹԲԲٲⲹⲹṣaⲹ貹ṣk� پ岹⾱ٲ iti| ٲٲ� su ṛt첹ṭ� bhagavata ñ� ś kṛt kathayatyevamastviti||
su ś屹īṃpٳ dzⲹǰ첹ٳ| 屹ṣ� ṛtپٳ辱ṇḍԲ śܳ| sa ٱٲ� su agrato ūٲ� kathayati supriye kka īپ|| kathayati| āha ٰⲹ� 屹ṛtⲹ첹ṇi niyukteti|| ٳ辱ṇḍ岹 uca| dzٲܰ bhava � t� ṇa praramīti|| su kathayati| 쾱ٰśⲹ� yadi ٴ ṛṣṭaٲⲹ� prarayati samattato 'ٳٲԾ ԾԲⲹīṣy � tu daridrajananugr� 첹dzīپ|| ٲٳ pañcabhirupāsakaśatairdzٲܰ kriyate 첹 𱹲 ṣāk ṣaٰⲹ ṛṣ岹ٳٲܰṇāb� ٳ貹پ� ś mṛgāraٰ ñ Բᾱ| ṭaī ٲٰⲹԳṣyԳṣyṣa� praryate|| ٲ 𱹲� praryamāṇa saśrāvakasaṅghastraimāsyamupasthitaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraistatraiva ca ٰ ⲹԲṭaԲⲹԲ idameva 貹ñṇḍ첹� saṃracakra� 峦� vidit ṃsī� śٲԲ貹ٲԲ
atha bhagaṃstraimātyatkṛtacīvaro Ծṣṭٲī� ⲹ ٰī� ś屹ٲ Ჹṛh� ṃpٳٲ� rdha� ś屹첹ṅgԲ| ٲٲ� ܱⲹ aٳٲ dzٲܰ첹� ṛt�| 屹岹 * * * * 徱峾ṭaīԳܱٲ� ṇḍīś ٲ� 貹ٳⲹ岹Բ� ca پ| ٲ saśrāvakasaṅgha ܱ貹Ծśٲ�| ٲٲ� ٰ� me ṇa pratiṣṭhāpyoca ṛtī| yadi ṇy峾پ 첹� pātram𱹲ṃvidhabhakṣyabhojdinā 貹ūٱپ| tato devaٲ 徱ⲹ ܻ 貹ūٲ| ٲٲ� ܱⲹ Գܱ貹ṭi첹 sarvasya ṣuṅgⲹ ٰṇi ūԾ|| tatra bhikṣū峾ntrayate sma| ṣ� me ṣa ṣuṇīn� mama ś屹ṇāṃ ṛtṇy� yaduta su ṣuṇ�||
ṣa� saṃśaya� ṃśaⲹٳ� ܻ� ٳٲ� 貹�| Ծ bhadatta ܱⲹ 첹ṇi ṛt
na ṇaśⲹٳپ 첹ṇi 첹貹ṭiśٲ辱|
magrī� ⲹ � ca phalatti khalu 峾||
ūٲū� ṣa 'īٱ 'dhvani asminneva bhadrake kalpe ṃśaپṣaṣi � śⲹ 峾 ⲹṃbܻ loka ܻ岹徱 峦ṇaṃpԲԲ� sugato ǰ첹岹Գܳٳٲ� puruṣadamyarathi� ś 𱹲Գṣyṇāṃ buddho | sa rāṇasī� Բīܱ貹Ծśٲⲹ viharati ṛṣ貹ٲԱ ṛg屹|| atha śⲹ貹� ⲹṃbܻ� pūrhne nisya ٰīⲹ ṣuṇa貹ṛt ṣuṅgܰṛt rāṇasī� Բī� 辱ṇḍⲹ 屹ṣa| 屹岹Բⲹٲ� śṣṭī saparijana ܻԲ� ٲ� ūٲ� ca 岹īⲹ� Ჹīⲹ� īٲ| 屹ٳٲⲹ ṣy첹* * * *| <ٲ> saśrāvakasaṅgho 'ٳٲ ṛṣṭa�| ٲ� prada ܻܳٱ貹Բ 쾱� � smī dvirapi ī첹ṣyپ yannv� ٳٲ� bhojayeyamiti| tatasٲ ԻԲḍaԲ<ṇa>yit ٲḍāmܻ岵ṭy saśrāvakasaṅgho ٰṇāhṇa ṃt辱ٲ�| ٲٲ� śṣṭԲ� śܱ貹ṃkٳ|| 屹ṣṭ ܰ kka ٲḍeپ|| kathayati| me kāśyapasⲹṃbܻ� 辱ṇḍԲ پ徱ٲ�| iti śrut śṣṭī 貹� ⲹ貹ԲԲ�|| tatastena ṛṣṭaٳṣṭܻ徱ٱԴǰ| gaccha 岵ṇa ٱī bhava ٱ� mama suptasya 岵ṣīt|| ṛt첹ṭ� ṛh貹پ� ñ辱ٲī| Գī � Ա pravrajiṣmīti| tato '� śṣṭ ٰī� dattam| svakena ٰīṇa Ա ᾱ|| ٲ� śⲹ貹ⲹ pravacane 岹ś ṣaṇi vaipṛtya� ṛt� bhaktaistarpaṇairyagūpānairnityakairnimittikairdīpamālābhi� kaṭhinacīvarairdānapraԾ datt ṇiԲ� ṛt| yanma bhagavate śⲹⲹ ṛcṇa ܻīⲹ dānapraԾ dattānyane� śūԲ ٳٴdzٱԲ deyadharmaparitgena ca ٲ� śⲹܲԱ� pravrajrhatٱ� prāpnumiti||
āha| 쾱� manyadhve ṣa sau preṣya iyamasau su| yadana śⲹ貹� 辱ṇḍԲ پ徱ٲٱԲ ḍh kule ū 岹śī 徱 sarvajanasya| yatṇiԲ� ṛt� tenedānīmarhatٱ� kṣātṛt| iti hi ṣa ٳٲṛṣṇān� 첹ṇāmٳٲṛṣṇo 첹 ٳٲśܰ峾ٳٲśܰ ⲹپśṇāṃ ⲹپśٲٳٲ ṣa ٳٲṛṣṇān 첹ṇyⲹ ⲹپśṇi ٳٲśܰṣv𱹲 karmasbhoga� 첹ṇīy ity𱹲� vo ṣa� śṣiٲⲹ||
idamavocadāttamanasaste ṣa bhagavato ṣiٲⲹԲԻ岹||