Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 2 - Mulapattayah Sthulapattayah (mulapatti / sthulapatti)
10 5 10 15 2 | mulapattayah sthulapattayah | 11 pratisthitanirvvanam jagadanandasundaram | natva manjusriyam vaksye mulapattiscaturddasa || acaryyesthavamanena sugatajnavilanghane | dvesat gocagunakhyane mahamaicauvivarjane || bodhicittaparityage yanacitayanindane | guhyakhyane jane pakse jinatmaskandhadusane || suddhatmadharmmasandehe istamaiciviragatah | dharme dhanadayarope sracittapradusane || samayasevane praptau prajnatmastripradusane | mulapatti [8] rbhavet tena mantrinah samayakrtih || tatkrtau siddhayo na syurmaro duhkhasya sancayah | nirayagatim ca bhumkta sau tivra vividhavedanah || guroryatha''ptitah pujam vidhaya mandale tatah | grhniyata bodhicittam ca ratnatrayadisambaram || || mulapattayah samaptah || vidyaya [[:] sevane prautya samayanamayogatah | ganacakre vivadam ca grhyadharmmaprakasanat || sraddhasattvesu sangharmadesana anyatha bhramat | saptaham vasanmadhye sravakanam mahakate (?) || 20 yogat pati [ta]scet yogyabhajane guhyadesanat | sthulapattirbhavet tena yoginah sambarakrtih || pujayitva mahacaryyam yathasaktyupacaratah | apraticchannacittena desayet tu krtau vratau || || sthulapattayah samapta [T] || 13