365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Chapter 7 - Sekatanvaya-samgraha

Warning! Page nr. 76 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

llh 36 graddayavacasamgrahe 5 7 | sekatanvayasamgrahah | namo buddhaya | kalyanamicavaranko'pi samadhimajapatyanavagrahyah | karatalagatamiva tattvam satpancamavisamam dhatte || vajracaryyatta samjnanasekatatparyyasamgraham | viditva kurmahe 'nekasekagranthan yathagamam || prathamam kalasabhiseko dvitiyam guhyamuttamam | prajnajnanam trtiyam vai caturtham tat punastatha || asyarthah prathamam kalasabhiseka iti, udakamukuta - vajjraghantanamacaryyalaksanah sat kalasabhisekah | bahya- varinaiva bahyamalasya avidyamalaksalanaya sincate- 10 Sneneti sekah | esam sarvvesam kalasavyaparat kalasa- bhisekasamjna | avaivarttikabhisekascaite sattathagatasvabhava- tvat | [22 ] tathahi udakabhiseka adarsajnanatmako- ksobhyasvabhavah, mukutabhisekah samatajnanatmako ratna- vajrabhisekah pratyaveksanajnana [tmakah ] 15 amitabhasvabhavah, adhipatyabhisekah krtyanusthanarupo amoghasiddhisvabhavah, namabhiseko avidyanirodhat vidyanugatavisuddhadharmmadhatujnanatmako vairocana svarupah, sambhavasvabhavah, sracaryyabhisekastu vajrajnanasvabhavah | atra ca pancavabhisekah pancasu locanadividyayah vyaparat | aca ca 20 avidyamalaksalanaya aksobhyarupena vajracaryena vairo- canarupavalambini sisye salilabhiseko deyah | evam sarvvacahankarah, tragamibuddhabhavo acittosnausabijabhuto

Warning! Page nr. 77 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

saikatanvayasamgrahah | 37 mukutabhisekah | dvadasanguliparimanena dvadasangapratautya- samutpadavisuddhya vajram | yatra madhyavrtterniruttara dharmata- sucako hamkarah [23 ] | tasyarthah, ha iti hetuviyuktah [ja] iti uhapagatah, am iti apratisthitasarvvadharma iti | yatra à¥� bhavasarodbha [va]mukhat sphuranti pancararupino munayah panca- skandhavisudya niskanta bhavasarirena | iha ca madhya- rabhimukhata uparyadharena sarvve rupadayo vijnanatmaka iti sucyante | ete ca sarvve sarvvatmaka iti nivedayitum sarvvacaiva caturasra | atha te dharmmasya buddha ³ó²¹à¥…n²¹»å²¹²Ô¾±- 10 veditatmarupasya panca sivimuktakayah payyante canyatra visphurita sunyatanimitta [:] pranihi (hi ) tatavabodhanartham sarvvatra hullikatrayam | ete ca adarsasamatapratyaveksanakrtva nusthana suvisuddhadharmmadhatulaksanapancajnanatmaka gurupadesato jneyah | abhedyajnanasvacakam ca samudayarthah- 15 --- drdham saram asausauryam sracchedyabhedyalaksanam ! dahi avinasa ca sunyata vajramucyate || abhedyam vajramiti hevane | asya ca vajrabhisekasya vidhanam utpasyamana [23 ]bhedyajnanabojadhanamiva vidhatum evam vajraghanta'pi purvabhisandhanena dadasangaliparimana 20 adhomukhambhojavajrasamapattinihsvabhavena sarvvadhasvabhavam pratipadayitum abhedyajnananigadatam dhammadiyanya bodhayitum murddhadhobhage ca vajravaliyugalamalini | cidhatuka- svabhavakutagaratamasya sthapayitum haraiharaprakara ata eva pancatathagatankitah sunyatakarunabhinnajnanakaranatam 25 avedayitumapari [nata ]prajnamukhakhyanam | asya ca dharma- dhatusvarupasya jnanasya vairocanadipancatathagatatmakatam ca

Warning! Page nr. 78 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

38 adayavaccasamgrahe rupadipancaskandhasvabhavatam ca prthivyadipancadhaturupatam ca kathayitum urddham pancara viracana | atrapi madhyasthita- rabhimukhadyabhisandhanam purvavat | athabhisekamanaya svanantya vajraghantaya kuvvata | anuttarasesadharmmabodhad 5 vikarakam iha pradhanyakhyapanaya hetukatapratipadanaya ca [24 ]karanabhutamapi vajraghantabhisekamullananksya prathamam vajrabhisekadanam | sarvvadhamma namata iti pratipadanartham bhavisyanmunindrapadocitanamanidanavadanartham ca purva- namavyapanayena svadevatakulagocanusarena namabhisekah | 10 pracaryyabhisekasca vajramamaya- ghantasamaya-mudrasamaya- bhavyatanujna-vratavyakaranasvasalaksanah | ita [:] prabhrti asamskrto bhedayuganadvabahibo [dhi ] dharma samayastvam iti bodhayitum vajrasamayah, caturasitidharmmaskandhasahasraparastvamiti pratipadanaya ghantasamayah svestadevatasvabhavasvamiti 15 khyapayitum mudrasamayah | mandalatattvam mandala visuddhilaksanam devatatattvam devatavisuddhilaksanam sracaryyaparikarma ca mandalasadhanajnanam pancapradipam camrtabhaksanam ca bhavyatatattvam canaih svabhavyamesamutpannakrama paksatah dharmacakrapravartanartha- manujna | bahyavratanirakaranartham vajravratadanam [24 ] 20 prthivyadisvabhavatasvacanaya vyakaranam | tatha hi bhuvo dharade [] svah svarupam bhurbhuya iti hi bhurbhuvah svarityasyarthah | sarvavarana vinirmuktah sarvvabuddhabodhisattvasama [ya] tvam itah prabhrti bodhanarthamasvasah | prajnasravaksetrikaranartham samayaraksanartham ca samanakala- 25 bhayasampadita bodhicittapradanam guhyabhisekah | prajnopaya- guhyabhyam dopayata iti vyutpattih | prajnajnanamityatra

Warning! Page nr. 79 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Anacarsamgrahah | 36 vyutpattidayam ; prajnaya jnanam, prajaiva bahyajnanam | tatra grahyagrahakakaradharanau vuddiscaturdhatupanca skandhasvarupa- sadvisayatmakanganasvabhava prajna | tasya nimittabhrtaya bodhicittajnanamiti purvva vyutpattih | akaraddayasunya 5 saiva vijnanamityapara vyatyattih | prajnajnanalaksitasaptanga- yuktasadhyam caturtharthamityeke | prajnajnanameva abhyastyamana- saradamalagaganasankasam caturtharthamityapare | prajnajnanameva prakrtirupam vikararupam prakrtisamutpadatmakam [ 25 ] yuga- naiyavahisuvisuddhasvabhavam caturtharthamityapare | 10 ntarani ca vistarabhaya nocyante | atiguhya se kasamgraha- vidhana militena punyayutaslo [ke ]na nikhilajagato'stu vimalaskuta sugatasubhasite santi ] | || samaptancayam sekatajvayasamgraha iti | krtiriyam panditavadhutasrauadayavajrapadanamiti || paksa-

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: