365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Chapter 4 - Pancatathagata-mudravivarana

Warning! Page nr. 63 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 4 | pancatathagatamudravivaranam | namah sarvvavide | { pratautyajatah parikalpasunyah sunya [:] svabhavena na vastusantah | noccham dinascicacidekarupa rupadayah pancajina jayanti || 23 pancaskandhah pancatathagata [T]: | tatra catvaro kim jnana- matrata pratipadanaya aksobhyena mudyante | etena bahya [T]- karabhave grahakasunyataya grahyagrahakarahitam paramartha- satsambanmatram vijnanameva tisthate | idameva samradamala- 10 madhyahu (na)gaganayamanam nirakaravadinam maulam jnanam sadhyam | tatham coktam- 15 sunyam kalpitarupena nirabhasamanakrti | satsambitsatamatram vai prsthakaracayakulam || taduktam, - rupakayau tu pascima iti | tatha ca- nisprapanco nirabhaso dharmakayo mahamuneh | rupakayau tadudbhutau prsthe mayaiva tisthate || itim nanvaksobhyamudrayaiva siddhatvat kimartham tarhi aksobhyo vajrasa [14 ]ttvena mudyate ityagamah ? yavatkalpita- karasunyatapratipadanaya iti cet tanna | purvamudrayaiva 20 siddhatvat | tasmat yatha'ksobhyamudrayaiva jnanam maulam prsthamanyat tatha vajrasattvamudraya vijnanamapi prstham maulam vajramiti syat | uktam ca vajrasekhare - drdham saramasausauryamacchedyabhedyalaksanam | adahi avinasi ca sunyata vajramucyate ||

Warning! Page nr. 64 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 24 yadayavaccasamgrahe iti | prsthe rupadikam cet, [mau ] lajnanadaksobhyamudraya taddajja (ya ) sattvam prsthe'ham tanna - nna kim | sattvamiti prstha iti cet tarhi karunabhavat ucchedavadaprasangah | isyate ca- vajrena sunyata prokta sattvena jnanamacata | tadatmyamanayoh siddham vajrasattvasvabhavatah || 10 15 20 25 sunyatapayorbheda [ : ] pradipalokayoriva | sunyata avaitri pradipalokayoriva || bhavebhyah sunyata nanya na ca bhavo'sti tam vina | avinabhavamiyata krka nityoriva || kathyamane yatha [ttve ] ucchedo naiva sambrteh | samvativyatirekena [15 ] na tattvamupalabhyate || ityadi vistarah | evamaksobhyavajrasattvayoraikyamiti cet tarhi vijnanarupadyaparityage citradvaitavado jyayan | taduktam- saccit cinmacamasesakalpa- sunyam hi sakaramatam matam me | gacchattrnasparsasamanamanye tanmadhyamartham pravadanti santah || citradvaitavadinam tu paramarthasaditi jnanamapesalam | grahyagrahaka sunyacicadvaitaksobhyarupajnanasya vajrasattvamudraya vastusattanirastatvat | taduktam- rupadikalpasunyam cet jnanamaksobhyamudraya | tasattvamudrato vastusatta nirasyate || na ca vijnaptimacasya kalpitakarasunyata | kriyate vajrasattvena purvam tasyanavasthiteh ||

Warning! Page nr. 65 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 pancatathagatamudravivaranam | tadevam paramarthasaditisalyapagame sarvvacapratisthana- rupanabhogayugananghaddayavadisamvedanasiddhamadhyamakasinghantah preyan | [15 ] ayam ca sadgurupadaprasadadavagamyate | nandaca sambedanasiddhau mayopamadayavadaprasangena sarvvacapratisthana- 5 miti cet - yat pratityasamutpannam [notpannam ] tat svabhavatah | svabhavena yannotpannam utpannam nama tat katham || iti | samvedanam ca pratityasamutpannam tasmat sambedana- mevapratisthitamajatapadam | tatha ca- sambedanamajatam vai vastusatta'pi tadrsau | vajrasattvasvarupam tu jagadeva jagau (sau ) munih || kicca ma sristathagatena prstah katamo'savacintya- dhatuh ? ma srauraha, yo dhaturniscito, na cittagamanauyo, 15 na cittaprameyo, na cittacetanaya prativeditavyah, asa- vucyate'cintyadhatuh | atha ca punarbhagavan cittamevacintya - dhatuh | tat kasya hetoh ! na hyacitte citte cittam samvidyate | niscitto hi cittam cittasya yatharthavabodhat | atha ca sarvvakaro bhagavato'cintyadhatuh | anyatrapyuktam - 20 25 avikalpitasankalpa apratisthitamanasa | [ 16 ] asmrtyamanasikara niralamba namo'stu te || catuhpradipe- yah pratyayairjayati sa jato na tasya utpada svabhavato'sti | yah pratyayadhina sa sunya uktah yah sunyatam janati so'pramattah ||

Warning! Page nr. 66 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

26 cet asardasamgraha 5 10 15 20 25 aryyalankavatare- - bhranti vidhuya savva hi nimittam jayate yahi | saiva tasya bhaved bhrantirasuddhatimiram yatha || tatha ca- ma bhut sambrtipratisthanamata eva munirbhayat | bhinatti desanadharmamukta sunyatatmana || uktam ca heva- svabhavascaivadyanutpannam [na] satyam na mrseti ca | kinca- savvaih samanah pratibhajyamanah sunyo ] ktikamksamadhiya krtantah | bau sutr bahyasya vibhagakaca na ya [da ]dika yadi sunyatoktih || aha ca, ucchedananyatam apanayan- tathatam ye tu pasyanti madhyamarthanusaratah | te vai tattvavido dhanyah pratyaksam yadi samvida || taduktam dakinauvajjrapanjare - sunyata karunabhinnam yaca cittam prabhavyate so hi buddhasya dharmasya sanghasyapi hi desana || tasmat pancakaranam pratitya [ 16 ] samutpannanam panca- tathagata (:)svabhavatvat, svabhavasya ca sunyatakarunabhinna- tvat, sunyata karunabhinnam jagaditi sthitam | etadeva sagurorupadesato dhyanamavicchinnam - nadausrotapravahena daupajyotih prabandhavat | -- mantratattvanusaratah| tatha cahurnagarjunapadah- -

Warning! Page nr. 67 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

10 pancatayagatamudra vivaranam | kutagaramidam na yat tribhuvanam na pranino'mi janah cakreso'smin [na] manuso na visaya naksani na 27 hyadayah | rupadya na ca dharmmatatmakataya te mandaleya ime visvam mandalacakramakalayatascatah kimu bhramyasi || pratautyasambhavadeva gandharvvapuravat sphutam | na svabhavasthitam visvam nakasambhojasannibham || uktam ca deva- iti | mau dhamastu nivvanam mohat samsararupinah | || pancatuthagatamudraviva ranam samaptam iti ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: