Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)
Author: Mahamahopadhyaya Haraprasad Shastri
The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.
Sanskrit texts of the Advayavajra-samgraha
54 (of 114)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
१४ [14 ] 5 � | तत्त्वरत्नावली |
नम� श्रीवच्चसत्त्वाय �
[3 | tattvaratnāvalī |
nama� śrīvaccasattvāya |
] 1 प्रणम्� वज्रसत्त्वस्� चरणाम्भोरुहद्वयम� �
तत्त्वरत्नावलौ� ब्रूमः शरच्चन्द्रामलद्युतेः �
सदाम्नायपरिभ्रष्� (भत्स ) तमोवृत दृशामियम� |
तत्त्वरत्नावलौ सम्यक् [८] पुंसां तत्त्वप्रकाशिनी �
-
तच चौनि यानानि श्रावकयानं प्रत्येकयानं महायान�
चेति � स्थितयश्चतस्रः, वैभाषि� सौचान्ति�- योगाचा�-
मध्यमकभेदे� | तच वैभाषि� स्थित्या श्रावकयानं
प्रत्येकयानं � व्याख्यायत� � महायान� � द्विविधम�, पा�-
मितानय� मन्त्रनयचेति � तत्र यः पारमितानयः सौत्रा-
[praṇamya vajrasattvasya caraṇāmbhoruhadvayam |
tattvaratnāvalau� brūma� śaraccandrāmaladyute� ||
sadāmnāyaparibhraṣṭa (bhatsa ) tamovṛta dṛśāmiyam |
tattvaratnāvalau samyak [8] puṃsā� tattvaprakāśinī ||
-
taca cauni yānāni śrāvakayāna� pratyekayāna� mahāyāna�
ceti | sthitayaścatasra�, vaibhāṣika saucāntika- yogācāra-
madhyamakabhedena | taca vaibhāṣika sthityā śrāvakayāna�
pratyekayāna� ca vyākhyāyate | mahāyāna� ca dvividham, pāra-
mitānayo mantranayaceti | tatra ya� pāramitānaya� sautrā-
] 10 न्ति�-योगाचा�-मध्यमकस्थित्या व्याख्यायत� � मन्त्रनयस्तु
योगाचा�-मध्यमकस्थित्या व्याख्यानयते � योगाचारश्व
द्विविधः, साका� - निराकारभेदेन � एव� माध्यमिक�-
कृषि
ऽप�
मायोपमाद्दयवाद� सर्व्वधर्माप्रतिष्ठानवाद�-भेदा�
द्विविधः � तच श्राव[कः ] चिविधः, मृदुमध्याधिमात्रभेदे� �
[ntika-yogācāra-madhyamakasthityā vyākhyāyate | mantranayastu
yogācāra-madhyamakasthityā vyākhyānayate | yogācāraśva
dvividha�, sākāra - nirākārabhedena | eva� mādhyamiko-
ṛṣ
'pi
māyopamāddayavādi sarvvadharmāpratiṣṭhānavādi-bhedāta
dvividha� | taca śrāva[ka� ] cividha�, mṛdumadhyādhimātrabhedena |
] 16 अच � मृदुमध्य� पाश्चात्यवैभाषिक, अधिमात्रस्तु
काश्मीरवैभाषिक� [aca ca mṛdumadhyau pāścātyavaibhāṣika, adhimātrastu
śīṣi첹� ] +-
20 तच मृदुश्रावकस्� विचारः � नीलपीतादिवाह्यार्थाङ्गौ-
कारपूर्वकं पुङ्गलस्� नित्यानित्यत्ववियुक्तिमाहेति विहतिः �
तदुक्तम्�
-
अस्त� खल्वित� नौलादि [[क]
भावग्रहग्रहावेशगम्भौ� [ [taca mṛduśrāvakasya vicāra� | nīlapītādivāhyārthāṅgau-
kārapūrvaka� puṅgalasya nityānityatvaviyuktimāheti vihati� |
ٲܰٲ�
-
asti khalviti naulādi [[ka]
bhāvagrahagrahāveśagambhaura [] T]पायभौरवे �
पर� �
अस्त� पुद्गल�- [pāyabhaurave ||
parā |
asti pudgalo- ] � भारवाही � णिच्चं भणाम� पाणिचं
भणाम [bhāravāhī ga ṇicca� bhaṇāmi pāṇica�
ṇām] " ति पुगलश्� रागवान� संसरतीति सम्प्रहाणा-
[ti pugalaśca rāgavān saṃsaratīti samprahāṇ�-
]
