365bet

Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)

Author: Mahamahopadhyaya Haraprasad Shastri

The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.

Sanskrit texts of the Advayavajra-samgraha

Page:

54 (of 114)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 54 has not been proofread.

१४ [14 ] 5 � | तत्त्वरत्नावली |
नम� श्रीवच्चसत्त्वाय �
[3 | tattvaratnāvalī |
nama� śrīvaccasattvāya |
]
1 प्रणम्� वज्रसत्त्वस्� चरणाम्भोरुहद्वयम� �
तत्त्वरत्नावलौ� ब्रूमः शरच्चन्द्रामलद्युतेः �
सदाम्नायपरिभ्रष्� (भत्स ) तमोवृत दृशामियम� |
तत्त्वरत्नावलौ सम्यक् [८] पुंसां तत्त्वप्रकाशिनी �
-
तच चौनि यानानि श्रावकयानं प्रत्येकयानं महायान�
चेति � स्थितयश्चतस्रः, वैभाषि� सौचान्ति�- योगाचा�-
मध्यमकभेदे� | तच वैभाषि� स्थित्या श्रावकयानं
प्रत्येकयानं � व्याख्यायत� � महायान� � द्विविधम�, पा�-
मितानय� मन्त्रनयचेति � तत्र यः पारमितानयः सौत्रा-
[praṇamya vajrasattvasya caraṇāmbhoruhadvayam |
tattvaratnāvalau� brūma� śaraccandrāmaladyute� ||
sadāmnāyaparibhraṣṭa (bhatsa ) tamovṛta dṛśāmiyam |
tattvaratnāvalau samyak [8] puṃsā� tattvaprakāśinī ||
-
taca cauni yānāni śrāvakayāna� pratyekayāna� mahāyāna�
ceti | sthitayaścatasra�, vaibhāṣika saucāntika- yogācāra-
madhyamakabhedena | taca vaibhāṣika sthityā śrāvakayāna�
pratyekayāna� ca vyākhyāyate | mahāyāna� ca dvividham, pāra-
mitānayo mantranayaceti | tatra ya� pāramitānaya� sautrā-
]
10 न्ति�-योगाचा�-मध्यमकस्थित्या व्याख्यायत� � मन्त्रनयस्तु
योगाचा�-मध्यमकस्थित्या व्याख्यानयते � योगाचारश्व
द्विविधः, साका� - निराकारभेदेन � एव� माध्यमिक�-
कृषि
ऽप�
मायोपमाद्दयवाद� सर्व्वधर्माप्रतिष्ठानवाद�-भेदा�
द्विविधः � तच श्राव[कः ] चिविधः, मृदुमध्याधिमात्रभेदे� �
[ntika-yogācāra-madhyamakasthityā vyākhyāyate | mantranayastu
yogācāra-madhyamakasthityā vyākhyānayate | yogācāraśva
dvividha�, sākāra - nirākārabhedena | eva� mādhyamiko-
ṛṣ
'pi
māyopamāddayavādi sarvvadharmāpratiṣṭhānavādi-bhedāta
dvividha� | taca śrāva[ka� ] cividha�, mṛdumadhyādhimātrabhedena |
]
16 अच � मृदुमध्य� पाश्चात्यवैभाषिक, अधिमात्रस्तु
काश्मीरवैभाषिक� [aca ca mṛdumadhyau pāścātyavaibhāṣika, adhimātrastu
śīṣi첹�
]
+-
20 तच मृदुश्रावकस्� विचारः � नीलपीतादिवाह्यार्थाङ्गौ-
कारपूर्वकं पुङ्गलस्� नित्यानित्यत्ववियुक्तिमाहेति विहतिः �
तदुक्तम्�
-
अस्त� खल्वित� नौलादि [[क]
भावग्रहग्रहावेशगम्भौ� [ [taca mṛduśrāvakasya vicāra� | nīlapītādivāhyārthāṅgau-
kārapūrvaka� puṅgalasya nityānityatvaviyuktimāheti vihati� |
ٲܰٲ�
-
asti khalviti naulādi [[ka]
bhāvagrahagrahāveśagambhaura [
]
T]पायभौरवे �
पर� �
अस्त� पुद्गल�- [pāyabhaurave ||
parā |
asti pudgalo-
]
भारवाही � णिच्चं भणाम� पाणिचं
भणाम [bhāravāhī ga ṇicca� bhaṇāmi pāṇica�
ṇām
]
" ति पुगलश्� रागवान� संसरतीति सम्प्रहाणा-
[ti pugalaśca rāgavān saṃsaratīti samprahāṇ�-
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: