Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 4 - Pancatathagata-mudravivarana
5 4 | pancatathagatamudravivaranam | namah sarvvavide | { pratautyajatah parikalpasunyah sunya [:] svabhavena na vastusantah | noccham dinascicacidekarupa rupadayah pancajina jayanti || 23 pancaskandhah pancatathagata [T]: | tatra catvaro kim jnana- matrata pratipadanaya aksobhyena mudyante | etena bahya [T]- karabhave grahakasunyataya grahyagrahakarahitam paramartha- satsambanmatram vijnanameva tisthate | idameva samradamala- 10 madhyahu (na)gaganayamanam nirakaravadinam maulam jnanam sadhyam | tatham coktam- 15 sunyam kalpitarupena nirabhasamanakrti | satsambitsatamatram vai prsthakaracayakulam || taduktam, - rupakayau tu pascima iti | tatha ca- nisprapanco nirabhaso dharmakayo mahamuneh | rupakayau tadudbhutau prsthe mayaiva tisthate || itim nanvaksobhyamudrayaiva siddhatvat kimartham tarhi aksobhyo vajrasa [14 ]ttvena mudyate ityagamah ? yavatkalpita- karasunyatapratipadanaya iti cet tanna | purvamudrayaiva 20 siddhatvat | tasmat yatha'ksobhyamudrayaiva jnanam maulam prsthamanyat tatha vajrasattvamudraya vijnanamapi prstham maulam vajramiti syat | uktam ca vajrasekhare - drdham saramasausauryamacchedyabhedyalaksanam | adahi avinasi ca sunyata vajramucyate ||
5 24 yadayavaccasamgrahe iti | prsthe rupadikam cet, [mau ] lajnanadaksobhyamudraya taddajja (ya ) sattvam prsthe'ham tanna - nna kim | sattvamiti prstha iti cet tarhi karunabhavat ucchedavadaprasangah | isyate ca- vajrena sunyata prokta sattvena jnanamacata | tadatmyamanayoh siddham vajrasattvasvabhavatah || 10 15 20 25 sunyatapayorbheda [ : ] pradipalokayoriva | sunyata avaitri pradipalokayoriva || bhavebhyah sunyata nanya na ca bhavo'sti tam vina | avinabhavamiyata krka nityoriva || kathyamane yatha [ttve ] ucchedo naiva sambrteh | samvativyatirekena [15 ] na tattvamupalabhyate || ityadi vistarah | evamaksobhyavajrasattvayoraikyamiti cet tarhi vijnanarupadyaparityage citradvaitavado jyayan | taduktam- saccit cinmacamasesakalpa- sunyam hi sakaramatam matam me | gacchattrnasparsasamanamanye tanmadhyamartham pravadanti santah || citradvaitavadinam tu paramarthasaditi jnanamapesalam | grahyagrahaka sunyacicadvaitaksobhyarupajnanasya vajrasattvamudraya vastusattanirastatvat | taduktam- rupadikalpasunyam cet jnanamaksobhyamudraya | tasattvamudrato vastusatta nirasyate || na ca vijnaptimacasya kalpitakarasunyata | kriyate vajrasattvena purvam tasyanavasthiteh ||
10 pancatathagatamudravivaranam | tadevam paramarthasaditisalyapagame sarvvacapratisthana- rupanabhogayugananghaddayavadisamvedanasiddhamadhyamakasinghantah preyan | [15 ] ayam ca sadgurupadaprasadadavagamyate | nandaca sambedanasiddhau mayopamadayavadaprasangena sarvvacapratisthana- 5 miti cet - yat pratityasamutpannam [notpannam ] tat svabhavatah | svabhavena yannotpannam utpannam nama tat katham || iti | samvedanam ca pratityasamutpannam tasmat sambedana- mevapratisthitamajatapadam | tatha ca- sambedanamajatam vai vastusatta'pi tadrsau | vajrasattvasvarupam tu jagadeva jagau (sau ) munih || kicca ma sristathagatena prstah katamo'savacintya- dhatuh ? ma srauraha, yo dhaturniscito, na cittagamanauyo, 15 na cittaprameyo, na cittacetanaya prativeditavyah, asa- vucyate'cintyadhatuh | atha ca punarbhagavan cittamevacintya - dhatuh | tat kasya hetoh ! na hyacitte citte cittam samvidyate | niscitto hi cittam cittasya yatharthavabodhat | atha ca sarvvakaro bhagavato'cintyadhatuh | anyatrapyuktam - 20 25 avikalpitasankalpa apratisthitamanasa | [ 16 ] asmrtyamanasikara niralamba namo'stu te || catuhpradipe- yah pratyayairjayati sa jato na tasya utpada svabhavato'sti | yah pratyayadhina sa sunya uktah yah sunyatam janati so'pramattah ||
26 cet asardasamgraha 5 10 15 20 25 aryyalankavatare- - bhranti vidhuya savva hi nimittam jayate yahi | saiva tasya bhaved bhrantirasuddhatimiram yatha || tatha ca- ma bhut sambrtipratisthanamata eva munirbhayat | bhinatti desanadharmamukta sunyatatmana || uktam ca heva- svabhavascaivadyanutpannam [na] satyam na mrseti ca | kinca- savvaih samanah pratibhajyamanah sunyo ] ktikamksamadhiya krtantah | bau sutr bahyasya vibhagakaca na ya [da ]dika yadi sunyatoktih || aha ca, ucchedananyatam apanayan- tathatam ye tu pasyanti madhyamarthanusaratah | te vai tattvavido dhanyah pratyaksam yadi samvida || taduktam dakinauvajjrapanjare - sunyata karunabhinnam yaca cittam prabhavyate so hi buddhasya dharmasya sanghasyapi hi desana || tasmat pancakaranam pratitya [ 16 ] samutpannanam panca- tathagata (:)svabhavatvat, svabhavasya ca sunyatakarunabhinna- tvat, sunyata karunabhinnam jagaditi sthitam | etadeva sagurorupadesato dhyanamavicchinnam - nadausrotapravahena daupajyotih prabandhavat | -- mantratattvanusaratah| tatha cahurnagarjunapadah- -
10 pancatayagatamudra vivaranam | kutagaramidam na yat tribhuvanam na pranino'mi janah cakreso'smin [na] manuso na visaya naksani na 27 hyadayah | rupadya na ca dharmmatatmakataya te mandaleya ime visvam mandalacakramakalayatascatah kimu bhramyasi || pratautyasambhavadeva gandharvvapuravat sphutam | na svabhavasthitam visvam nakasambhojasannibham || uktam ca deva- iti | mau dhamastu nivvanam mohat samsararupinah | || pancatuthagatamudraviva ranam samaptam iti ||