Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 7 - Sekatanvaya-samgraha
llh 36 graddayavacasamgrahe 5 7 | sekatanvayasamgrahah | namo buddhaya | kalyanamicavaranko'pi samadhimajapatyanavagrahyah | karatalagatamiva tattvam satpancamavisamam dhatte || vajracaryyatta samjnanasekatatparyyasamgraham | viditva kurmahe 'nekasekagranthan yathagamam || prathamam kalasabhiseko dvitiyam guhyamuttamam | prajnajnanam trtiyam vai caturtham tat punastatha || asyarthah prathamam kalasabhiseka iti, udakamukuta - vajjraghantanamacaryyalaksanah sat kalasabhisekah | bahya- varinaiva bahyamalasya avidyamalaksalanaya sincate- 10 Sneneti sekah | esam sarvvesam kalasavyaparat kalasa- bhisekasamjna | avaivarttikabhisekascaite sattathagatasvabhava- tvat | [22 ] tathahi udakabhiseka adarsajnanatmako- ksobhyasvabhavah, mukutabhisekah samatajnanatmako ratna- vajrabhisekah pratyaveksanajnana [tmakah ] 15 amitabhasvabhavah, adhipatyabhisekah krtyanusthanarupo amoghasiddhisvabhavah, namabhiseko avidyanirodhat vidyanugatavisuddhadharmmadhatujnanatmako vairocana svarupah, sambhavasvabhavah, sracaryyabhisekastu vajrajnanasvabhavah | atra ca pancavabhisekah pancasu locanadividyayah vyaparat | aca ca 20 avidyamalaksalanaya aksobhyarupena vajracaryena vairo- canarupavalambini sisye salilabhiseko deyah | evam sarvvacahankarah, tragamibuddhabhavo acittosnausabijabhuto
saikatanvayasamgrahah | 37 mukutabhisekah | dvadasanguliparimanena dvadasangapratautya- samutpadavisuddhya vajram | yatra madhyavrtterniruttara dharmata- sucako hamkarah [23 ] | tasyarthah, ha iti hetuviyuktah [ja] iti uhapagatah, am iti apratisthitasarvvadharma iti | yatra à¥� bhavasarodbha [va]mukhat sphuranti pancararupino munayah panca- skandhavisudya niskanta bhavasarirena | iha ca madhya- rabhimukhata uparyadharena sarvve rupadayo vijnanatmaka iti sucyante | ete ca sarvve sarvvatmaka iti nivedayitum sarvvacaiva caturasra | atha te dharmmasya buddha ³ó²¹à¥…n²¹»å²¹²Ô¾±- 10 veditatmarupasya panca sivimuktakayah payyante canyatra visphurita sunyatanimitta [:] pranihi (hi ) tatavabodhanartham sarvvatra hullikatrayam | ete ca adarsasamatapratyaveksanakrtva nusthana suvisuddhadharmmadhatulaksanapancajnanatmaka gurupadesato jneyah | abhedyajnanasvacakam ca samudayarthah- 15 --- drdham saram asausauryam sracchedyabhedyalaksanam ! dahi avinasa ca sunyata vajramucyate || abhedyam vajramiti hevane | asya ca vajrabhisekasya vidhanam utpasyamana [23 ]bhedyajnanabojadhanamiva vidhatum evam vajraghanta'pi purvabhisandhanena dadasangaliparimana 20 adhomukhambhojavajrasamapattinihsvabhavena sarvvadhasvabhavam pratipadayitum abhedyajnananigadatam dhammadiyanya bodhayitum murddhadhobhage ca vajravaliyugalamalini | cidhatuka- svabhavakutagaratamasya sthapayitum haraiharaprakara ata eva pancatathagatankitah sunyatakarunabhinnajnanakaranatam 25 avedayitumapari [nata ]prajnamukhakhyanam | asya ca dharma- dhatusvarupasya jnanasya vairocanadipancatathagatatmakatam ca
38 adayavaccasamgrahe rupadipancaskandhasvabhavatam ca prthivyadipancadhaturupatam ca kathayitum urddham pancara viracana | atrapi madhyasthita- rabhimukhadyabhisandhanam purvavat | athabhisekamanaya svanantya vajraghantaya kuvvata | anuttarasesadharmmabodhad 5 vikarakam iha pradhanyakhyapanaya hetukatapratipadanaya ca [24 ]karanabhutamapi vajraghantabhisekamullananksya prathamam vajrabhisekadanam | sarvvadhamma namata iti pratipadanartham bhavisyanmunindrapadocitanamanidanavadanartham ca purva- namavyapanayena svadevatakulagocanusarena namabhisekah | 10 pracaryyabhisekasca vajramamaya- ghantasamaya-mudrasamaya- bhavyatanujna-vratavyakaranasvasalaksanah | ita [:] prabhrti asamskrto bhedayuganadvabahibo [dhi ] dharma samayastvam iti bodhayitum vajrasamayah, caturasitidharmmaskandhasahasraparastvamiti pratipadanaya ghantasamayah svestadevatasvabhavasvamiti 15 khyapayitum mudrasamayah | mandalatattvam mandala visuddhilaksanam devatatattvam devatavisuddhilaksanam sracaryyaparikarma ca mandalasadhanajnanam pancapradipam camrtabhaksanam ca bhavyatatattvam canaih svabhavyamesamutpannakrama paksatah dharmacakrapravartanartha- manujna | bahyavratanirakaranartham vajravratadanam [24 ] 20 prthivyadisvabhavatasvacanaya vyakaranam | tatha hi bhuvo dharade [] svah svarupam bhurbhuya iti hi bhurbhuvah svarityasyarthah | sarvavarana vinirmuktah sarvvabuddhabodhisattvasama [ya] tvam itah prabhrti bodhanarthamasvasah | prajnasravaksetrikaranartham samayaraksanartham ca samanakala- 25 bhayasampadita bodhicittapradanam guhyabhisekah | prajnopaya- guhyabhyam dopayata iti vyutpattih | prajnajnanamityatra
Anacarsamgrahah | 36 vyutpattidayam ; prajnaya jnanam, prajaiva bahyajnanam | tatra grahyagrahakakaradharanau vuddiscaturdhatupanca skandhasvarupa- sadvisayatmakanganasvabhava prajna | tasya nimittabhrtaya bodhicittajnanamiti purvva vyutpattih | akaraddayasunya 5 saiva vijnanamityapara vyatyattih | prajnajnanalaksitasaptanga- yuktasadhyam caturtharthamityeke | prajnajnanameva abhyastyamana- saradamalagaganasankasam caturtharthamityapare | prajnajnanameva prakrtirupam vikararupam prakrtisamutpadatmakam [ 25 ] yuga- naiyavahisuvisuddhasvabhavam caturtharthamityapare | 10 ntarani ca vistarabhaya nocyante | atiguhya se kasamgraha- vidhana militena punyayutaslo [ke ]na nikhilajagato'stu vimalaskuta sugatasubhasite santi ] | || samaptancayam sekatajvayasamgraha iti | krtiriyam panditavadhutasrauadayavajrapadanamiti || paksa-